Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथाङ्गसूत्रे
दत्तः। धर्मकथां श्रुत्वा परिषद् यस्या दिशः 'पाउन्भूया' प्रादुर्भूता-यस्मादिग्विभागात्समागता तामेव दिशं 'पडिगया' प्रतिगतापरावृत्यगता। परिषदोराज्ञश्चागमनिगमौ यथाक्रमं ज्ञातव्यो। 'तेणं' इत्यादि । तस्मिन् काले तस्मिन समये कूणिकभूपादिगमनानन्तरकाले आर्यसुधर्मणोऽनगारस्य 'जेहे अंतेवासी' ज्येष्ठोऽन्तेवासी-पर्यायज्येष्ठःशिष्य आर्य जम्बूनामाऽनगारः 'कासवगोत्ते' काश्यपगोत्र जातः 'सत्तुस्सेहे' सप्तोत्सेध-सप्तहस्तोन्नतः, कनकपुलकनिषकपद्मगौरः, उग्रतपाः, तप्तवपाः, दीप्ततपाः, उदारः, घोरः, घोरवतः, संक्षिप्तविपुलतेजोलेश्यः, असौ जम्बूस्वामी आर्य सुधर्मणः स्थविरस्य अदूरसामन्ते-नातिदरे
भी निकले। (धम्मोकहिओ) भगवान् सुधर्मास्वामीने आई हुई परिषद् को धर्म का उपदेश दिया। धर्मदेशना सुनकर (परिसा) समस्त जनता (जामेव दिसं पाउन्भूया तामेव दिसं पडिगया) जिस दिशा की तरफ से आई थी उसी दिशा की और वापिस चली गई। (तेणं कालेणं तेणं समएणं अज्ज सुहम्मस्स अणगारस्स जेढे अंतेवासी अज्ज जंबूणामं अणगारे कासव गोत्तेणं सत्तासेहे जाव) उस काल में और उस समय में जब की कोणिक राजा और समस्त पुरवासी जन जा चुके थे आर्य सुधर्मा स्वामी के दीक्षा पर्याय की अपेक्षा प्रधान शिष्य आर्य जंबू स्वामी अनगार जो काश्यप गोत्र के थे और जिनका शरीर सात हाथ ऊँचा था (यहाँ यावत् शब्द से "समचतुरस्र संस्थानसंस्थितः वज्रर्षभनाराचसंहननः कनकपुलक निकष
णिग्गओ) | Non veg माव्या. (धम्मो कहिओ) भगवान् सुधास्वाभीमे परिषहने उपहेश माथ्यो. घशना सांगणाने (परिसा) मा साना (जोमेव दिसं पाउन्भूया तामेवदिसंपडिगया) हि त२३थी मावेश हता, ते kिu त२३ पाछ! पन्या. (तेणंकालेणं तेणं समएणं अज्ज मुहमस्स अणगारस्स जेट्टे अंतेवामी अज जंबूणामं अणगारे कासवगोत्तणं सत्तुस्से हे जाव) ते आणे भने તે સમયે જ્યારે કેણિક રાજા અને બધા પુરવાસી માણસે જતા રહ્યા, ત્યારે આર્ય સુધર્માસ્વામીના દીક્ષા અનુકમની અપેક્ષાએ પ્રધાન શિષ્ય આર્ય જંબૂ સ્વામી અનગાર-જેઓ કાશ્યપ શેત્રના હતા અને જેમને દેહ સાત હાથ ઊંચો હતો,(मही यावत् २४ ५3 "समचतुरस्रसंस्थानसंस्थितः वज्रर्षभनाराचसंहननः कनकपुलकनिकपपद्मगौरः उग्रतपाः तप्ततपाः दीप्ततपाः उदारः घोरः घोरव्रतः संक्षिप्तविपुलतेजोलेश्यः” केटा पानु अडए थयु छ. २ मा Avat
For Private and Personal Use Only