Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
इति स्मृतिरप्युपपद्यते । अथाऽव्याप्यवृत्तिनीलादिकल्पने गौरवम् , तथाहि-अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम् , अन्यथा पीतावय. वावच्छेदेन नीलोत्पत्तिप्रसङ्गात्, न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिबन्धकमावं तथास्वाभाच्या निर्वाहात् । ननु समवायेंन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् ? न- समवायस्येवावच्छेदकताया अपि कारणनियम्यस्वात् , एवं च नीलादौ नीलेतररूपादीनाम् , नीलेतररूपादौ वा नीलादीनां प्रतिबन्धकरवे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम, नील-पीतारब्धे नीरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत् ? मैवम्- ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम् , न तु नीलेतररूपत्वादि गौरसमावेशप्रतिपादिका तदैवोपपद्येत योकस्मिन्नानाध्याप्यवृत्तिरूपाभ्युपगम: स्यादिति । प्राचीनमतानुयायी शङ्कते- अथेति । अवयविनि अव्याप्यवृत्तिरूपं तदेव स्याद् यद्यवयवे अवच्छेदकतासम्बन्धेन तदुत्पद्येत, तद् यदि सर्वावयवत्पद्येत तदा व्याप्यवृत्त्येव स्यान्नाव्याप्यवृतीत्यतः समवायेनावयविन्यव्याप्यवृत्तिनीलमुत्पद्यमानमवच्छेदकतया तत्रैवायवे उत्पद्यते यत्र समवायेन नीलरूपमस्ति, यत्र तु समवायेन नीलेतररूपादीनि सन्ति तत्रावच्छेदकतया तन्नोत्पद्यत इत्येतदर्थ समवायेन नीलेतररूपादिकमवच्छेदकतया नीलं प्रति प्रतिबन्धकं वाच्यमिति गौरवमित्याह-तथाहीति । 'नीलादिकम्' इत्यत्रादिपदात् पीतादेरुपग्रहः । 'नीलेतररूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादः परिग्रहः । अस्मिन् पक्षे एकस्मिनवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगन्तृपक्षे । अन्यथा अवच्छेदकतासम्बन्धन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वानभ्युपगमे । नन्ववयवगत नोलमवयविगतनीलं प्रति कारणम् , तस्य चायमेव स्वभावः, यदुत-स्वाश्रयावच्छेदेनैव नीलमुपजनयति, इति न पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । न तदापत्तिः न पीतावयवावच्छेदेन नीलोत्पत्त्यापत्तिः । निषेधे हेतुमाह-विनेति । एतादृशेति- अवच्छेदकतासम्बन्धन नीलादिकं प्रति समवायेन नौलेतररूपादीनां प्रतिबन्ध कत्व मित्येवस्वरूपेत्यर्थः । तथास्वाभाव्येति - नीलस्य स्वाश्रयावच्छेदेन नीलजननस्वाभाव्यत्यर्थः। उक्ताशङ्कायां नवीनानुयायी समाधानमाशङ्कते-नन्विति- समवायेनाक्यविनि जायमानं नीलं पीतावयवावच्छेदनापि जायत इत्यापादनमापादकाभावान्न सम्भवतीत्यर्थः । यथा समवायेन नीलं प्रति स्वाश्रय समवेतत्वसम्बन्धेन नीलं कारणमिति कार्यकारणभावबलादेवावयविनि नीलसमवायस्य राम्भवस्तथैवावयविगतनीलस्यावच्छेदकता नीलावयव एव न पीतावयवादावित्यत्रापि किश्चित् कारणं वाच्यमेव, तादृशकारणबलादेवावच्छेदकताया नियमनसम्भवादित्याशयेनोक्तसमाधानाशङ्का प्रतिक्षिपति-नेति । एवं च अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वस्य नव्यमते आवश्यकत्वे च। नीलादाविति- यथाऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलतररूपादीनां प्रतिबन्धकत्वं तथाऽवच्छेदकतासम्बन्धेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमपि विनिगमकाभावामव्यमते प्रसज्येतेत्यर्थः । मम त्विति-प्राचीनमते तु यथा समवायेन नीलादिक प्रति स्वाश्रयसमवेतत्वसम्बन्धन नीलेतररूपादीनां प्रतिबन्धकत्वमिति नानारूपवदवयवारब्धेऽवयविनि नीलरूपाद्यसम्भवाचित्रं रूपं सिद्धयति, तथा समवायेन नीलेतररूपादौ स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमिति न सम्भवति, तथा सति नील-पीताद्यवयवारब्धे यथा न नील-पीतादिरूपं तथा चित्ररूपस्यापि नीलेतररूपत्वादिलक्षण प्रतिबध्यतावच्छेदकधर्माकान्तत्वेन न स्यात् तत्र सम्भव इति नीरूपमेव तदवयविस्वरूपमिति तत्प्रत्यक्षमपि न भवेदिति विनिगमकस्य भावान्नीलादिकं प्रत्येव नीलेतररूपादानां प्रतिबन्धकत्वम्, न तु नीलेतररूपादिकं प्रति नीलादीनां प्रतिबन्धकत्वमित्यर्थः । उक्तप्राचीनमतानुयायिशङ्का नवीनमतानुयायिनः प्रतिक्षिपन्ति-मैवमिति । ममापि नवीनमतानुयायिनोऽपि । नीलत्वादिकमेवेति-अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलेतररूपादीनामेव प्रतिबन्धकत्वम्, न त्ववच्छेदकतासम्बधेन नीलेतररूपादिक प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वम् , नीलेतररूपत्वस्य प्रतिबध्यतावच्छेदकत्वकल्पनापेक्षया नीलत्वस्य प्रतिबध्यतावच्छेदकत्वे लाघवादिति गौरवरूपबाधकबलान्न नीलेतररूपत्वं प्रतिबध्यतावच्छेदकमिति विनिगमकस्य वक्तुं शक्यत्वादित्यर्थः। ननु अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलतररूपत्वेन प्रतिबन्धकत्वे नीलेतररूपत्वं प्रतिबन्धकतावच्छेदकम् , अवच्छेदकतासम्बन्धन नीलेतररूपत्वावच्छिन्नं प्रति समवायसम्बन्धेन नीलत्वेन प्रतिबन्धकत्वे नीलत्वं प्रतिबन्धकतावच्छेदकमिति नीलेतररूपत्वापेक्षया नीलत्वं लघुभूतमिति तदेव प्रतिबन्धकतावच्छेदकं भवितुमर्हतीत्यत्रापि दीयतां
.

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210