Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
रिति चेत् ? न- अपेक्षाबुद्धेः संस्काराजनकत्वादपेक्षा बुद्धिभिन्नत्वस्यापि संस्कारजनकतावच्छेदककोटिप्रवेशात् । न चैवमप्यपेक्षाबुद्धिजनितैकत्वादिविशिष्टबुद्ध्याऽपेक्षाबुद्धिनाशप्रसङ्गः, तदुक्तम्-"अपेक्षाबुद्धिः संस्कारं मा कार्षीद् विशिष्टबुद्धिं तु कुर्यादेव” इति वाच्यम् , विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् । वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः। न च तथापि पूर्वापेक्षाजनितद्वित्वनिर्विकल्पकेन स्वद्वितीयक्षणोत्पन्नेनापेक्षाबुद्धेस्तृतीयक्षणे नाशप्रसङ्गः, प्रतियोगितयापेक्षाबुद्धिनाशे स्वविषयजनकत्वसंबन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात् । नन्वेवमपि 'द्वे द्रव्ये' इति लौकिकप्रत्यक्ष कथम् ? तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैवम्द्वित्वस्य हि प्रत्यक्षे विषयविधया हेतुत्वं न तु कार्यसहवर्तितयेति दोषाभावात् , नहि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वं प्रागभाव-पक्षतादेरहेतुत्वप्रसङ्गादिति ॥
प्रभाकरवृद्धानुसारिणस्तु-" सोऽयं नैयायिकाशयो न युक्तः, अनन्तद्वित्वादिध्वंस-प्रागभावादितत एव च स्मृतेः सम्भवादित्याह- अनुभवध्वसनैवेति । अपेक्षायुद्धिभिन्नानुभवत्वेनैव संस्कारं प्रति कारणत्वमित्यतोऽपेक्षाबुद्धचा संस्कारो न जन्यत एवेति न संस्काराद् द्वित्वत्वनिर्विकल्पकक्षणेऽपैक्षाबुद्धिनाशः, किन्तु निर्विकल्पकादेव द्वित्वत्वविशिष्टप्रत्यक्षकालेऽपेक्षाबुद्धिनाश इति न नैयायिकव्यवस्थाऽनुपपन्नेति समाधत्ते-नेति । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवमपि अपेक्षाबुद्धेः संस्काराजनकत्वमभ्युपेत्य संस्कारस्यापेक्षाबुद्धिनाशकत्वाभावोपपादनेऽपि । एकत्वादिविशिष्टयुद्धितोऽपेक्षाबुद्धिनाशप्रसनने संवादमुपदर्शयति-तदुक्तमिति । विशिष्टबुद्धि प्रति द्वित्वसामग्री प्रतिबन्धिकेति द्वित्वोत्पत्तिकाले विशिष्टबुद्धरनुत्पादादेव न ततोऽपेक्षाबुद्धिनाशसम्भव इति निषेधहेतुमुपदर्शयति- विशिष्टबुद्धिजननेऽ. पीति । अपेक्षाबुद्धितः संस्कारोत्पत्तिवारणाय संस्कार प्रत्यपेक्षाबुद्धिभिन्नानुभवत्वेन यत् कारणत्वम्, यच्च विशिष्टबुद्धयुत्पत्तिकारणाय द्विवोत्पादकसामन्या: प्रतिबन्धकत्वम् , तदपेक्षया लाघवादपेक्षाबुद्धिनाशं प्रति द्वित्वलौकिक प्रत्यक्षस्य निर्विकल्पात्मकस्य कारणत्वमेव कलायते, तत एव द्वित्वत्व निर्विकल्पकक्षणे नापेक्षाबुद्धिनाशो द्वित्वोत्पत्तिकालेऽपक्षावुद्धितः संस्कारकत्वविशिष्टबुद्धयोरुत्पादेऽपीत्याह- वस्तुत इति । ननु पूर्वमेकापेक्षाबुद्धिः, तदनन्तरं द्वित्वोत्पतिः, तदानीमेव च द्वितीयाऽपेक्षाबुद्धिः, तदनन्तरं प्रथमापेक्षाबुद्धितो द्वित्वत्वनिर्विकल्पकप्रत्यक्षम् , तदानीमेव च द्वितीयापेक्षाबुद्धितो द्वित्वान्तरोत्पत्तिः, तदनन्तरं प्रथमापेक्षाबुद्धिप्रभवद्वित्वत्वनिर्विकल्पकप्रत्यक्षतो यथा प्रथमापेक्षाबद्धेशिस्तथा द्वितीयापेक्षाबुद्धरपि नाशः स्यात् कारणीभूतस्य द्वित्वत्वनिर्विकल्पकस्य पूर्वक्षणे भावादित्याशङ्कय प्रतिक्षिपति-न चेति । तथापि अपेक्षाबुद्धिविनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनेऽपि । स्वद्वितीयक्षणोत्पन्नेन द्वितीयापेक्षाबुद्धिद्वितीयक्षणोत्पन्न । अपेक्षाबुद्धेः द्वितीयापेक्षाबुद्धेः, प्रथमापेक्षाबुद्धस्तदानीं नाशस्त्विष्ट एव । तृतीयक्षणे द्वितीयापेक्षाबुद्ध्यत्पत्ति.. क्षणापेक्ष या तृतीयक्षणे। निषेधे हेतुमाह प्रतियोगितयेति-प्रतियोगिता सम्बन्धेनापेक्षाबुद्धिनाशं प्रति स्वविषयजनकत्वसम्बन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन द्वित्वलौकिक प्रत्यक्षस्य हेतुत्वादित्यर्थः, तथा च द्वितीयापेक्षाबुद्धिनाशः प्रतियोगितासम्बन्धेन द्वितीयापेक्षाबुद्धावुत्पद्यते, तत्र पूर्वापेक्षाबुद्धिजमितद्वित्वनिर्विकल्पकं स्वविषयजनकत्वसम्बन्धेन न वर्तते, यतः स्वं पूर्वापेक्षाबुद्धिजनितद्वित्वनिर्विकल्पकम् , तद्विषयः पूर्वापेक्षाबुद्धिजनितद्वित्वम् , तज्जनकत्वे पूर्वापेक्षाबुद्धावेव वर्तत इति तेन द्वित्वनिर्विकल्पकेन पूर्व पक्षाबुद्धरेव नाशो न तु द्वितीयापेक्षाबुद्धरिति भावः । ननु द्वित्वत्वविशिष्ट प्रत्यक्षकाले चतुर्थक्षणेs. पेक्षाबुद्धिनाशाद् द्वित्वप्रकारकद्रव्यविशेष्यकप्रत्यक्षकालपञ्चमक्षणे द्वित्वनाशात् कथं द्वित्वस्य तत्कालीन प्रत्यक्षमिति शङ्कतेनन्वेवमिति । 'द्वै द्रव्ये' इतिद्वित्वप्रकारकप्रत्यक्षकाले द्वित्वस्याभावेऽपि तत्पूर्वक्षणे सत्त्वतो विषयविधया कारणत्वं सम्भवत्येव, नहि सर्वस्य कारणस्य कार्यसहवर्तितयेव कारणत्वम् , प्रतियोगिनं प्रति प्रागभावस्य कारणत्वम्, न च प्रागभावः प्रतियोग्युत्पत्तिकाले वर्तते, एवं साध्यसन्देहरूपा पक्षताऽनुमिती कारणम् , न च साध्यनिश्चयात्मकानुमित्युत्पत्तिकाले पक्षता वर्तत इति समाधत्ते-मैवमिति । एतावताऽपेक्षाबुद्धिजन्य द्वित्वादिकमिति नैयायिकमतमुपपादितम् ॥
इदानी द्वित्वादिकमपेक्षाबुद्धिव्यङ्गचमेवेति प्रभाकरमतमुपपादयितुमाह-प्रभाकरवृद्धानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः। सोऽयं द्वित्वस्यापेक्षाधुद्धिजन्यत्वोपपादकोऽनन्तशेषवर्णितः। द्वित्वस्य व्यङ्गयत्वपक्षे एकमेव द्वित्वं यदा

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210