Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । ऋजुसूत्रयोजनानुपपत्तिः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्मा. ऽभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन 'स्याद् घटः' 'स्यान्नीलघटा इत्यादिसामान्य विशेषसङ्ग-ह-व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिः, नवकवचन-बहुवचनादिना भङ्गान्तरवृद्धिरित्यवधेयम् । अथ तृतीयभङ्गस्यर्जुसूत्रनिमित्तकतायां किं बीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रह व्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेद् ? ऋजुसूत्रोऽपि कथं तथाऽऽदेष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्युपगमात् , सम्हाभिमतयावद्व्यत्यनुवृत्तसामान्यानभ्युपगमाहजुसूत्रेणाऽवक्तव्यत्वमङ्गो न स्थाप्यत इति चेत् ? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ? अत्रेदमामाति- सङ्ग्रह-व्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तियंगूलताधारांशान्यतररूपं सामान्यम् अन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति
तृतीये ऋजुसूत्रयोजनानुपपत्तिरिति । 'स्यादस्त्येव' इत्येवं प्रथमभङ्गे सति स्यान्नास्त्येव' इत्येवमेव द्वितीयभङ्गप्रवृत्त्या सप्तभङ्गीप्रवृत्ति न्यथेत्युपदर्शयति-अत्रेति । तेन प्रथमभङ्गजन्यबोधप्रकारीभूतधर्माभावप्रकारकव्यवहाराख्यबोधस्यैव द्वितीयभङ्गफलतयेष्टत्वेन । 'स्याद् घटः' इति प्रथमभङ्गफलत्वेन घटत्वप्रकारकः सङ्ग्रहाख्यो बोधोऽभिमत इति घटत्वाभावप्रकारको व्यवहाराख्यो बोधो द्वितीयभङ्गफलत्वेनेष्टः स्यात् , तथाविधश्च बोधः स्यादघटः' इत्यत एव सम्भवतीति 'स्यादघटः' इत्येव द्वितीयभङ्गो न 'स्यान्नीलघटः' इति घटत्वलक्षणसामान्यविषयकसङ्ग्रह-नीलघटत्वलक्षणविशेषविषयकव्यवहाराभ्यां सप्तभङ्गीप्रवृत्तिन संभवति, तथा सामान्यमेकमाप्रित्यैकवचन मिति तद्विषयकः सङ्कहः, अनेकान् विशेषान् समाश्रित्य बहुवचन मिति तद्विषयको व्यवहार इति ताभ्यां 'स्याद् घटः, स्याद् घटाः' इत्येवं दिशाऽपि भवान्तरवृद्धयाऽमजयादिप्रवृत्तिरपि न सम्भवतीत्याह- 'स्याद् घटः' इति । 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्र इत्युपदर्शितम् , तत्र युक्तिमपश्यन् परः शङ्कते- अथेति । अत्र कस्यचित् समाधानं प्रतिक्षेप्तुमाशङ्कते--सङ्गह-व्यवहाराविति । उभयथा सत्वाऽसत्त्वाभ्याम् । सङ्ग्रहः सत्त्वमभ्युपगच्छतीत्यतः सत्त्वादेशसमयेऽसत्त्वं कथं स आदिशतु ?, एवं व्यवहारोऽपि सङ्ग्रहाभिमत. सत्वप्रतिपक्षमसत्त्वमभ्युपगच्छतीत्यतोऽसत्त्वादेशसमये सत्त्वं कथं स आदिशतु? इत्यभिसन्धानेन यदि भवतोच्यते'सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एवं नैति' इति तर्हि मध्यमक्षणरूपसत्त्वमभ्युपगच्छन्नूजुसूत्रस्तदादेशसमये तद्विपक्षमसत्वं कथमादिशत्वित्याह- ऋजुसूत्रोऽपीति । तथाऽऽदेण्टुं युगपदुभयथाऽऽदेष्टुम् । मध्यमक्षणरूपाया: सत्ताया वर्तमानकक्षमात्रसत्त्वलक्षणायाः सत्तायाः। तेनाऽपि ऋजुसूत्रेणापि । समाधानान्तरमाशङ्कते- सङ्ग्रहाभिमतेति- 'भङ्गो न स्थाप्यते' इत्यस्य स्थाने 'भङ्ग उत्थाप्यते' इति पाठो युक्तः, तथा च सङ्ग्राहाभिमतं यद् यावव्यत्यनुवृत्तं सामान्यं तस्यास्वीकाराद् ऋजुसूत्रेण तथाभूतसामान्यरूपमस्तित्वं वक्तव्यं न भवतीत्यतस्तदवक्तव्यत्वतः सत्वाऽसत्त्वेऽपि युगपदादिष्टे न वक्तव्ये इत्यवक्तव्यत्वमङ्ग इत्य मृजुसूत्रेणोत्थाप्यत इत्यर्थः। उक्तसमाधान दूषयति-सोऽयमिति । तदुत्थापने प्रत्येकावक्तव्यत्वकृतावक्तव्यत्व भनोत्थापने। तेनापि सङ्ग्रहेणापि । तदुत्थापनस्य अवक्तव्यत्वभजोत्थापनस्य। उक्ताशङ्कायां ग्रन्थकारः स्वमनीषासमुपढौकितं समाधानमुपदर्शयति- अत्रेदमामातीति- उक्काशङ्कायामनन्तरमेवाभिधीयमानं समाधानमस्माकं हृदये स्फुरतीत्यर्थः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । स्वेति-- सङ्ग्रहस्य स्वानभिमतांशस्य नास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वज्ञानात् , व्यवहारस्य स्वान भिमतांशस्यास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , अनिष्टसाधनताज्ञानलक्षणप्रतिबन्धकसद्भावात् स्वानभिमतांशाऽदेशाऽसम्भवादित्यर्थः । ऋजुसूत्रस्तु युगपदुभयथाऽऽदेष्टुं प्रगल्भत इत्याह-ऋजुसुत्रस्य त्विति । 'वर्तमानपर्यायमात्रग्राहिणः' इति ऋजुसूत्रस्य विशेषणम् . मते' इति शेषः। द्वापि निरुक्तस्वरूपी सामान्य-विशेषावपि । संवृतावेव काल्पनिकावेव । तदपेक्षया ऋजुसूत्रनये काल्पनिकसत्त्वाऽसत्यापेक्षया । तदादेशति- सत्त्वा-ऽसत्त्वोभयादेशेत्यर्थः । ननु यदि ऋजुसूत्रनये सत्त्वाऽसत्त्वोभया

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210