________________
छन्दोदर्शनम
" जनयिता" इत्यस्य आर्षं छान्दसं रूपम् - " जनिता” इति ऋगादि मन्त्रेष्वेव भवति, “ सोमः पवते जनिता मतीनाम्” इति (ऋ. म. ९–९६-४) संश्रुतम् ॥
10
COMMENTARY-SUMMARY TRANSLATION
Agni burns on this earth and Indra roars with thunder and Savită shines in the sky as the father of the mind. Therefore, Agni, Indra and Surya are the functional names of the same entity. Janità for Janayità in the mantra is archaic. cf. (Rg. IX-96-4 ).
पञ्चमी ऋक् ।
आत्मानं य॑ ते॒ बिभ्रति॒ गर्भ॑मा॒त्मनि॒ पूरु॑षाः । अ॒मृतं॒ तद॑ सु॒वीर्य॑ ज्योति॒र्विश्व॑स्य दर्शय॑त्
॥ ५ ॥
पदपाठः - आत्मानं । यं । ते । बिभ्रति । गर्भे । आत्मानं । पूरुषाः ||
1
अ॒मृते॑ । तत् । तं॒ इ' । सु॒ऽवीर्यै । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ॥
inmost core.
The three Purushas (Agni, Indra and Sun) have the Atman as the The Atman is imperishable and very powerful. It is the light of Atman which illumines the whole Universe.
अन्वयभाष्यम् |
ते पुरुषाः अग्नीन्द्रसूर्याः देवतात्मानः, तथैव त इमे पुरुषाः सर्वे प्राणिनोऽपि . आत्मनि प्रत्यञ्चि गभ अन्तर्हित यं आत्मानं प्रचेतनं बिभ्रति, तत् विधेयप्राधान्यात् नपुंसकं अमृतं नाशरहितं सुवीर्यं वीर्यवत्तमं दर्शयत् सर्वावभासकं विश्वस्य सम्बन्धि ज्योतिः, यद् वयं सवितेति स्तुमः इति ||
COMMENTARY-SUMMARY TRANSLATION
The three Purushas are Agni, Indra and the Sun. They have an immortal essence or Atman which in fact is the light which sustains and illumines everything. We pray to this power as Savità.
षष्ठी ऋक्
यत् पृथिव्यामग्नेय॑मैन्द्रं यद् वाऽन्तरि॑क्षे । दि॒वि ज्योति॒र्य॑दा॑दित्यं वर्धय॑न्ति मयि तेजः
॥६॥
पदपाठ :- यत् | पृथिव्यां | आ॒ग्नेय॑ | ऐन्द्रं | यत् | वा॒ | अ॒न्तरि॑क्षे ॥ दि॒वि | ज्योति॑ः | यत् | आदि॒त्यं | वर्धय॑न्ति | मायि॑ । तेज॑ः ॥