________________
अनुयोगचन्द्रिका टीका सुत्र १८१ संयोगस्वरूपनिरूपणम्
मूलम् - से किं तं संजोगेणं ? संजोगे चउव्विहे पण्णत्ते, तं जहा - दव्त्रसंजोगे खेत्तसंजोगे कालसंजोगे भावसंजोगे । से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते, तं जहा - सचित्ते अचित्ते मीसए । से किं तं सचित्ते ? सचिते गोहिं गोमिए, महिसीहिं महिसिए, ऊरणीहिं-ऊरणिए, उडीहिं उट्टीवाले। से तं सचित्ते । से किं तं अचित्ते ? अचित्ते - छत्तेणं छत्ती, दंडेन दंडी, पडेण पडी, घडेग घडी, कडेण कडी, से तं अचित्ते । से किं तं मीसए ? मीसए - हलेणं हालिए, सगडेणं सागडिए रहेणं रहिए, नावाए नाविए, से तं मीसए । से तं दव्वसंजोगें से किं तं खित्तसंजोगे ? खित्तसंजोगे - भारहे एरवर हेमवर एरण्णव हरिवासए रम्मगवासए देवकुरुए उत्तरकुरुए पुष्व - विदेह अवरत्रिदेहए | अहवा मागहए मालवए सोरट्ठए मरहट्टए कुंकणए । सेतं खेत्तसंजोगे । से किं तं कालसंजोगे ?, कालसंजोगे - सुसम सुसमाए, सुसमाए, सुसमदूसमाए दूलमसुसमाए, दूसमाए दूसमदू समाए । अहवा पावसए वासारत्तए, सरदए हेमंत वसंतए गिम्हए। से तं कालसंजोगे । से किं तं
भिन्नता है । तात्पर्य यह है कि-'गौण नाम गुण की प्रधानता की लेकर सामान्यरूप से प्रवृत होता है । और यह नाम अवयव रूप विशेष को लेकर प्रवृत होता है । अतः गौण नाम के साथ इसके अभेद की आशंका करना निरर्थक है | सू० १८० ॥
તાત્પ આ પ્રમાણે છે કે ગૌણ નામ ગુણુની પ્રધાનતાને લઈને સામાન્ય રૂપમાં પ્રવૃત્ત થાય છે અને આ નામ અવયવરૂપ વિશેષને લઇને પ્રવૃત્ત હોય. છે. એથી ગૌણુ નામની સાથે એના અભેઠની આશંકા નિર ́ક ગણાય. સુ૦૧૮૦
अ० ५