Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः।
--
-
___ अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतुः, रक्त-नीलारब्धे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्ती चावयविनि नीलाभावाभावान्नावच्छिन्ननीलोत्पत्तिः, केवलनीले पाकेन कचिद् रक्तोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् ? न-नील-पीत-श्वेताचारब्धे श्वेत्ताधवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षया, एक. चित्रकल्पनाया एवं लघुत्वात् । अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेहेतुत्वम् , न चैवं घटेऽपि तया नीलाधुत्पत्तिः, अवयवनीलत्वेन द्रव्यविशिष्टनीलत्वेन बन्धकम् , तदभावस्तदवच्छिन्नरूपं प्रति कारणम् , तथा च यस्मिन् नीलकपाले नीलरूपविनाशस्तकपालावच्छिन्नघटीयरूपे रक्कात्मके तत्कपालावच्छिन्नस्यैव रूपस्य समवायन प्रतिबन्धकत्वेन तस्य तस्मिन् घटेऽभावात् तद्रूपकारणसत्त्वेन तत्कपालमवच्छिन्नरकरूपं समवायेन घटे स्यादेवेत्युपगमे चातिगौरवमित्यर्थः ।
नध्यमतानुयायी शङ्कते-अथेति । अत्र समवायसम्बन्धेनावच्छिन्ननीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलाभावस्य कारणत्वमित्येतावताऽवयवगतस्य नीलाभावस्य कारणत्वं लभ्यते, समवायसम्बन्धेनावच्छिन्नील प्रति विशेषणतासम्बन्धेन नीलाभावस्य कारणत्वमित्यतश्चावयविगतस्य नीलाभावस्य कारणत्वम्, एवं समवायसम्बन्धेनाऽवच्छिमपीतादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादीनां विशेषणतासम्बन्धेन च पीताभावादीनां कारणत्वमित्येवं द्वादश कार्यकारणभावाः, तथा च यत्रावयवद्वयगतं नीलरूपमेव तत्रावयविनि नावच्छिन्ननीलोत्पत्तिः सम्भवति, अवयवगतनीलाभावरूपकारणस्याऽभावात् , यत्र त्वेकस्मिन्नवयवे नीलमपरस्मिन् पीतम् , तदुभयारब्धे घटे पीतकपालगतनीलाभावस्य नीलकपालगतपीताभावस्य सत्त्वादवच्छिन्न नीलस्यावच्छिन्नपीतस्य चोत्पत्तिः सम्भवति, यत्र तु नील-पीतवत्यग्निसंयोगात् कपालनीलनाशात् तत्कपालावच्छिन्नरक्तस्योत्पत्तिस्तत्रावयच गतरक्ताभावोऽपि विद्यतेऽवयविगतरक्ताभावोऽपीति । अवयविगतनीलाभावादिषट्कस्य कारणत्वाभ्युपगमस्य प्रयोजनमुपदर्शयति- रक्त-नीलारब्ध इति- यत्रैकं कपालं रक्तमपरं च नीलम् , तदुभयारब्ध. रक्त-नीलघटे रक्तनाशकपाकेन कपालगतस्य घटगतस्य च रक्तस्य नाशतो घटे व्याप्यवृत्तिनीलस्योत्पत्तिस्तत्र तदुत्पत्तितः प्राग् रकनाशकाले एकस्मिन् कपाले नीलरूपस्य सत्त्वेऽप्यपरस्मिन् कपाले न किञ्चिद्रूपमिति तद्गतनीलाभावस्य स्वाश्रयंसमवेतत्वसम्बन्धेन घटे सत्त्वेऽपि कपालान्तरावच्छेदेन तत्र समवायेन नीलस्यैव सत्त्वेनाक्यविगतनीलामावस्याभावान्नावच्छिन्ननीलोत्पत्तिः, अवयविगतनीलाभावस्य कारणत्वाभावे त्ववयवमतनीलाभावस्य तत्र सत्वादवच्छिन्ननीलोत्पत्यापत्तेः, अतोऽवयविगतनीलाभावस्यापि कारणत्वमित्यर्थः । केवलनीलकपालाभ्यामारब्धे केवलनीलघटे एकस्मिन् कपाले पाकेन नीलनाशतो यत्र रकोत्पत्तिस्तत्रावविनि रक्कमप्यव्याप्यवृत्ति नीलमप्यव्याप्यवृत्ति भवति, परं तत्रैकस्मिन् कपाले नीलनाशे तद्वतनीलाभावस्य सत्त्वेऽप्यपरस्मिन् कपाले नीलस्य सत्त्वतो घटेऽपि नीलस्य सत्सया घटगतनीलाभावस्यावच्छिन्ननीलकारणस्याऽभावेन तद्रूपकारणाभावात् कथं तत्रावच्छिमनीलोत्पत्तिरिति न वाच्यम्, तत्र घटगतस्य नीलस्य नाशादेवावच्छिन्नोत्पत्तिरित्यवयविगतमीलाभावस्यापि तत्र सस्वमस्त्येवेत्यर्थः ।
उक्ताशयां प्राचीनमतानुयायी प्रतिक्षिपति- नेति । नील-पीतेति-नील-पीत-श्वेतकपालैरारब्धे नील-पीत-प्रेतरूपवति घटे श्वेतावच्छेदेन नीलजनकपाके सति तदवयवावच्छेदेनापि तत्र नीलमुत्पद्यते तदर्थ पूर्वनीलस्थ नाशो घटेऽप्युपेयः, अन्यथाऽक्यविगतनीलाभावस्याभावात् तदवयवावच्छिन्नं नील न स्यात् , एवं च यस्मिन्नवयवे नीलमस्त्येव तदवयवावच्छिन्नमपि नीलं घटे उत्पन्नम् , यस्मिन्नवयवे वेतनाशतो नालमुत्पन्नं तदवयवावच्छिन्नमपि घटे नीलमुत्पन्न मिस्येवं नानानीलकल्पनापेक्षयैकचित्ररूपकल्पनाया एवं लघुत्लादित्यर्थः। ननु व्याप्यवृत्तिरूपस्याप्यवच्छेदकतयाऽवयवे सत्त्वमुपेयत एव, नीलकपालद्वयारम्धनीलघटस्यापि व्याप्यवृत्तिनीलरूपमवच्छेदकतया कपाले उत्पद्यत एत्र, एवं च नील-पीतकपालटूयारब्धनील-पीतरूपद्वयवघटस्य यद् नीलरूपं तद् नीलकपालेऽवच्छेदकतयोत्पद्यते, न पीतकपाले, पीतरूपं चावच्छेदकतया पातकपाले, न नीलकपाले इत्यस्योपपत्तये अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलं कारणम् , एवमवच्छेदकतासम्बन्धेन पीसादिकं प्रति समवायसम्बन्धेन पीतादिकं कारणमित्येवोररी क्रियते इत्याशङ्कते- अथेति । 'व्याप्यवृत्तिरूपस्याप्यघच्छेदकतया नीलाकि प्रत्येव' इति स्थाने 'व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया सत्त्वाभ्युपगमेनावच्छेदकतया नीलादिकं प्रत्येव ' इति पाये युक्तः । नीलादिकम् ' इत्यात्रादिपदात् पीतादेरुपग्रहः, एवं 'नीलादेः' इत्यत्रापि ।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210