Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
siबन्धाभ्यां भेदः, तथा स्वसमय-परसमयस्थविचित्रनयानां प्रमाणवाक्यान्तर्भाव बहिर्भावाभ्याम्, तौ च पदार्थवाक्यार्थादिभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकाङ्क्षतया चेति न जातिभेदानुपपत्तिः, स्वसमयनयेषु निराकाङ्क्षप्रमाणबोधपर्यवसानेन तदत्यन्तोत्कर्ष रूप केवलज्ञान फलोद्देशः, परसमयनयेषु च उक्तभावनामात्र फलोद्देश इति फलतोऽपि भेदो व्यक्त एवेति सर्वमवदातम् ।
२३
"
ननु यद्येवं नयार्थी आपेक्षिकास्तदा अवयव्येकत्वमपि द्वित्वादिवद् बुद्धिजन्यमेव स्यात्, उभयमपि वा ज्ञानाकारमात्रमिति चेत्, न- एकत्वद्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्यभ्युपगमात् युक्तं चैतत्, अन्यथा एकत्रैव घटे ' तद्रूप - तद्रसवतोरैक्यम्' इत्यादिना द्विवचनप्रयोगस्य, बहुपु च करि तुरग-रथ-पदातिषु 'सेना' इत्येकवचनप्रयोगस्यानुपपत्तेः । अथैकत्वद्वित्वादि तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं गौणमेव द्वित्वादिव्यवहारनिमित्तम्, तश्च तत्तद्धर्मावच्छेदेन पर्याप्तमिति न 'एको द्वौ ' इत्यादेः प्रसङ्गः, मुख्यं तु द्वित्ववाक्यान्तर्भूतत्वम्, परसमयस्थ विचित्रनयानां प्रमाणवाक्य बहिर्भूतत्वमित्येवं स्वसमय पर समयस्थनयानां विशेष इत्यर्थः । यदा च प्रमाणवाक्यान्तर्भाव - वहिर्भावाभ्यां स्वसमय पर समयस्थविचित्रनयानां भेदो व्यवस्थितो भवति तदा जातिभेदोऽपि तेषां सूपपादः, यतः सप्तमभङ्गचात्मक प्रमाणवाक्यान्तर्भूतं च नयवाक्यं प्रमाणवाक्यार्थाश प्रतिपादकत्वात् पदस्थानीयं तदर्थस्य पदार्थान्तरसाकाश्वम्, प्रमाणवाक्यबहिर्भूतं च नयवाक्यं स्वतन्त्रत्वाद् वाक्यमेव तदर्थस्य निराकाङ्क्षत्वमित्येवं प्रमाणवाक्यान्तर्भूत प्रमाणबहिर्भूतौ पदार्थ वाक्यार्थभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकाङ्क्षतया च विभिन्नजातीयाविति न जातिभेदानुपपत्तिरित्याह- तौ चेति- प्रमाणवाक्यान्तर्भाववहिर्भावौ चेत्यर्थः । एतावता जातितो भेदास्योपपादनेन स्वसमयस्थनयवाक्यानां जातितः शुद्धि:, परसमयस्थनयवाक्यानां जातितोऽशुद्धिः समर्पिता । इदानीं फलभेदोपपादनद्वारा फलतः शुद्ध्यशुद्धी उपदश्यते-- स्वसमयमयेष्विति । तदत्यन्तोत्कर्षरूपेति- निराकाङ्क्षप्रमाणबोधात्यन्तोत्कर्षरूपेत्यर्थः । उक्तभावनेति - उक्तानित्यस्वभावना-निरुक्तकत्वभावनेत्यर्थः ।
नयार्थानामापेक्षिकत्वमसहमान: परः शङ्कते - नन्विति । एवम् उक्तप्रकारेण । द्वित्वादिवदिति- आदिपदात् त्रित्वादिपरार्धपर्यन्तसङ्ख्यानां परिग्रहः, “द्वित्वादयः परार्द्धान्ता अपेक्षा बुद्धिजा मता:" । [ कारिकावलिश्लो० १०७ ] इति नैयायिकसिद्धान्ताद् यथा द्वित्वादिकमपेक्षाबुद्धिजन्यं तथाऽवयव्यैकत्वमप्यपेक्षाबुद्धिजन्यं स्याद् आपेक्षिकत्वस्येत्थमेवोपपत्तेरित्यर्थः । अपेक्षा वैज्ञानिकसम्बन्धरूपतयेष्टा, वैज्ञानिकसम्बन्धश्च विज्ञानजन्यत्वाद् विज्ञानाकाररूपत्वाद् वा सम्भवतीति तत्र विज्ञानजन्यत्वेनापेक्षिकत्वमापाद्य विज्ञानाकाररूपत्वेन तदापादयति- उभयमपि वेति- अवयव्येकत्व-द्वित्वाद्युभयमपि वेत्यर्थः, एकत्वद्वित्वादयः सर्वेऽपि सङ्ख्यापर्याया अनन्ता अप्येकत्र द्रव्ये सम्भवन्ति, परं तेषां मध्यात् प्रतिनियतानामेव तत्र सताम्, यथाक्षयोपशमं बुद्धिविशेषणम् क्षयोपशमापेक्षबुद्धिविशेषग्राह्यत्वमपि वैज्ञानिकसम्बन्ध एवेत्येतावताऽऽपेक्षिकस्वसुपपद्यत इति समाधत्ते नेति । एकचैव द्रव्ये एकत्व द्वित्वादिकं समस्त्येव, अपेक्षया तु प्रतिनियतानां प्रहणमित्यस्य युक्तत्वं व्यवस्थापयति- युक्तं चैतदिति । अन्यथा अनन्तानां सङ्ख्यापर्यायाणामेकद्रव्यवृत्तित्वाभावे । द्विवचनप्रयोगस्य ' तद्रूप तद्रसवतो:' इति षष्ठीद्विवचनप्रयोगस्य 'अनुपपत्तेः' इत्यनेनान्वयः, ययेकस्मिन् घटे एकत्वमेव न द्वित्वं तदा तद्रूपवान् य एवं घट स एव तद्वसवानपीति तस्यैकत्वेन द्वित्वार्थस्य तत्राघटमानत्वेन तदर्थकस्य द्विवचनप्रयोगस्यानुपपत्तेरित्यर्थः । ' इत्यादिना' इत्यादिपदात् तद्रूप-तस तत्स्पर्शचतामैक्यम्' इत्यादिप्रयोगस्यापि ग्रहणेन तत्रत्यबहुवचन प्रयोगस्याप्येकस्मिन् बहुत्वस्याभावेऽनुपपत्तेरित्यपि बोध्यम् । बहुषु चेति सेनापदेन बहूनां करितुरग पदातीनामेवावबोधनम्, नत्येकः कर्येव तुरगादिरेव वा प्रत्येकं सेनेत्युच्यते, तथा च सेनापदप्रतिपाद्यानां बहूनां करितुरग पदातिप्रभृतीनामेकत्वस्याभावे तदर्थकस्य सेनापदोत्तरैकवचनस्यानुपपत्तेरिति यत्रैकत्वं तत्र द्वित्वादिकमपि यत्र द्वित्वादिकं तत्रैकत्वमपि यथाक्षयोपशमं च बुद्धिविशेषेण प्रतिनियतस्य ग्रहणमेष्टव्यम्, तदेवाऽऽपेक्षिकत्वमित्यर्थः । एकस्मिन् द्रव्ये मुख्यं द्वित्वादिकमसहमानो नैयायिकः शङ्कते - अधेति- 'एकत्व-द्वित्वादि' इति स्थाने 'एकत्र द्वित्वादि' इति पाठो युक्तः, एकत्र द्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मप्रकारक बुद्धिविषयकत्वादिकं गौणमेव द्वित्वादीत्यन्वयः । तच्च ततद्धर्मप्रकार कबुद्धिविषयस्वादिरूपं द्वित्वादि च ।
<

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210