________________ नैषधीयचरिते के बिना दमयन्ती का वर्णन हो रहा है, किन्तु मल्लिनाथ 'अवालीक-भैमीसाक्षात्कारो जन्मान्तरानुभवाद् वा केवलमदनमाया-बलाद्वेति हेतृत्प्रेक्षा' कह गये हैं। वाचक पद के अभाव में यह मम्य ही मानी जायेगी 'शम्बरस्य' 'शाम्वरी' में छेक और अन्यत्र वृत्त्यनुप्रास है। अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय / भैमीभ्रमस्यैव ततः प्रसादाद्धमीभ्रमस्तेन न तास्वलम्भि // 15 // अन्वयः-अलीकभैमीसहदर्शनात् अन्यकत्याप्सरसः तस्य रसाय न ( अभवन् ) / ततः भैमी-भ्रमस्य एव प्रसादात् तेन तासु भैमी-भ्रमः न अलम्भि। टीका-अलीका मोहवशात् काल्पनिकमिथ्येति यावत् या भैमी दमयन्ती ( कर्मधा० ) तया सह दर्शनात् अवलोकनात् ( हेतोः ) ( तृ० तत्पु० ) अन्याः दमयन्तीभिन्ना याः कन्या। बाला अन्तःपुर-युवतय इत्यर्थः (कर्मधा० ) अप्सरस दिव्याङ्गना इव ( उपमित समास ) तस्य नलस्य रसाय रागाय रुचये इति यावत् न अभवन्निति शेषः। मोहोत्थापित-दमयन्त्या सह अप्सरस्सदृशी। स्त्री:, दृष्ट्वापि नलस्तासु नाकृष्टोऽभवत्, दमयन्त्यपेक्षया तासा रूपे सुतरां हीनत्वादिति भावः / ततः तस्य (षष्टयर्थे सार्वविभक्तिकः तसिल) भेम्या दमयन्त्या भ्रमस्य भ्रान्तेः (10 तत्पु०) एव प्रसादात् प्रभावादित्यर्थः तेन तासु अप्सरस्सदृश-कन्यासु भैमी-भ्रमः दमयन्तीविषयकभ्रान्तिः न अलम्भि न प्राप्तः / भ्रान्तिहि सादृश्य-कारणाद् भवति / मोहवशात् दृष्टायाः दमयन्त्याः तासु रूप-सादृश्याभावात् कथं भ्रमः स्यादिति भावः // 15 // व्याकरण-रसाय / रस् + अच् ( भावे ) / अप्सरस:-इसके लिए सर्ग 1 श्लोक 115 देखिए / भ्रम:/म्रम + घञ् ( भावे ) / अलम्भि-Vलभ् + लुङ् , मुमागम, ( कर्मवाच्य ) / अनुवाद-( मोहवश ) कल्पित दमयन्ती के साथ देखने के कारण अन्य अप्सरा-जैसी युवतियों के प्रति नल की ( कोई ) रुचि नहीं हुई। दमयन्ती ( की कल्पित मूर्ति ) के भ्रम के उसी प्रभाव से तो उन ( नल) का उन ( युवतियों ) में दमयन्ती का भ्रम नहीं हुआ // 15 // टिप्पणी-नल रनिवास में भ्रम-वश सर्वत्र दमयन्ती की अतिसुन्दर कल्पित