Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
,
वच्छेदकप्रकारक निश्चयत्वाभ्यां हेतुता, इतरद्वये तु विशेषणज्ञानाऽसंसर्गमयोर्विशेष्ये विशेषणमितिरीत्या बुद्धित्वं रक्तत्वाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वम् तेन ' दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बने नातिप्रसङ्गः, तत्र दण्डत्वावच्छिन्न प्रकारताया रक्कत्वावच्छिन्न प्रकारतानिरूपितत्वात् न च विशिष्टवैशिष्ट्यविषयतास्वीकारे 'रक्तदण्डवान्' इत्यत्र ' विशेष्ये विशेषणम्' इति विषयतायां ' दण्डो रक्तो दण्डवान् पुरुषः' इतिसमूहालम्बनव्यावृत्तायां मानाभावः, रक्तरूप दण्डत्वोबुद्धित्वम् । 'विशेषणज्ञानासंसर्गग्रहयोः ' इत्यस्य स्थाने ' विशेषण ज्ञाना. ऽसंसर्गाग्रहयो : ' इति पाठो युक्तः । विशेष्ये विशेषणमिति रीत्या बुद्धित्वं विशेषतः परिष्कृत्य दर्शयति- रक्तत्वाद्यवच्छिन्नेति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या जायमानायां ' रक्तदण्डवान् पुरुषः' इति बुद्धौ पुरुषत्वावच्छिन्न विशेष्यता दण्डत्वावच्छिन्न प्रकारतानिरूपिता, दण्डत्वावच्छिन्नप्रकारता च रतत्वावच्छिन्न प्रकारतानिरूपितेति रक्तत्वावच्छिन्न प्रकारता निरूपित्तदण्डत्वावच्छिन्नप्रकारता बुद्धित्वं तत्र वर्तते इति यद्यपि प्रकारतात्वेन विशेष्यतात्देनैव च निरूपयनिरूपकभावो न तु प्रकारतात्वेन निरूप्यनिरूपकभाव इति रक्तत्वावच्छिन्नप्रकारतानिरूपिता दण्डत्वावच्छिन्न विशेष्यतैव स्यात्, न तु दण्डत्वावच्छिन्न प्रकारतेति नोक्तवुद्धित्वं कुत्रापि सङ्गतिमङ्गति, तथापि अनन्तराभासमानसमानाधिकरण कज्ञानीयविषयत्वयोर्मदाधरमतेऽवच्छेद्यावच्छेदकभावो जगदीशमते च तयोरभेद इति तत्र जगदीशमते पुरुषत्वावच्छिन्न विशेष्यतानिरूपिता या दण्डत्वावच्छिन्नप्रकारता, या च रक्तत्वावच्छिन्न प्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यता तयोरैक्याद् दण्डत्वावच्छिन्न विशेष्यताया रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वे तदभिन्नाया दण्डत्वावच्छिन्नप्रकारताया अपि रक्तरवावच्छिन्नप्रकारतानिरूपितत्वमिति भवत्युक्तबुद्धित्वस्य तत्र सङ्गतिः, यदि च रतत्वावच्छिन्न प्रकारता निरूपितत्वस्य दण्डत्वावच्छिन्नप्रकारतायामन्चयेऽन्वयितावच्छेदकस्य दण्डत्वावच्छिन्न प्रकारतात्वस्यैष तन्निरूप्यताया अवच्छेदकत्वं प्रतीयेत न च प्रकारतात्वं प्रकारतानिरूप्यतावच्छेदकं प्रकारत्व- विशेष्यत्वयोरभेदेऽपि विशेष्यतात्वेनैव प्रकारत्वस्य प्रकारतानिरूपितत्वेन विशेध्य तात्वस्यैव प्रकारतानिरूप्यतावच्छेदकत्वादिति विभाव्यते तदा रक्तत्वावच्छिन्न प्रकारतानिरूपित विशेष्यत्वाऽभिन्नदण्डत्वावच्छिन्नप्रकार ताक बुद्धित्वमेव विशेष्ये विशेषणमिति रीत्या बुद्धित्वमिति बोध्यम् । तेन उक्तप्रकारेण विशेष्ये विशेषणमिति रीत्या बुद्धित्वस्य निर्वचनेन, अस्य ' नातिप्रसङ्गः ' इत्यनेनान्वयः यथाश्रुते ' दण्डो रक्तो दण्डवान् पुरुषः ' इति समूहालम्बनज्ञानेऽपि विशेष्य पुरुषे दण्डो भासते, दण्डे च रत्तत्वं भासत इति तस्यापि । 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं प्रसज्यत इत्यर्थः । तत्र दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने । दण्डत्वावच्छिन्नप्रकारताया इति- 'रक्तदण्डवान् पुरुषः ' इति ज्ञाने यथादण्ड: पुरुषे प्रकारो दण्डे न रक्तरूपवत्त्वं प्रकार इति दण्डगत प्रकारत्वविशेष्यत्वयोरमेदाद् विशेष्यतात्वेन रूपेण दण्ड निष्टप्रकारताया रक्तरूपवत्त्वनिप्रकारतानिरूपितत्वमिति रक्तरूपवत्त्वाद्यवच्छिन्न प्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वलक्षणं 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं समस्ति न तथा 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने, तदीयदण्डनिष्टप्रकारत्व विशेष्यत्वयोरनन्तराभासमानत्वाभावेनाभेदाभावाद् दण्डनिष्ट विशेष्यत्वस्यैव रक्तत्वनिष्ठप्रकारतानिरूपितत्वं न तु पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्ठ प्रकारतायास्तत्त्वमिति नोक्तलक्षणस्य विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वस्य तत्र प्रसङ्ग इत्यर्थः । ननु रक्तत्व - विशिष्टदण्डस्य पुरुषे यद् वैशिष्ट्यं तद्विषयकत्वेनैव 'रक्तदण्डवान् पुरुषः' इति ज्ञानमनुभूयते, तत्र यदि विशिष्टस्य यद् वैशिष्ट्यं तद्विषयकत्वं नाभ्युपेयते तदा 'विशेष्ये विशेषणम्' इति रीत्या विषयतायां मानाभावात् तज्ज्ञानस्य समूहालम्बनज्ञानव्यावृत्तविषयताकत्वाभावात् ततोऽवैलक्षण्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति न चेति । 'विषयतास्वीकारे' इत्यत्र 'विषयताsस्वीकारे' इत्याकारप्रश्लेषः । रक्तरूपविशिष्टदण्डस्य वैशिष्ट्या वगाहिनि 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तरूपदण्डत्वोभयावच्छिन्नदण्डनिप्रकार तानिरूपित पुरुषनिष्टविशेष्यताकत्वमनुभूयते, पुरुषे दण्डो दण्डे च रक्तत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति रीत्या जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने तु रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यता कत्वमनुभूयत, न च तादृशविशेष्यताकत्वं समूहालम्बने इत्येवमनुभववैलक्षण्यस्यैवात्र प्रमाणस्य सद्भावादिति निषेधहेतुमुपदर्शयति- रक्तरूपेति । तथा च रक्तत्वविशिष्टदण्डस्य पुरुषे वैशिष्ट्यमाने पुरुषनिष्टविशेष्यतानिरूपिता या दण्डनिष्टप्रकारता सा रक्तत्वावच्छिन्न प्रकारता निरूपितदण्डत्वावच्छिन्न विशेष्यस्वाभिन्ना दण्डत्वनिष्ठ प्रकारता निरूपित निश्वच्छिन्नदण्डनिष्टविशेष्यत्वाभिन्ना रक्तत्व- दण्डत्वोभयनिष्ठावच्छेदकतानिरूपिता च भवति, ' विशेष्ये विशेषणम्' इति रीत्या जायमाने तु यद्यपि दण्डनिष्ठप्रकारता निरुक्तविशेष्यताद्वयाभिन्ना तथापि सा
७९

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210