Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
इति, तत्र नील-पीतोभयकपालारब्धे घटे पाकनाशितावयवपीते स्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिः, न च कार्यसहभावेन नीलाभावादीनां तद्धेतुत्वादयमदोषः, नील-पीत-श्वेतत्रितय. कपालारब्धे पीत-श्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तरिति, पाकजचित्रे च न व्यभिचारः, पाकादेवावयवे नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्रस्वीकारात्, पाकजचित्रस्वीकारे च विजातीयचित्रं प्रति नीलेतरत्वादिना हेतुता, अग्मिसंयोगजचित्रे चावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताका च्छेदकः, स्वाश्रयससमवेतत्वसम्बन्धः कारणतावच्छेदकः, केवलनीलकपालारब्धघटे तु स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादिपञ्चकस्य सत्त्वेऽपि तेन सम्बन्धेन नीलाभावस्यासत्त्वात् तद्रूपकारणाभावान्न चित्रोत्पत्तिः, एवं केवलपीतकपालारब्धघटादावपि पीताभावाद्यभावान चित्रोत्पत्तिः, नील-पीतकपालद्वयारब्धघटे तु नीलाभावस्य पीतकपालमादाय पीतामावस्य नीलकपालमादाय रक्षाभावादीनां च कपालद्वयमप्यादाय सत्त्वात् तत्र चित्रोत्पत्तिः सम्भवतीत्यर्थः। निरुक्ककार्यकारणभावं दूषयति-तत्रेति- निरुक्तकार्यकारणभावे इत्यर्थः । नीलेति-यस्य घटस्यारम्भकमेकं कपालं नौलं कपालान्तरे च नेलपोतोभयकपालिकारन्धत्वान्नीलपीतोभयरूपारब्धचित्ररूपवत् , तत्र पाकेन कपालिकागतपीते नष्टे सति कपाले तत्र व्याप्यवृत्तिनीलोत्पत्तिकाले घटे चित्रोत्पत्यापत्तिस्तदानीं नीलाभावस्यापि तत्र सत्त्वादिति व्याख्यानं 'स्वचित्रेऽवयवे' इति पाठमाश्रित्य स्यात्, किन्तु 'स्वचित्रेऽवयवे' इति पाठोऽधिक एव, तथा चात्रेत्थं व्याख्यानम्- कपालमेकं नीलमपरं च पीतम्, तदुभयारब्धे घटे पाकनाशितावयवपीते सति व्याप्यवृत्तिनीलमुत्पद्यते कपाले नीलोत्पत्तितः, तत्र कपाले पीतरूपनाशकाले तत्कपालमादाय नीलाभावोऽपि वर्तते, पीताभाषादयस्तु पञ्च नीलकपालमादाय वर्तन्त एवेति निरुत रूपाभावषट्रकस्य सस्वाचित्रोत्पत्त्यापत्तिः स्यादित्यर्थः, वस्तुतः 'पाकनाशिताक्थवपीतस्वचित्रेऽवयवे' इति पाठः समीचीनः, तत्र नीलकपाल-पीतकपालोभयारब्धो घटः पूर्व चित्ररूपवानेव, ततः, पाकेन कपालस्य पीतं रू घटस्य च चित्रं रूपं विनष्टम् , ततः कपाले नीलरूपमुत्पद्यते, ततः कपालद्वयस्य नीलरूपवत्त्वाद् विनष्टचित्ररूपे घटेऽपि नीलरूपमुत्पद्यते, तत्र घटे कपाले नीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिरित्यर्थो ज्यायानिति बोध्यम् । ननु कार्यसहभावेन नीलाभावादीनां हेतुत्वादवयवे नीलोत्पत्तिकालेऽवयविनि चित्ररूपोत्पत्त्यापादनं न सम्भवति, तदानीं नीलरूपोत्पत्त्या नीलाभाव. रूपकारणस्याभावादित्याशङ्कय प्रतिक्षिपति-न चेति । तद्धतुत्वात् चित्ररूपं प्रति हेतुत्वात् । अयं चित्रोस्पत्त्या. पत्तिलक्षणः । निषेधे हेतुमाह-नीलपीतेति- एक कपालं नीलमपरं च पीतं तदन्यच्च श्वेतमिति तादृशकपालत्रया. रब्धे घटे, पीत-श्वेतयोः क्रमेण नाशे-पूर्व पीतस्य नाशः, ततः श्वेतस्य नाश इत्येवं पीत-श्वेतयोशे सति, श्वेतनाशकाले तत्र श्वेताभावोऽपि विद्यत इति कार्यसहभावेन तत्र रूपाभावषटकस्य सत्त्वात् , तदापत्तेः चित्ररूपापत्तेः, अवयवे नानारूपसत्त्व एवावयविनि चित्ररूपस्याभिमत्वात् पीतनाशकाले नीलरूपस्य श्वेतरूपस्य च सत्त्वात् तदानीं तदुभयमुपादाय चित्ररूपस्य सम्भवेन तदानीं तदापत्तेरिष्टापत्त्याऽपि परिहतुं शक्यत्वान्न तदानीं चित्ररूपापादनं कृतम्, श्वेतरूपनाशकाले च पीतरूपनाशस्य पूर्वमेव वृत्तत्वात् तदानीं श्वेतस्याप्यभावादेकमेव नीलं रूपमवयवे समस्तीति न तदानी चित्ररूपापादनस्थेटापत्त्या परिहारो युक्त इत्याशयः। ननु पाकजचित्रमापि चित्रत्वात्मककार्यतावच्छेदकधर्माकान्तम् , तच्च नीलेतररूपादि. लक्षणकारणं विनाऽपि पाकादेव भवतीति व्यतिरेकव्यभिचारानीलेतररूपत्व-पीतेतररूपत्वादिना चित्रत्वावच्छिन्नं प्रति कारणत्वं न सम्भवतीत्यत आह-पाकजचित्रे चेति-पाकजत्वेनाभिमते चित्रे स्वित्यर्थः, तेन पाकजं चित्रं नास्ति किन्तु तत्रावयवगतनानारूपोत्पत्त्यनन्तरं तथाभूतनानारूपेभ्य एवावयविनि चित्रमित्येवं स्वीकारेण व्यभिचारपरिहारस्य नायुक्तत्वम् । व्यभिचाराभावे हेतुमाह-पाकादेवावयव ईति- अत्र 'पाकादवयवे' इति पाठो युक्तः, तथा च पाकजत्वेनाभिमतं चित्ररूपमपि नीलेतररूपादिभ्य एवोपजायत इति न तत्र व्यभिचार इति भावः । यदि च पाकस्थले पाकादेवावयविनि चित्ररूपमुपेयते तदा तचित्ररूपमवयवरूपजचित्ररूपतो विजातीयमेव, तथा च विजातीयचित्रत्वावच्छिन्न प्रति नीलेतररूपत्यादिना हेतुत्वम् , विजातीयचित्रत्वावच्छिन्नं प्रति चावच्छेदकत्वसम्बन्धावच्छिन्ननीलजनका निसंयोगादिनिष्टप्रतियोगिताकामावा रूपजनकविजातीयामिसयोगाश्च हेतब इत्येवमुपगमेऽपि न दोष इत्याह-पाकजचित्रस्वीकारे चेति । नीलेतरत्वादिना' इति स्थाने 'नीलेतररूपरवादिना' इति पाठो युक्तः । संयोगस्याव्याप्यवृत्तित्वेनावयविनि समवायेन वर्तमानो नीलजनकाग्निसंयोगादिरवयवेऽप्यवच्छेदकतासम्बन्धेन वर्तते, नीलजनकाग्निसंयोगादवयविनि नीलरूपमेवोत्पद्यते पीतजनका. ग्निसंयोगादवयविनि पीतरूपमेवोत्पद्यते, एवं रक्तादिजनकाग्निसंयोगादितो रक्तादिरेवोत्पद्यत इत्यतस्तेषां चित्ररूपोत्पत्तो

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210