Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपवेशः । रिति परिप्रहः, तैः, उपेता:-तदात्मकाः, ये अर्था:-जीव-पुद्गलादयः, तेषु, अपेक्षावचनं प्रतिनियत. धर्मप्रकारकापेक्षाख्यशाब्दबोधजनकं वचनम् , नयवाक्यमित्यर्थः, इदं वचनरूपस्य नयस्य लक्षणम् , ज्ञानरूपस्य तु नयस्य अपेक्षात्मकशाब्दबोधत्वमेवेति द्रष्टव्यम् , अपेक्षात्वं च क्षयोपशमजन्यतावच्छेदको जातिविशेषो विषयिताविशेषो वेत्यन्यदेतत् । ननु 'घटोऽस्ति' इत्यादिवाक्यश्रवणात् 'घटविषयकशाब्दझानं मम जातम्' इत्येव लोकाः प्रतियन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकनयज्ञानसत्वे किं प्रमाणमत आह-हि निश्चितम् , मिश्रित विरुद्धत्वेन प्रतीयमानैर्नानाधर्मैः करम्बितं वस्तु, अपेक्षां विना, विवेचयितुं विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुम् , न शक्यम् , तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षात्मकस्यानुपपत्तेः, बाधप्रतिबध्यतावच्छेदककोटौ लाघवेनापेक्षात्मकस्यैव निवेशात् , अव्याप्यवृत्तित्वज्ञानका
नन्तधर्मात्मकस्य वस्तुनोंऽशभूतधर्मग्राहिज्ञानात्मकनयजनकस्य वचनस्यापेक्षावचनरूपत्वेन नयत्वस्योपपत्तिः, अत उपेतशब्देनात्र तादात्म्यं विवक्षितमित्याशयेनाह- तदात्मका इति- सत्यासत्त्वादिधर्मात्मका इत्यर्थः । 'अपेक्षावचनम' इति चापेक्षात्मकज्ञानजनकं वचनमित्यर्थकम् । अपेक्षात्मक ज्ञानं च प्रतिनियतधर्मप्रकारकजीवादिवस्तुविशेष्यकशाब्दबोधरूप
ह-अपेक्षाववनमिति । इदम 'सत्त्वा-ऽसत्वाद्युपेत.' इत्याभिहितलक्षणम् । अपेक्षाशब्दोऽनेकस्मिन्नर्थे प्रयज्यते, यथा- 'वृक्षः शाखापेक्षया कपिसंयोगी, मूलापेक्षया कपिसंयोगाभाववान्' इत्यत्रावच्छेदकत्वमपेक्षाशब्दार्थः, 'दण्डो घटापेक्षया कारणम्, न पटाद्यपेक्षया' इत्यादौ निरूपितवं निरूपकत्वं वाऽपेक्षाशब्दार्थः, एवम् 'अयं देवदत्तापेक्षया पिता, यक्षदत्ताचपेक्षया गुरुः' इत्यादावपि निरूपितत्व-निरूपकत्वे तदर्थः, 'दण्डो घटजनने चक्रादिकमपेक्षते' इत्यादौ सहकारित्वं तदर्थः, 'घटः स्वोत्पत्तौ दण्डादिकमपेक्षते' इत्यादौ कारणत्वं तदर्थः, 'आम्रफलं बदरीफलाद्यपेक्षया महत् , नारिके लफलाद्यपेक्षयाऽणुः, आम्रपल्लवं तालपत्राद्यपेक्षया कोमलम् , कमलदलाद्यपेक्षया कठिनम्' इत्यादाववधित्वं तदर्थ इत्येवं यत्र यस्यान्वययोग्यता तस्य तत्र तदर्थतेत्यतः प्रकृतेऽप्यपेक्षात्वं नयानुगतमपेक्षाशब्दप्रतिनिमित्तं किञ्चिद् वाच्यमित्यपेक्षायामाह- अपेमात्वं चेति । धर्मि प्रत्यक्षे तदतजातिरपि प्रत्यक्षेति 'साक्षात् करोमि, अनुमिनोमि, शणोमि' इत्यादिरूपं यथा प्रत्यक्षस्वा-ऽनुमितित्व-शाब्दत्वादीनां प्रत्यक्षं न तथा शाब्दबोधात्मकनयाध्यक्षेऽपेक्षात्वं भासत इति कथं तस्य जातिरूपतेत्यत आह-विषयिताविशेषो वेतीति । शाब्दत्वावान्तरजातिविशेषस्य युक्तचाऽनन्तरमेव व्यवस्थापनीयतया शाब्दात्मकनयानुव्यवसायोल्लेखेऽपेक्षाशब्देनानुलेरवेऽपि य एव नयोलेखकः शब्दः स एव तस्याप्युल्लेखक इति जातिरूपस्यापि तस्याध्यक्षसमधिगम्यत्वं समस्त्येवेति, अन्यथा विषयिताविशेषोऽपि तथाऽनुल्लिख्यमानः कथं स्यादित्याशयेनोक्तम्अन्यदेतदिति ।
उत्तरार्द्ध व्याख्यातुमक्तारयति-नन्विति । तत्र घटविषयकशाब्दज्ञाने। 'अपि' इत्यनन्तरं 'लोकाः प्रतियन्ति' इत्यनुकृष्यते । 'मिश्रितम् इत्यस्य विवरणम्-विरुद्धत्वेन प्रतीयमान नाधमः करम्बितं वस्त्विति । 'विवेचयितुम्' इत्यस्य विवरणम्-विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुमिति । निषेधे हेतुमाह- तद्विरुद्धति'तद्विरुद्धधर्मवत्ताज्ञानस्य' इति स्थाने 'तद्वत्ताज्ञाने सति तद्विरुद्धधर्मवत्ताज्ञानस्य' इति पाठो युक्तः । सामान्यतस्तद्वत्ताज्ञानं यदि तद्विरुद्धधर्मवत्ताज्ञान प्रति प्रतिबन्धकं तदा तद्वत्ताज्ञाने सति अपेक्षात्मकमपि तद्विरुद्धधर्मवत्ताज्ञानं न भवेत् , न चैवम्, किन्तु तद्वत्ताज्ञानमपेक्षाऽनात्मकतद्विरुद्धधर्मवत्ताज्ञान प्रति प्रतिबन्धकमित्येवमपेक्षाऽनात्मकत्वस्य प्रतिबध्यतावच्छेदककोटी प्रवेशे अपेक्षात्मकतद्विरुद्धधर्मवत्ताज्ञानस्य प्रतिबध्यतावच्छेदकवर्मानाकान्ततया स्यादेव सम्भवः, अपेक्षाऽनात्मकं तु तद्विरुद्धधर्मवत्ताज्ञानमुक्तप्रतिबध्यतावच्छेदकधर्माकान्तत्वात् तद्वत्ताज्ञाने सति न भवेद्, अतोऽपेक्षात्मकं तद्विरुद्धधर्मवत्ताज्ञानं नयस्वरूपमुपगन्तव्यमित्याह-बाधप्रतिबध्यतावच्छेदककोटाविति । लाघवेनेति-नैयायिकादिमते तद्वत्ताज्ञाने सति अध्याप्यवृत्तित्वज्ञानकालीनम् आहार्य दोषविशेषजन्यं च तद्विरुद्धधर्मवत्ताज्ञानमुपजायतेऽतस्तस्य प्रतिबध्यतावच्छेदकाभावसम्पादनाय प्रतिबध्यतावच्छेदककोटावव्याप्यवृतिज्ञानकालीनान्यत्वमनाहार्यत्वं दोषविशेषाजन्यत्वं च निवेश नीयम्, तद

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210