Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
मपेक्षाबुद्धिजन्यं द्विष्ठमन्यदेवेति न दोष इति चेत् ? न उक्तविषयतारूपद्वित्वादेरप्येकत्वपर्याप्तत्वात्, तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अपि कचित् संबन्धादिभेदेन प्रकारताभेदादेकस्या अभावात्, भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेन एकधर्मावच्छेदेन द्वित्वादिपर्याप्तिप्रसङ्गात्, धर्मगतद्वित्वस्यैव तत्पर्यात्यवच्छेदकतावच्छेदकत्वस्वीकारे च तत्रापि द्वित्वस्य वास्तवस्याभावाद् रूपत्व-रसत्वादिप्रकारकबुद्धिविषयत्वरूपस्यैव गौणस्य स्वीकारे च तत्पर्यात्यवच्छेदकादिगवेषणेऽनवस्थितेः, वास्तवद्वित्वाद्यभावे ज्ञानाकारतापर्यवसानेन साकारवादप्रसङ्गाच्च । तस्माद् द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारेऽनेकान्तवाद एवानाविला व्यवस्थेति ध्येयम् । अत एव " दव्त्रयाए एगे अहं नाण-दंसणट्टयाए दुवे अहं " इत्यादि परमर्षम् ।
२४
तत्तद्धर्माविच्छेदेन पर्याप्तमिति यद्यद्धर्मप्रकार कबुद्धिविषयत्वादिरूपं द्वित्वादि तत् तत्तद्धर्मावच्छेदेन पर्याप्तम् । इति एतस्मात् कारणात् । न 'एको द्वौ' इति प्रसङ्ग इति उक्तद्वित्वस्यैकत्वाद्यवच्छेदेनापर्याप्तत्वाद् 'एको द्वौ, घटोऽयं द्वौ' इत्यादेर्न प्रसङ्गः, तद्रूपवत्त्व-तदसवत्त्वप्रकार कबुद्धिविषयत्वरूपस्य द्विस्वस्य तद्रूपवत्त्व-तदसवस्वावच्छेदेन पर्याप्तत्वात् 'तद्रूपतद्रसवतो:' इति द्विवचनप्रयोग उपपद्यत इत्यर्थः । 'मुख्यं तु द्वित्वम्' इत्यत्र द्वित्वं त्रित्वादेरुपलक्षणम्, 'द्विष्ठम्' इति च त्रिष्टमित्यादेरुपलक्षणम् । अन्यदेव तत्तद्धर्मप्रकार कबुद्धिविषयत्वादितो भिन्नमेव । समाधत्ते नेति । उक्तविषयतारूपेति- तत्तद्धर्मप्रकार कबुद्धिविषयतारूपेत्यर्थः । 'अप्येकत्वपर्यासत्वाद' इति स्थाने 'अप्येकत्र पर्याप्ततवाद्' इति पाठ युक्तः, 'एकत्र पर्याप्तत्वाद्' इत्यस्यैकत्वावच्छेदेनैकधर्मावच्छेदेन वा पर्याप्तत्वादित्यर्थः तथा च 'एको द्वौ, घटो हौ' इत्यादिप्रसङ्गः स्यादिति भावः । ननु तद्रूपवत्त्वप्रकारतानिरूपितत्वे सति तद्रसवश्वप्रकारतानिरूपिता या विशेष्यता तदात्मकविषयतारूपद्वित्वमेकं तद्रूपवत्त्व - तद्रसवत्त्वरूपधर्मद्वयावच्छेदेनैव पर्याप्तम्, न त्वेकत्वावच्छेदेनैकधर्माविच्छेदेन वेति न 'एको द्वौ ' इत्यादेः प्रसङ्ग इत्यत आह- तत्तद्धर्मेति- धर्मद्वयादौ प्रकारता यद्येका स्यात् तदा तन्निरूपितविशेष्यताविशेषरूपाया विषयताया ऐक्यं स्यादू, यदा त्ववच्छेदकधर्म मेदादवच्छेदकसम्बन्धमेदाच्च प्रकारताया भेदस्तदा तद्रूपनिरूपकभेदादू विशेष्यताभेदस्यावश्यम्भावे तदात्मकविषयताया अपि भेद इति तद्रूपद्वित्वस्यैकधर्मावच्छेदेनैकत्वावच्छेदेन च पर्याप्तत्वाद् 'एको द्वौ' इत्यादेः प्रसङ्गः स्यादेव एवं निरूपकभेदेऽपि विषयताभेदो यदि नाभ्युपेयते तदाऽपि समुदायस्य समुदाय्य नतिरिक्तत्वमिति धर्मद्वयस्य प्रत्येकधर्मानतिरिक्तत्वेन धर्मद्वयस्यावच्छेदकत्वे प्रत्येक धर्म स्याप्यवच्छेकत्वमिति प्रत्येकधर्मावच्छेदेनापि द्विवपर्याप्तः सम्भवेनोक्तप्रसङ्गः स्यादेवेत्यत उक्तदोषभयाद् गौण - मुख्यद्वित्वव्यवस्थाऽपि परस्य न युक्तेति मुकुलितोऽर्थः । तत्तद्धर्मेति- तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अप्येकस्या अभावादित्यन्वयः, 'तद्दण्ड- तद्रूपवतोरैक्यम्' इत्यादाववच्छेदकसम्बन्धभेदो ज्ञेयः । 'भावेऽपि च' इत्यस्य तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया एकस्या भावेऽपि चेत्यर्थः । ननु धर्मद्वयस्य न स्वस्वासाधारणरूपेण निरुक्तद्वित्वपर्यात्यवच्छेदकत्वं किन्तु द्वित्वेनैवेति पर्याप्त्यच्छेदकतावच्छेदकस्य द्वित्वस्य प्रत्येकधर्मेऽभावान्न प्रत्येकधर्मावच्छेदेन द्वित्वस्य पर्याप्तत्वमिति नोक्तप्रसङ्ग इत्यत आह- धर्मगतद्वित्वस्यैवेति । तत्पर्याप्त्यवच्छेदक तेति- निरुक्तद्वित्वपर्यात्यवच्छेदकतत्यर्थः । तत्रापि रूपरसादिलक्षणधर्मद्वयेऽपि । रूप- रसादीनां गुणत्वेन गुणे गुणानङ्गीकारेण गुणविशेषसङ्ख्य रूप द्वित्वस्य वास्तवस्य तत्राभावादित्याह - द्वित्वस्य वास्तवस्या - भावादिति । तत्पर्याप्तावच्छेद के ति- रूपत्व - रसस्वादिप्रकारक बुद्धिविषयत्वरूपरूप रसादिगत गौणद्वित्व पर्याप्यवच्छे केत्यर्थः, तादृशद्वित्वस्य रूपत्व- रसत्वादिधर्मद्वयावच्छेदेन पर्याप्तत्वे उक्तदिशा प्रत्येकधर्मावच्छेदेन पि पर्याप्तत्वतो निरुक्तदोषप्रसङ्गस्तदवस्थ इति तत्परिहाराय रूपत्व- रसत्वगत द्वित्वमभ्युपेत्य तस्य तत्पर्यात्यवच्छेदकतावच्छेदकत्वमुररीकरणीयमित्येवं दिशाऽनवस्थाप्रसङ्गादित्यर्थः । यदि च तद्रूप-तहसवतोरैक्यम्' इत्यादौ द्विवचनाद्यर्थतया वास्तवद्वित्वादिकं न स्वीक्रियते तर्हि तत्रत्यद्विवचनाद्यर्थस्य द्वित्वादेर्ज्ञानाकाररूपत्वमेव स्यादिति साकारविज्ञानवाद: प्रसज्येतेत्याह- वास्तवद्वित्वाद्यभाव इति । उपसंहरति-तस्मादिति । 'द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारे' इति स्थाने 'द्रव्यत्वाद्यवच्छिन्नैकत्वादिपर्याप्तिस्वीकारे' इति पाठः सम्यक्, एकस्मिन् घंटे तद्रव्यत्वावच्छेदेनैकत्वस्य पर्याप्तिः, तद्रूप-तद्रसवस्वावच्छेदेन द्वित्वस्य पर्याप्तिरित्येवं स्वीकार इत्यर्थः । उक्तार्थे आगमवचनसंवादमाह अत एवेति । दषटु० - "द्रव्यार्थतया एकोऽहं ज्ञानदर्शनार्थतया द्वावहम्” इति संस्कृतम् ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210