Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अथ चित्रत्व
परम्परयाऽवयवगतनीले तररूप- पीतेतररूपादिमत्त्वग्रहो हेतु:, अत एव त्र्यणुक चित्रं चक्षुषा न गृह्यत इत्याचार्याः । न च चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेततत्व सम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततग्रहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव विनिर्युक्तसम्बन्धेन तद्धेतुत्वात्, न च, नीलेतररूपत्वाद्यवच्छिन्नप्रकारताग्रहो न हेतुः, नीलत्व पीतत्वादिनाऽवयवगत नीलपीतादिप्रहेऽप्यवयविचित्रप्रत्यक्षोपादादिति वाच्यम्, विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तदुग्रहस्यापि हेतुत्वात् वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्व - पीतत्वाद्यनुगमान्न क्षतिरिति चेत् ? न व्यणुक चित्ररूपामहे चतुरणुकस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतपीतेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्वादिनिष्टस्वरूपसम्बन्धावच्छिन्न प्रकारताकप्रत्यक्ष कारणमित्यवयवगतनीलेतररूपादिमत्त्वप्रहे सत्येव चित्रप्रत्यक्षं नान्यथेत्यर्थः । उक्तकार्यकारणभावे न्यायधुरन्धरोदयनाचार्य सम्मति मुपदर्शयति- अत एवेति- निरुक्त कार्यकारणभावादेवेत्यर्थः, त्र्यणुके यद्यपि स्वसमवायिसमवेतत्वसम्बन्धेन द्व्यणुकगतनीलेतररूपादिमत्त्वं वर्तते तथापि तस्याऽयोग्यत्वात् प्रत्यक्षं न भवति, ततस्तदात्मक कारणाभावात् त्र्यणुक चित्रं चक्षुषा न गृह्यत इत्युदयनाचार्या वदन्तीत्यर्थः । उक्तदिशा कार्यकारणभावं नैयायिकाभिमतमजानतः प्रकारान्तरेण कार्यकारणभावं नैयायिकाभिमतं कल्पयतः परस्य शङ्कामुत्थाप्य नैयायिकः प्रतिक्षिपति न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । उक्तस्य अवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य, एतत्सङ्गमनं चेत्थम् - चित्रत्वप्रत्यक्षं चित्रत्वनिष्टविषयतासम्बन्धेन चित्रत्वे समुत्पद्यते तत्रावयवगत नीलेतररूपादिमत्त्वग्रहः स्वविशेष्योऽवयवः, तत्समवेतोऽवयवी, तत्समवेतत्वं चित्रत्वे समस्तीति तत्सम्बन्धेन समस्तीति तस्प्रत्यक्षं तत उत्पद्यत इति । अत्र 'घटावयच' इत्यादिना यदापादनं कृतं तदित्थंसङ्गमनम् - चित्रत्वमेकमेव तत्र शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षो वर्तते, घटावयवगतनीलेतररूपादिग्रह उक्तसम्बन्धेन चित्रत्वे समस्तीति घटगतचित्रत्वापत्तिः, वस्तुतोऽत्र चित्ररूपात्मकं चित्रत्वं नैकमिति तदाश्रित्य कार्यकारणभावो न, किन्तु चित्ररूपगतं यचित्रत्वमेकं तदाश्रित्येव कार्यकारणभावः, तत्र परम्परासम्बन्धेन घटावयवगतनीलेतररूपादिमत्त्व हो घटविशेष्यको भवति इत्यं च यदेव चित्रत्वं घटगतचित्ररूपे वर्तते तदेव चित्रत्वं पटगतचित्ररूपेऽपि वर्तते इति चित्रपटमादाय यदा चक्षुषः स्वसंयुक्तसमवेतत्वसमवाय लक्षणसन्निकर्षश्चित्रत्वे वर्तते तदानीं स्वसमवायिसमवेतत्वसम्बन्धेन घटावयवगतनीलेतररूपादिमत्वग्रहे स ग्रहः, स्वविशेष्यो घटः, तत्समवेतं तद्गतचित्ररूपम्, तत्समवेतत्वं चित्रत्वे समस्तीति तेन सम्बन्धेन तत्र वर्तत इति तदात्मक कारणस्य सत्वेन चित्रपटचित्र प्रत्यक्षत्वापत्तिरित्यर्थः । निषेधहेतुमुपदर्शयति- विशेष्यतयेति । विनिर्युक्तसम्बन्धेन' इति स्थाने ' निरुक्तसम्बन्धन ' इति पाठो युक्तः तस्य विशेष्यतासम्बन्धेनेत्यर्थः । तद्धेतुत्वात् परम्पराऽवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य हेतुत्वात् 'न च' इत्यस्य वाच्यम्' इत्यनेनान्वयः । 'प्रकारताग्रह' इत्यस्य स्थाने प्रकारताकग्रहः' इति पाठये युक्तः । न हेतुः न चित्रत्वप्रकारकप्रत्यक्षे कारणम् । तादृशहेतुत्वाभावे व्यतिरेकव्यभिचारं हेतुत्वेनोपदर्शयति- नीलत्व पीतत्वादिनेति । उक्ताशङ्कानिषेधे हेतुमाह - विलक्षणचित्रप्रत्यक्ष इति - यादशचित्रप्रत्यक्ष मवयवगतनीलपीतादिग्रहेणोपजायते तादृशचित्र प्रत्यक्षे नीलत्व-पीतत्वादिरूपेणावयवगतनीलपीतादिग्रहस्य हेतुत्वम्, यादृश चित्र प्रत्यक्ष मवयवगतीनेतररूप-पीतेतररूपादिग्रहेणोपजायते तादृशचित्रप्रत्यक्षे नीलेतररूपत्वाद्यवच्छिन्न प्रकारताकग्रहो हेतुरित्येवमुपगमे व्यतिरेकव्यभिचाराभावादित्यर्थः । तेन तेन रूपेण नीलत्व-पीतत्वादिना । तत्तद्रहस्यापि अवयवगतनील - पीतादिग्रहस्यापि । नीलत्व-पीतत्वादीनां नीलेतररूपत्व-पीतेतररूपत्वादीनां च नीलेतररूपत्वादिव्याप्यत्वेनानुगमय्य चित्रत्वप्रकारकप्रत्यक्षे नीलेतररूपत्वादिव्याप्यधर्मावच्छिन्नप्रकारताकग्रहत्वेन कारणत्वेऽपि न व्यभिचार इत्याह- वस्तुत इति । उक्तनैयायिकाशङ्कां प्रतिक्षिपति नेति । अवयवगतनीलपीतादिप्रहस्यावयवगतनीलेतररूप- पीतेतररूपादिग्रहस्य चित्रप्रत्यक्ष कारणत्वे चित्रत्र्यणुका रब्चचतुरणुकस्य चित्ररूपस्य प्रत्यक्षं न स्यात्, यतः त्र्यणुकचित्रस्यैव प्रथमं प्रत्यक्षं न सम्भवति, तदवयवद्व्यणुकग तनी लादेनले तररूपादेश्च योग्यत्वेन तद्ब्रहणाभावे तद्रूपकारणाभावात् त्र्यणुकचित्राग्रहे च भवन्मते तत्र चित्ररूपवति रूपान्तरस्याभावात् येन त्र्यणुकगतरूपान्तरप्रहतोऽपि चतुरणुकप्रत्यक्षस्योत्पत्तिः संभाव्येत, अत उक्तदिशा कार्यकारणभावो न संभवति, चित्रावयवारब्धावयदिचित्रप्रत्यक्ष साधारण्येन, किन्तु चित्रावयवारब्धचित्रग्रहेऽवयवविशेष्यकनीलेतररूपत्वादिव्याप्यचित्रस्वावच्छिन्न प्रकारक ग्रहस्यैव
७२
6

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210