Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
क्षेमे त्वदुक्तहेतुसद्भावेऽपि लाघवाद भावांशत्यागेन केवलाभावस्येव केवलभावस्यापि न भानमिति कुं शक्यत्वात् निर्विकल्पके प्रमाणाभावात्, क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानोपपत्तौ तस्य तद्कल्पकत्वात् । अत एव -
" द्रव्यं पर्यावर्त पर्याया द्रव्यवर्जिताः । क कदा केन किरूपा दृष्टा मानेन केन वा ? " ॥ १ ॥ { ] इत्यस्मत्संप्रदायवृद्धाः संगिरन्ते ।
"
" शुद्धाभावप्रत्यक्षं तु प्रतियोगितासम्बन्धावच्छिन्नप्रकारता निरूपिताऽभाव विषयताकप्रत्यक्ष एव विशेषणताया हेतुत्वान्न भवति " इत्यपि रिक्तं वचः, प्रतियोगितामात्रेण ' द्रव्यं नास्ति, मेयं नास्ति इत्याद्यापत्तेः, प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नत्वेन प्रतियोगिता विशेषणेऽपि न निस्तारः, घटाभाव-पटायश्च नैयायिकाऽभिमतोऽभावप्रत्यक्ष-प्रतियोगिज्ञानयोः कार्यकारणभावस्तत्रापि लाघवात् कार्यतावच्छेदककोटावभावांशं परित्यज्य घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपितविषयताक प्रत्यक्षत्वावच्छिन्नं प्रति घटज्ञानस्य कारणत्वमित्युपगमे केवलस्याभावस्य यथा न भानं तथा केवलभावस्यापि न मानम् अस्तित्वादिभावप्रत्यक्षस्यापि निरुक्तकार्यतावच्छेदकधर्माक्रान्तत्वेन घटादिज्ञानकार्यत्वतो घटादिभानस्यापि तत्र विशेषणतया सम्भवादित्याह- त्वदुक्तहेतुसद्भावेऽपीति - अत्र 'त्वदुक्तहेतुहेतुमद्भावsपि' इति पाठो युक्तः । 'लाघवाद् भावांशत्यागेन' इति स्थाने 'लाघवादभावांशत्यागेन' इति पाठो युक्तः । ara निर्विकल्पक ज्ञानस्य प्रतियोगिघी साध्यत्वमभिहितं तत् तदा शोभेत यदि निर्विकल्पकज्ञानं प्रामाणिकं भवेत्, तत्रैव तु प्रमाणं न पश्याम इति तत्र प्रतियोगिधी साध्यत्व-तदसाध्यत्वा दिविचारः काकदन्तविचारवन्निष्प्रयोजन एवेत्याह- निर्विकलपक इति । ननु विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषण ज्ञानत्वेन हेतुत्वमिति विशिष्टबुद्धयुत्पादनाय विशेषणज्ञानमावश्यकम्, तदपि विशेषणज्ञानं यदि विशिष्टवुद्धिरूपमेव स्यात् तर्हि तदर्थमपि विशेषणज्ञानान्तरं कल्पनीयं स्याद् एवं तत्रापीत्यनवस्था स्यात् तत्परिहाराय विशिष्टबुद्धिहेतुतया कल्पनीयं विशेषज्ञानं क्वचिचिर्विकल्पकमभ्युपगन्तव्यमिति विशिष्टबुद्धयन्यथानुपपत्तिरेव निर्विकल्पके प्रमाणमित्यत आह- क्षयोपशमविशेषेणैवेति- कस्यचिद् धर्मस्य विशिष्टबुद्धिर्भवति कस्यचिद् धर्मस्य विशिष्टबुद्धिर्न भवति तत्र क्षयोपशम विशेष एव नियामको न तु तत्तद्धर्मज्ञानमिति क्षयोपशमविशेषेणव तत्तद्विविशिष्टज्ञानोपपत्ती, तस्य विशिष्टज्ञानस्य तदकल्पकत्वात् निर्विकल्पक ज्ञानाsकल्पकत्वात् । अत एव विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वाभावेन क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानस्य सम्भवादेव । द्रव्यमिति- अर्थात् पर्यायसहितमेव द्रव्यं भानेन गृह्यते, द्रव्यसहिता एव पर्याया मानेन गृह्यन्त इति न च तत्र पूर्वं पर्यायज्ञानमनन्तरं पर्यायसहितद्रव्यज्ञानम् तथा पूर्वं द्रव्यज्ञानं ततो द्रव्यसहितपर्यायज्ञानमिति ।
ANANA
४१
शुद्धाभावप्रत्यक्षाभवने पर वक्तव्यमुपदर्य प्रतिक्षिपति शुद्धाभावप्रत्यक्षं त्विति अम्य ' न भवति' इत्यनेनान्वयः । तत्र हेतु :- प्रतियोगिता सम्वन्धेत्यादि । विशेषणतायाः चक्षुरादीन्द्रियसंयुक्तादिविशेषणतायाः । परवचनस्यायुक्तत्वे हेतुमुपदर्शयति- प्रतियोगितामात्रेणेति यद्यपि द्रव्यं सर्वत्र वर्तते मेयं च सर्वत्र वर्तत इति द्रव्यत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यविशिष्टाभावो मेयत्वावच्छिन्नप्रतियोगितासम्बन्धेन मेयविशिष्टाभावश्च नास्तीति तत्प्रत्यक्षापादनं न सम्भवति तथाऽपि घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यविशिष्टाभावस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन मेयविशिष्टाभावस्य च सम्भवात् तत्प्रत्यक्षस्य प्रतियोगित्वसम्बन्धावच्छिन्न प्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वलक्षणकार्यतावच्छेदकधर्माक्रान्तत्वाद् विशेषणता लक्षणेन्द्रियसन्निकर्षरूपकारणबलादापत्तेरित्यर्थः । ननु प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वससम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्ष एव विशेषणता हेतु:, अन्यधर्मावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यप्रकारका भावविशेष्यकं प्रत्यक्षं तेन सम्बन्धेन मैयप्रकारकाभावविशेष्यकप्रत्यक्षं च न निरुक्तकार्यतावच्छेदकधर्माक्रान्तमिति न विशेषणतातस्तदापादनं सम्भवतीत्येवं कल्पनायामपि न परस्य निर्दोषतेत्याह- प्रकारीभूतेति । 'न निस्तारः' इत्यत्र हेतुमुपदर्शयति- घटाभावेति । प्रतियोगिविशेषितस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटविशेषितस्य । तद
६

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210