Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । " जो जाणदि अरहंते, दवत्त-गुणत्त-पजवत्तेहिं ।
सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं " ॥ १ ॥ [ ] इति । ननु तथाऽप्येतदनुध्यानं न मङ्गलम् , स्वापकर्षावधिकोत्कर्षप्रतियोगित्वेन नमस्कार्यज्ञानस्यैव नमस्काररूपमङ्गलत्वात् , ध्यानस्य चोत्कर्षानवगाहित्वादिति चेत् ? न- ध्यानस्यान्तरङ्गतपोभेदत्वेन भावमललत्वात्, स्मरन्ति हि परमगुरुवः-" धम्मो मङ्गलमुक्किटुं० "ति [ दशवकालिक०, अ० १, गाथा० १] । ननु तथाऽप्यत्र निर्जरामात्रोद्देशेन प्रवृत्तिः स्यात्, न तु विघ्नविघातोदेशेनेति कथमभीष्टफलसिद्धिरिति चेत् ? न- सामान्योद्देशेन प्रवृत्तावपि विशेषहेत्वन्तर्भावेन विशेषफलसिद्धेरप्रत्यू. हत्वात्, इष्यते हि मोक्षार्थं विहितमपि चरित्रं सरागत्वादिहेत्वन्तर्भावेन स्वर्गफलकम् , तत्राऽऽदिफलं सामान्य निर्जरामात्रम् , तद्विशेषश्च स्वर्गप्रापकः क्लिष्टकर्मविगम इति दिक् । सुधियां परिणतनयव्यु
उक्तार्थे दिक्पटवचनसंवादमुपदर्शयति-तदुक्तमिति-श्वेताम्बर-दिगम्बरयोः केवलिकवलाहार- स्त्रीमुक्त्यादौ परस्परविरुद्धाभ्युपगन्तृत्वेऽपि स्याद्वाद- सप्तभझ्याद्यभ्युपगमस्य समानत्वात् समानतान्त्रिकत्वं बोध्यम् । जो जाणदि० इति-- "यो जानाति महतो द्रव्यत्व- गुणत्व-पर्यवस्वैः । स जानात्यात्मानं मोहः खलु याति तस्य लयम्" ।। इति संस्कृतम् ।।
ननु स्वावधिकोत्कृष्टत्व प्रकारकनमस्कार्यविशेष्यकज्ञानानुकूलव्यापार स्य द्रव्यमङ्गलत्वम् , तादृशज्ञानस्य च भावमङ्गलत्वम् , प्रकृते चाऽऽत्मानुध्याने स्वस्यारकर्षस्तदवधिको नमस्कार्यस्योत्कर्षश्च न भासत इति न तस्य नमस्कारलक्षणमलत्वमिति शङ्कते-नन्विति । तथाऽपि आत्माऽनुध्यानस्य परमात्मसमापत्तिफलकत्वेऽपि, आत्मानुध्याने तत्कारणतया परमात्मानुध्यानस्यावश्यम्भावित्वेऽपि वा । एतदनुध्यानम् आत्मानुध्यानम् । आत्मानुध्यानस्य नमस्कारात्मकमङ्गलवाभावेऽपि अन्तरगतपोविशेषरूपत्वेन भावमङ्गलत्वं सम्भवत्येवेति समाधत्ते-नेति । अन्तरङ्गतपोविशेषस्य ध्यानस्य मालत्वे आगमवाक्यं प्रमाणयति-स्मरन्तीति- प्रवाहतोऽनादिसिद्धस्यागमस्यापूर्वत्वाभावान्न करणम् , किन्तु पूर्वपूर्वसिद्धस्य तस्य स्मरणमेव तीर्थङ्करैः क्रियत इत्यागमस्य सर्वप्रमाणज्येष्ठत्वख्यापनाय 'स्मरन्ति' इत्युक्तम् । धम्मो० इति- अत्र 'अहिंसा संजमो तवो। देवा वि तं नमंसति, जस्स धम्मे सया मणो"॥ इति गाथाशेषः । “धर्मो मङ्गलमुत्कृष्टमहिंसा संयमस्तपः। देवा अपि तं नमस्यन्ति यस्य धर्म सदा मनः" ॥ इति संस्कृतम् । ननु भवत्वभ्यन्तरतपोविशेषरूपस्याऽऽत्मानुध्यानस्य भावमङ्गलत्वम् , परमेतत्कर्म निर्जरोद्देशेनैव विधीयते, न तु विघ्नविधातोद्देशेन, अभिमतं च ग्रन्थकर्तुर्विघ्नविघात एव मङ्गलफलम्, तस्यात्मानुभ्यानलक्षणभावमङ्गलेनासंपादनान्न युक्तं विघ्नविधातोद्देशेन कर्तव्ये मङ्गलेऽस्य विधानमिति शङ्कते-नन्विति। तथाऽपि आत्मानुभ्यानस्य भावमङ्गलत्वेऽपि । अत्र आत्मानुध्याने । यद्यपि भावमझलस्यात्मानुध्यानस्य निर्जरामात्रोद्देशेन प्रवृत्तिविषयवान्निर्जरामात्रफलकत्वं तथाऽपि निर्जरणीयकर्मसमष्टौ समाप्तिप्रतिबन्धकदुरितविशेषलक्षणकर्मणोऽप्यन्तर्भूतत्वात् तन्नाशकविशेषसहकारिसमवधानतस्तन्नाशस्यापि सम्भवेन विघ्नविधातलक्षणविशेषफलस्याऽपि निर्जरामात्रसामान्यफलकात्मानुध्यानतः सम्भवात् , दृष्टं च मोक्षार्थविहितचरित्रान्मोक्षमात्रफलकात् सरागस्वादिलक्षणस्वर्गकारणसहकारिविशेषसमवहितात् स्वर्गकारणीभूतस्वर्गप्रतिबन्धकर्मविशेषविगमद्वारा स्वर्गफलमिति समाधत्ते-- नेति । सामान्योद्देशेन निर्जरामात्रोद्देशेन । प्रवृत्तावपि आत्मानुध्याने प्रवृत्तावपि । विशेषहेत्वन्तर्भावन 'आत्मानुध्यानतः समाप्तिप्रतिबन्धकदुरितविशेषो मे निवर्तताम्' इतीच्छालक्षणविशेषहेत्वन्तविन। तत्र मोक्षार्थविहितचरित्रस्थले । आदिफलं प्रथमफलम् । तद्विशेषश्च निर्जराविशेषश्च । गुरुनमस्कारस्य मलत्वे न कस्यापि विप्रतिपत्तिरतो 'नत्वा गुरुपदाम्बुजम्' इत्यत्र न किमपि चर्चितम् ,. शब्दार्थस्य स्पष्टत्वान विवरणम् । जैननयतत्त्वानभिज्ञा अपि न्यायादिशास्त्रनिष्णाता: सुधियः, तेषां नयोपदेशो नयतत्त्वावगतये एवाधीतः सन् स्यात् , न तु विनोदायातः 'सुधियाम्' इत्यस्य विवरणम्- परिणतनयव्युत्पत्तिशालिनामिति— परिणता- सम्यग् नयप्रतिपादकशास्त्राभ्यासेन परिनिष्ठिता, या, नयव्युत्पत्तिः- 'अयं नय एतदर्थावगाहनकुशलः, अयं पुनरेतदर्थनिर्णयप्रवीणः' इत्येवं विवेकेन नयस्वरूपाव

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210