Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
वा तद्धेतुत्वात् , न च नीलमात्र-पीतमात्रकपालिकाद्वयारब्धनील-पीतकपाले तदापत्तिः, नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात् , अस्तु वा तया नीलादौ नीलेतररूपादेरेव विरोधिस्वमिति चेत् ? न- नीलादौ नीलेतररूपादिप्रतिबन्धकत्वेनैवोपपत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैकस्यैव प्रामाणिकत्वात् , व्याप्यवृत्तेरवच्छेदकायोगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाच्च । यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताधारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि सम्भवेन व्यभिचारादुक्तसम्बन्धेन ननु घटेऽपि समवायेन नीलादिकं वर्तत इति तत्राप्यवच्छेदकतया नीलादेरुत्पत्त्यापत्तिरित्याशा प्रतिक्षिपति-न चेति । पवम् अवच्छेदकतासम्बधेन नीलादिकं प्रति समवायेन नीलादेहेतुत्वाभ्युपगमे। 'घटेऽपि' इत्यत्र घटपदं रूपाधिकरणत्वमवयविमात्रस्योपलक्षणम् । तया अवच्छेदकतया । अवच्छेदकतासमबन्धेन नीलादिकं प्रति समवायसम्बन्धेनावयवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिना वा हेतुत्वमभ्युपगम्यते, घटवृत्तिनीलं च नावयववृत्तिनीलं नवा द्रव्यविशिष्टनीलमतो न घटेऽप्यवच्छेदकतया नीलायुत्पत्त्यापत्तिरिति निषेधहेतुमुपदर्शयति-अवयवनीलत्वेनेति । 'द्रव्य. विशिष्टनीलत्वेन' इत्यत्र नीले द्रव्यस्य वैशिष्ट्यं स्वसमवायिसमवेतत्वसम्बन्धेनेति बोध्यम् । तद्धेतुत्वात् अवच्छेदकतासम्बन्धेन नौलं प्रति हेतुत्वात् । ननु नील-पीतकपालिकाद्वयारब्धं यद् नील-पीतरूपद्वयवत्कपालं तत्रावच्छेदकतासम्बन्धेन नील-पीताद्युत्पत्तिः स्यात् तत्कपालरूपस्यावयवनोलस्वादिलक्षणकारणतावच्छेदकधर्माकान्तत्वेन तस्य तत्र सत्त्वादित्याशय प्रतिक्षिपति-न चेति । कपालिकाद्ये व्याप्यवृत्त्येव रूपमित्यावेदनाय 'नीलमात्र- पीतमात्र' इति । तदापत्तिः अवच्छेदकतासम्बन्धेन नील पीताद्युत्पत्यापतिः । कपाले यद् नीलं तद् नीलकपालिकावच्छिनकपालावच्छेदेनोत्पद्यते, कपाले यत् पीतरूपं तत् पीतकपालिकावच्छिनकपालावच्छेदेनोत्पद्यत इत्यस्योपगन्तुं शक्यत्वेन तदापत्तेरिष्टापत्त्या परिहर्नु शक्यत्वादिति निषेधहेतुमाह-नीलकपालिकावच्छिन्नेति । तदवच्छेदेन कपालावच्छेदेन । 'नीलकपालिकावच्छिन' इति स्थाने 'नीलकपालिकाद्यवच्छिम' इति पाठो युक्तः । तदुत्पत्तेः नील-पीताद्युत्पतेः, यत्र नीलाभ्यामेव कपालिकाभ्या नीलमेव कपालमुत्पन्न ततो यदि तत्र नीलघट उत्पद्यते तदा तत्र नीलघटे उत्पयमानस्य नीलरूपस्यावच्छेदकतया नीलकपाले उत्पत्तिरिष्टैव, यदि च तत्र कपाले नौल घटो नोत्पद्यते तदा तत्कपालगतं नीलं द्रव्यविशिष्टं नीलं न भवति, तस्मिन् कपाले समवायेन द्रव्यस्याभावेन स्वसमवायिसमवेतत्वसम्बन्धेन द्रव्यविशिष्टत्वस्य तत्राऽभावात् , अत एव य द्रव्यविशिष्टनीलत्वस्य कारणतावच्छेकतयोपदर्शनं कृतमिति बोध्यम् । नील- पीतकपालिकाद्वयारब्धनील-पीतकपाले यद्यवच्छेदकतया नीलोत्पत्तिर्नेष्टा तदा वाह-अस्तु वेति- एतेन यस्मिन्नवयव नीलमात्रं तस्मिन्नेवावच्छेदकतया नीलोत्पत्तिरिति तत्र नीलमात्रकपालिकायामेवावच्छेदकतया नीलं पीतमात्रकपालिकायामेवावच्छेदकतया पीतमित्याशयः । प्राचीनमतानुयायी उकाशकां प्रतिक्षिपति-नेति । तत्र नीलादौ । व्याप्यवृत्तेरवच्छेदकमभ्युपगम्य कार्यकारणभावो य उपदर्शितः सोऽपि न युक्तः, व्याप्यवृत्तेरवच्छेदकस्यैवाभावादित्याह-व्याप्यवृत्तरिति । यथा च नीलादौ नीलेतररूपादेः प्रतिबन्धकत्वं तथा नीलेतररूपादौ नीलादेरपि विनिगमनाविरहात् प्रतिबन्धकत्वमापद्यत इत्याह-नीलेतरादावितिअत्र 'नीलेतररूपादो' इति पाठो युक्तः, नील पीतकपालाभ्यामारब्धे घटे नीलानीलं पीतात् पीतमापद्यत इत्यतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वं चित्ररूपवादिनाऽवश्यमभ्युपेयम् . एवं समवायेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपादेः प्रतिबन्धकत्वमित्येवं दिशा षण्ण प्रतिबध्य-प्रतिबन्धकभावानामावश्यकत्वे प्रतिबन्धकाभावस्य कारणत्वमाश्रित्य षण्णां कार्यकारणभावानामावश्यकत्वमित्यपि नास्ति, स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायन नीलरूपं. कारणमित्येवं दिशैव कार्यकारणभावश्चित्ररूपवादिनाऽभ्युपेयः, तथा च नील-पीतकपालाभ्यामारमधे घटे यदि नीलरूपमुपेयते तदा तद् नीलरूपं स्वं नीलरूपम् , तदाश्रयो घटो नीलकपाले वर्तते पीतकपालेऽपि च वर्तते, तदात्मकसम्बन्धेन पीतकपालेऽपि स्यात्, न च पीतकपाले नीलकपालगतं नीलरूपं नीलरूपव्यापकसमवायन समस्ति, नीलरूपव्यापकसमवायस्य नीलरूपवत्येव भावादिति कारणाभावेऽपि कार्योत्पत्तौ व्यतिरेकव्यभिचार आपतेत् , अतो न तत्र नीलरूपमुत्पद्यते, उक्तदिशैव न पीतरूपं किन्तु चित्ररूपमेवोत्पद्यत इत्येतावतैव निर्वाह नीलं प्रति नीलेतररूपस्य पीतं प्रति पीततररूपस्य रकादिकं प्रति रक्तररूपादेः प्रतिबन्धकत्वं न चित्ररूपवादिना कल्पनीयमित्यतिलापवं चित्ररूपवादे इत्याह- यदि चेति। उक्तसम्बन्धेन स्वव्यापकसमवायेन । तत्र नौल-पीताद्यारब्धघटे।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210