Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
४२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
भाषयोरुभयोः सन्निकर्षे घटाभावांशे प्रतियोगिविशेषितस्य पटाभावांशे च तदविशेपितस्य समूहालम्बनस्य प्रसङ्गात्। किञ्च, एवमिदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याञ्च 'अभाव प्रतियोगी घटः' इत्याद्याकारम् , तादृशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चातिगौरवम्, तस्मात् सन्निकर्षमात्रस्यैव किश्चिद्धर्मावच्छिन्नविषयतानिरूपितविषयताकप्रत्यक्षत्वावच्छिन्ने विशिष्टाकारप्रत्यक्षत्वावच्छिन्ने वा हेतुत्वम् , अतो नापायमात्रस्य विचारजन्यचरमशुद्धद्रव्योपयोगतुल्यतेति भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यभाव एव सापेक्षो न भाव इति किमिदमर्द्धजरतीयम् । एतेन " अभावलौकिक प्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्व नियमाद् विशेषसामग्री विना सामान्य सामग्रीमात्रात् कार्यानुत्पत्ते भावनिर्विकल्पकम् , 'न' इत्याकारकप्रत्यक्षं वा विशेषणादिज्ञानरूपविशेषसामग्र्यभावात् । न चाभावलौकिकप्रत्यक्षत्व घटत्वादिविशेषितस्य पटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटाविशेषितस्य । समूहालम्बनस्य घटाभाव-पटाभावोभयविषयकसमूहालम्बनप्रत्यक्षस्य, तादृशप्रत्यक्षस्यापि प्रकारीभूतकिञ्चिद्धर्मो घटत्वम् , तदवच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माकान्ततया विशेषणतासन्निकर्षतस्तदुत्पत्तिप्रसङ्गादित्यर्थः । अपि च प्रकारी. भूत किश्चिद्धर्मावच्छिन्न प्रतियोगित्वसम्बन्धावच्छिन्न प्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माऽनाक्रान्ततयेदन्त्वादिनाऽभावप्रत्यक्षस्यभावप्रतियोगी 'अघटः' इत्यादिप्रत्यक्षाणां च विशेषतासन्निकर्यादुत्पत्तिर्न भवेदिति तदुत्पत्तये कारणान्तरकल्पनं चातिगौरवं स्यादित्याह-किञ्चेति । एवम् उक्तप्रकारेण विशेषणताया अभावप्रत्यक्षं प्रति कारणत्वाभ्युपगमे । ताशप्रत्यक्षेष्वपि इदन्वादिनाऽभावप्रत्यक्षे 'अभावप्रतियोगी घटः' इलादिप्रत्यक्षेत्रपि । यादृशकार्यकारणभावस्वीकारे भावांशेऽभावाशे च किञ्चिद्विशेषणमुपादायव प्रत्यक्षम्, न तु केवलाभावविषयकं केवलभावविषयकं वा प्रत्यक्ष तादृशकार्यकारणभावमुपदर्शयति-तस्मादिति- पराभ्युपगतकार्यकारणभावस्य दोषग्रस्तत्वादित्यर्थः । 'सन्निकर्षमावस्यैव' इत्येवकारेण केवलविशेषणताया व्यवच्छेदः। 'किश्चिद्धर्म०'इत्यादिकार्यतावच्छेदककोटी विशिष्य भावविषयताया अभावविषयताया वा अप्रवेशाद् भावप्रत्यक्षाऽभावप्रत्यक्षोभयोरपि निरुक्तकार्यतावच्छेदकाकान्तत्वात् सन्निकर्षमात्रेणैव जायमानं प्रत्यक्षं विशिष्टविषयकमेवेत्याह- अत इति- अनन्तरोपदर्शितकार्यकारणभावाभ्युपगमत इत्यर्थः । 'नापायमात्रस्य' इत्यत्र नत्रः 'तुल्यता' इत्यनेनान्वयः, अवग्रहेहाऽपायधारणारूपचतुष्ट यात्म कमतिज्ञानतृतीयभेदस्याऽपायमात्रस्य, विचारजन्य:- सङ्ग्रहनयविचारप्रभवः यश्वरमशुद्धद्रव्योपयोग:- पर्यायाऽविशेषितद्रव्यमात्रोपयोगः, तत्तल्यता नेत्यर्थः । एवं च भावांशेऽभावांशे वा शुद्धविषयक प्रत्यक्षं विशेषणासम्पृक्तविषयकप्रत्यक्षं सन्निकर्षमात्र कार्यतावच्छेदकधर्मानाकान्तत्वान्न भवत्येव, इति एतस्मादेतोः, परस्य यदभाव एव सापेक्षो न भाव इतीदं वचनमर्द्ध जरतीयं किं- किञ्चित् , अमावस्येव भावस्यापि किश्चिद्विशिष्टतयैव प्रत्यक्षण विषयीक्रियमाणत्वादुभयोः सापेक्षत्वमेवेत्याशयः ।
'एतेन' इत्यस्य 'इत्यादिनव्यकल्पनाऽपि निरस्ता' इत्यनेनान्वयः, अभावलौकिक प्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्वनियमस्तदोपपद्येत यदि चक्षुरादीन्द्रियसम्बद्ध विशेषतासन्निकर्षों घटादिज्ञानसहकृतो घटाद्यन्यतमविशिष्टामावलौकिक प्रत्यक्ष कारणमित्येवं विशिष्य कार्यकारणभावः स्यात् , तथा च तादृशक्शेिषसामग्रीसहितैवाभावलौकिकप्रत्यक्षसामान्यसामग्री कार्यजनिका, न विशेषसामग्रीमन्तरा सामान्य सामग्री कार्य निका, विशेषसामग्री च घटादिविशिष्टाभावलौकिकप्रत्यक्षजनिकैवेति तत्सापेक्षसामान्यसामग्रीतोऽपि घटादिविशिष्टाभावलौकिक प्रत्यक्ष एव, नाऽभावनिर्विकल्पम् , 'न' इत्या कारकप्रत्यक्षं वा, तादृशप्रत्यक्षं च विशेषणज्ञानविरहकाल एव भवेत् , तदानीं च विशेषसामग्यभावात् तत्सहितायाः सामान्यसामाच्या अध्यभावे कार्यासम्भवादित्यर्थः । ननु अभावलौकिकप्रत्यक्षत्वावच्छिन्न प्रति इन्द्रियसम्बद्ध विशेषणता हेतुरित्येकः कार्यकारणभावः, अपरश्च घटत्वादिविशिष्टविषयकप्रत्यक्षत्वावच्छिन्नं प्रति घटादिविशेषणज्ञानं हेतुरिति, तत्र घटादिविशेषण ज्ञान सहकृतैवाभावलौकिक. प्रत्यक्षसामग्री कार्यजनिकेति नियमभावेऽभावलौकिकप्रत्यक्षं घटाद्यन्यतमविशिष्टविषयकमेवेति नियमो भवत् , तादृशनियमसद्भावश्चाभावलौकिक प्रत्यक्षत्वस्य चत्वादिविशिष्टविषयकप्रत्यक्षत्वव्यापकत्वे सति घटत्वादिविरिष्टविषयकप्रत्यक्षसामग्या विशेष. सामग्रीस्वादुपपद्यते, न चाभावलौकिक प्रत्यक्षत्व-घटत्वादिविशिष्टविषयक प्रत्यक्षत्वयोव्याप्यव्यापकभावः समस्तीत्याशङ्कय प्रति

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210