Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
___ अव्याप्यवृत्तिरूपपक्षेऽप्यवयवगतोत्कृष्टाऽपकृष्ट नीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशात् अर्थात् अनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गः, अवयविनीलतरत्वाचवच्छिन्न एवावयवनीलतरस्वादिना हेतुत्वे नीलस्वावच्छिन्नस्याकस्मिकत्व प्रसङ्गः, किमाकस्मिकत्वमिति चेत् ? तद्धावच्छिन्नाथितया प्रवृत्तिविरहः, एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च, प्रतीयते च तत्र नीलसामान्यमवच्छिन्नम् , अवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि च स्वल्प-बह्ववयवावच्छेदेनेन्द्रिय. सन्निकषेऽणु-महत्त्वोपेतशुक्लविशेषास्तदनुशक्त शुक्लसामान्य च, इत्येकानेकवणेविशिष्टद्रव्यपरिणामाभ्युप. गर्म विना न कथमपि निस्तारः । एतेन 'अव्याप्यवृत्तिनीलादिकल्पे न ग्राहकान्तरकल्पनम् , अव्याप्य. ___ अथाव्याप्यवृत्तिनानारूपवादिनवीननैयायिकमतखण्डनमधिकरोति- अव्याप्यवृत्तिरूपपक्षऽपीति । तयोः उत्कृष्टाअपकृष्ट नीलयोः । अवच्छिन्नयोः उत्कृष्टनीलावयवावच्छिन्नाऽपकृष्टनीलावयवावच्छिन्नयोः, अस्य 'उत्पत्तिप्रसङ्गः, इत्यनेनान्वयः । अर्थात् अर्थबलसिद्धात् । तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापककार्यतावच्छेदकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री तद्व्याप्ययत्कञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री चापेक्षितेत्ययं नियमो यस्य धर्मस्य व्याप्यीभूतधर्मो व्यापकीभूतधर्मश्च कार्यतावच्छदेकः समस्ति तत्र, यस्य धर्मस्य तु व्यापकीभूतधर्मः कार्यतावच्छेदको नास्ति तत्र तद्धविच्छिन्नोत्पत्तौ तद्धर्मव्याप्यकिञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, यस्य तु न किञ्चिद्व्याप्यधर्मः कार्यतावच्छेदकः समस्ति तद्धर्मावच्छिन्नोत्पत्तौ तव्यापकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, स्वावच्छिन्नोत्पादकसामग्री तु सर्वत्रापेक्षितैवेति, तथा चोत्कृष्टनीलस्वस्याऽपकृष्टनीलत्वस्य च व्यापकीभूतधर्मो नीलत्वं यत्किञ्चित्कारणतावच्छेदकं समस्तीति तत्तदवच्छिन्नोत्पत्तिस्थले नीलत्वावच्छिम्नोत्पादकसामन्या अवश्यम्भावात् ततोऽनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गोऽपि तत्र भवेदित्यर्थः । 'नीलस्योत्पत्तिप्रसङ्गः' इत्यस्य स्थाने 'नीलस्य चोत्पत्तिप्रसङ्गः' इति पाठो युक्तः । यदि च नीलत्वावच्छिन्नं प्रति नीलत्वावच्छिन्न कारणमिति सामान्यकार्यकारणभावो नाभ्युपेयत एव, किन्त्वस्यविनीलतरत्वावच्छिन्न प्रति अवयवनीलतरत्वावच्छिन्नं कारणमित्येवाभ्युपयते तदा नीलत्वस्य किञ्चित्कारणनिरूपित कार्यतावच्छेदकत्वाभावात् तदवच्छिन्नस्याकस्मिकत्वं प्रसज्येतेत्याह- अवयविनीलतरत्वाद्यवच्छिन्न पवेति- एक्कारेण अवयविनीलतरत्वावच्छिन्ने अवयवनीलत्वेन कारणत्वस्य व्यवच्छेदः ! नीलस्वाद्यवच्छिन्नस्याकस्मिकत्वं यदापद्यते तत् किमिति पृच्छति-किमिति । नीलत्वावच्छिन्नस्य यदा किञ्चित्कारणनियम्यत्वं न स्यात् तर्हि तं प्रति कस्यचित् कारणत्वस्याभावात् तं प्रति कारणत्वस्य किञ्चिद्धर्मिणि अग्रहात् तदर्थं तदुद्देश्यकतदुपादान विशेष्यक प्रवृत्तिर्न स्यात् , एवं यदेव किश्चित्कारणजन्यं तत्रैव कृतिसाध्यत्वज्ञानात् तच्चिकीर्षया प्रवृत्तिर्भवति, नीलत्वावच्छिन्नं च न किञ्चित्कारणाजन्यमिति नीलस्वावच्छिन्नविशेष्यककृति साध्यत्वप्रकारकज्ञानाभावात् तच्चिकीर्षाया अभाव तद्गोचरा प्रवृत्तिर्न स्यादिति नीलत्वावच्छिन्नार्थितया प्रवृत्तिविरह एव नीलत्वावच्छिन्नस्याकस्मिकत्वमित्युत्तरयति-तद्धर्मावच्छिन्नार्थितयेति । एवं नीलत्वावच्छिन्नं प्रति यदि कस्यचित् कारणत्वं भवेत् तदा तत्कारणसत्त्वेअवश्यं नीलत्वावच्छिन्नमुत्पद्यत इति निश्चयः स्यात् , नीलस्वावच्छिन्न प्रति कस्यचित् कारणत्वाभावे तूक्तनिश्चयाभावः स्यात् , स एव चाकस्मिकत्वमित्याह-एतत्कारणसत्व इति । ननु नीलत्वावच्छिन्न प्रति कस्यचित् कारणत्वाभांवान्नीलत्वावच्छिन्न तत्रोत्पद्यत एव, किन्तु नीलतरत्वावच्छिन्नमव्याप्यवृत्त्येव तनोत्पद्यत इत्यत आह-प्रतीयते चेति । तत्र नीलतरादिरूपवत्यक्यविनि | 'नीलसामान्यमवच्छिन्नम्' इति स्थाने 'नीलसामान्यमनवच्छिन्नम्। इति पाठो युक्तः । तद्विशेषा: नीलविशेषाः, तथा चानवच्छिन्ननीलसामान्य-नीलतरनीलतमादिलक्षणनीलविशेषप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्न नीलसामान्यावच्छिन्ननीलविशेषाणामेकत्र द्रव्य स्वीकार आवश्यक इत्यर्थः। यत्र च द्रव्ये केवलशुक्लमेव रूपम्, तत्रापि स्वल्पावयवावच्छेदेनेन्द्रियसन्निकर्षेऽणु शुक्लरूपं प्रतीयते बह्ववयवावच्छेदेनेन्द्रियसन्निकर्षे महच्छुक्लरूपं तदुभयानुस्यूतं शुक्लसामान्यं च प्रतीयत इति ताशप्रतीत्यन्यथानुपपत्याऽनवच्छिन्न शुक्लसामान्यावच्छिन्नशुक्लविशेषाणामप्येकत्र द्रव्ये स्वीकार आवश्यकः, एवं केवलपीतादिस्थलेऽपीत्याह- केवलशुक्लेऽपि चेति । 'तदनुशकम' इति स्थाने ' तदनुषक्तम् ' इति पाठो युक्तः, तस्य तदनुस्यूतमित्यर्थः । 'शुक्लसामान्यं च । इत्यनन्तरं 'प्रतीयते' इत्यनुषज्यते । उपसंहरति- इतीति-एतस्मात् कारणादित्यर्थः, एकाऽनेकवर्णविशिष्टद्रव्यपरिणामो यदि स्वसामग्रीप्रभव उपेयते तदेवैकस्यापि द्रव्यस्य तत्तद्वर्णविशिष्टत्वेन प्रत्यक्षं तत्तत् प्रत्यक्षसामग्रीबलादुपपद्यते नान्यथेत्यतस्तथाऽभ्युपगम एवं ज्यायानित्याशयः। एतेन ' इत्यस्य 'निरस्तम्' इत्यनेनान्धयः। एतेन अनेकवर्णविशिष्ट

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210