Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
प्रमाणवाक्यमपि बनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोयोरपि कारणि. कत्वे प्राप्ते स्वस्वकाले उत्सर्गिकत्वमेव न्यायसिद्धम् , विप्रतिसिद्धकारणविधिस्थले तथाव्युत्पत्तेः, तस्मात् ' स्याज्ज्ञानादिलक्षणो जीवः' इत्यपि सुनयवाक्यमेव, एकभङ्गरूपत्वात् , प्रमाणवाक्यता तत्राप्युत्थाप्याकासाक्रमेण भङ्गषट्कसंयोजनयैव । सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्यन्येके । अखण्डवस्तुविषयत्वेन त्रिवेवाद्यभङ्गेषु तत् , चतुर्ष चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये । अयं व्युत्पत्ति विशेषः सर्वसप्तभङ्गीसाधारणः, स्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः सुनयवाक्यार्थस्यैव ततः सिद्धेः, अत एव-- "कृष्णसर्प इत्यादिविशेषणविशेष्यभावबोधकवाक्येऽपि सर्पमात्रे कृष्णत्वस्याभावाद् अनन्ते व्यभिचारात्, पृष्ठावच्छेदेन कृष्णेप्युदरा. वाक्य स्याप्यौत्सर्गिकत्वम्, यथा- 'यवैर्यजेत् , नहिभिर्वा यजेत्' इत्यादिविप्रतिषिद्धकारणविधिस्थले ब्रीहिकरणकयागस्य स्वकाले, स्वकाले च यवकरणकयागस्यौत्सर्गिकत्वमित्याह-प्रमाणवाक्यमपीति । तत् तस्मात् । अनयोः प्रमाण-नय. वाक्ययोः । 'विप्रतिसिद्धः' इति स्थाने 'विप्रतिषिद्धः' इति पाठो युक्तः, यत्र कारणद्वयस्य विकल्पस्तत्रैककारणविधानकालेऽपरो विप्रतिषिद्धो भवतीति । तथाव्युत्पत्तेः स्वस्वकाले औत्सर्गिकत्वमिति व्युत्पत्तेः । उपसंहरति- तस्मादिति । 'सुनयवाक्यमेव' इत्येवकारेण श्रीमलयगिरिसम्मतस्य तत्र प्रमाणवाक्यत्वस्य व्यवच्छेदः । सुनयवाय एकमतरूपत्वादिति । 'स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्यस्य प्रमाणवाक्यताऽपि, किं ज्ञानादिलक्षणभिन्नोऽपि जीव इत्याद्युत्थाप्याकाहाक्रमेण 'स्थान ज्ञानादिलक्षणो जीवः, स्यादवक्तव्यो जीवः' इत्यादिभाषद्कयोजनया भवतीत्याहप्रमाणवाक्यताऽपीति- तेनाऽत्राप्यनेकान्तः कान्त इत्यभिसन्धिः । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा, प्रतिभङ्गं विकलादेशस्वभावा च श्रीदेवसूरिप्रभृत्याचार्याणां मते, तत्र यथा सकलादेशत्वं यथा च विकलादेशत्वं तदुप. दर्शयति- सकलादेशत्वं चेति- स्यात्पदेन प्रतिभङ्गगतेनाऽनन्तधर्मात्मकत्वस्य वस्तुनि द्योतनेन प्रतिभङ्गं सकलादेशत्वमित्यर्थः एतच कालादिभिरष्टभिव्यदिशादभेदप्राधान्याश्रयणेन पर्यायादिशादभेदोपचारतश्चैकधर्मप्रतिपादने तद्धारा सकलधर्मप्रतिपादनतः सम्भवति । यदा च कालादिभिरष्टभिः पर्यायार्थादेशाद् भेदप्राधान्याश्रयणेन द्रव्यार्थिकनयादेशाद भेदोपचारेण वा नैकधर्मप्रतिपादनेन ततो भिन्नानामन्यधमणां प्रतिपादनमिति न स्यात्पदेनाऽनन्तधर्मात्मकत्वस्य द्योतनं तदैकभझेनैकधर्मस्य वस्त्वंशस्यैव प्रतिपादनं न तु वस्तुन इति विककादेशत्वमित्याह- अन्यथा चेति-स्यात्पदेनाऽनन्तधर्मात्मकत्वं न द्योत्यते, किन्त्वपेक्षाभेद एवोल्लिखितधर्मस्य द्योतत इत्यभ्युपगमे स्वित्यर्थः । अखण्डवस्तुप्रतिपादकत्वं सकला देशत्वमेकदेशप्रतिपादकत्वं विकलादेशत्वमिति 'स्यादस्त्येव, स्यान्नास्त्येव, स्थादवक्तव्यमेव' इत्याद्यभङ्गत्रयाणां सकलादेशत्वम्, तदन्येषां चतुर्गा भवानी विकलादेशत्वमित्यभ्युपगन्तृणां तत्त्वार्थसूत्रकृत्प्रभृतीनां मतमुपदर्शयति- अखण्डवस्तुविषयत्वेनेति । तत् सकलादेशत्वम् , एकधर्मात्मना वस्तुप्रतिपादने तदन्यधर्माणामप्यभेदवृत्त्या तदुपचारेण वा तद्धर्माभेदभावेन प्रतिपादनसम्भवतः सकलादेशत्वं घटत आद्यभङ्गत्रये, तदन्यभङ्गेषु पुनर्भेदाश्रयणेनैव विशिष्टधर्मप्रतिपादन मिति तत्राभेदाश्रयणासम्भवानान्यधर्माणां प्रतिपादनसम्भव इति विकलादेशत्वमित्यभिसन्धिः । अयम् अनन्तरमुपदर्शितदिशा दर्शितः । व्युत्पत्तिविशेषः सकलादेशत्व-विकलादेशत्वज्ञानप्रकारः। सर्वसप्तमङ्गीसाधारण: ‘स्याग्ज्ञानादिलक्षणो जीवः' इत्यादिसप्तमायामिव 'स्यादस्त्येव घटः 'इत्यादि-'स्यानित्य एव घटः 'इत्याद्यशेषसप्तभागीसमनुगतः। स्याच्छब्देति- 'स्याज्ज्ञानादिलक्षणो जीवः' इत्येकभङ्गमात्रेण तु प्रमाणवाक्यविश्रामो न भवति, निराकालार्थावबोधस्यैकेन भङ्गेनाजननात्, किन्तु प्रतिनियतापेक्षयकधर्मावधारणलक्षणसुन यवाक्यार्थस्यैवैकभङ्गतः सिद्धरित्यर्थः। अत एव स्याच्छन्दलाञ्छितकभङ्गस्य नयवाक्यत्वमेव न प्रमाणवाक्यत्वमित्यस्य सुव्यवस्थितत्वादेव । कृष्णसर्प इत्यादि विशेषण-विशेष्यभावबोधकवाक्येऽपि स्याच्छब्दसंयोजनया नयवाक्यत्वमित्येवं समन्तभद्र आहेत्यन्वयः। अपिना यदा नागविशेष रूढ एव कृष्णसर्प इति तदा पदत्वमेव तस्य न वाक्यत्वमिति सुनयवाक्यत्वसम्भावनैव नास्तीत्यर्थामेडनम् । अनन्त इति-अनन्ताभिधः सर्पः शुक्ल एव न कृष्ण इति सर्पत्वं तत्रास्ति न तु कृष्णत्वमित्येवं व्यभिचारादित्यर्थः । सर्पविशेषे नियमेन कृष्णत्वमस्तीत्सपि नास्ति पृष्ठावच्छेदेन कृष्णस्यापि सर्पस्योदरावच्छेदेन शुक्लत्वस्योप

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210