Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
तपो-भाग-गति
૭૫૯
अध्ययन-30: दो १४-२१
१५.जो जस्स उ आहारो तत्तो ओमं तु जो करे। जहन्नेणेगसित्थाई एवं दव्वेण ऊ भवे ॥
यो यस्य त्वाहारः ततोऽवमं तु यः कुर्यात् । जघन्येन एकसिक्थादि एवं द्रव्येण तु भवेत् ॥
૧૫. જેનો જેટલો આહાર હોય તેનાથી જો જઘન્યપણે એક સિક્ય(ધાન્ય કણા) અને ઉત્કૃષ્ટપણે એક કોળિયો ઓછું ખાય, તો તે દ્રવ્યથી અવમૌદર્ય તપ થાય છે.
१६.गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कब्बडदोणमुहपट्टणमडंबसंबाहे॥
ग्रामे नगरे तथा राजघान्यां निगमे च आकरे पल्ल्याम् । खेटे कर्बटद्रोणमुखपत्तनमडंबसम्बाधे ॥
१६.याम, न॥२, २०४पानी, निगम, भा४२, ५सी,'
मेटs, 32, दोभुम, ५४९।, भंड५, संभा५.
१७.आसमपए विहारे सन्निवेसे समायघोसे य। थलिसेणाखंधारे सत्थे संवट्टकोट्टे य॥
आश्रमपदे विहारे सनिवेशे समाजघोषे च। स्थलीसेनास्कन्धावारे सार्थे संवर्तकोट्टे य॥
१७.माश्रम५६, विहार, सन्निवेश, सभा४, धोप, स्थली,
सैन्यशिबिर, सार्थ, संवर्त, ओट,
१८.वाडेसु व रच्छासु व घरेसु वा एवमित्तियं खेत्तं। कप्पइ उ एवमाई एवं खेत्तेण ऊ भवे ॥
वाटेषु वा रथ्यासु वा गृहेषु वैवमेतावत् क्षेत्रम्। कल्पते त्वेवमादि एवं क्षेत्रेण तु भवेत् ॥
૧૮.વાડા, ગલીઓ, ઘર-આમાં અથવા આ પ્રકારના અન્ય
ક્ષેત્રોમાં ભિક્ષા માટે જઈ શકે છે. આ રીતે આ ક્ષેત્રથી અવમૌદર્ય તપ થાય છે.
१९.पेडा य अद्धपेडा गोमुत्तिपयंगवीहिया चेव।। संबुक्कावट्टाययगंतुंपच्चागया छट्ठा ।
पेटा चार्धपेट गोमूत्रिका पतंगवीथिका चैव। शम्बूकावर्ताआयतंगत्वाप्रत्यागता षष्ठी ।।
१८.(प्रारान्तरे) पेट!, मध-पेटी, गोभूत्रि.1, पतंग
વીથિકા, સબૂકાવાર્તા અને આતં-ગવા-પ્રત્યાગતા -७ प्ररना क्षेत्रथी अवभौयं त५ थाय छे.
२०.दिवसस्स पोरुसीणं चउण्हं पि उजत्तिओ भवे कालो। एवं चरमाणो खलु कालोमाणं मुणेयव्वो॥
दिवसस्य पौरुषीणां चतसृणामपि तु यावान् भवेत् कालः। एवं चरतः खलु कालावमानं ज्ञातव्यम् ॥
૨૦.દિવસના ચાર પ્રહરોમાં જેટલો અભિગ્રહ-કાળ હોય
તેટલામાં ભિક્ષા માટે જઇશ, નહીં તો નહીં – એવી રીતે ચર્યા કરનાર મુનિને કાળથી અવમૌદર્ય તપ થાય
२१.अहवा तइयाए पोरिसीए ऊणाइ घासमेसंतो। चउभागूणाए वा एवं कालेण ऊ भवे॥
अथवा तृतीयायां पौरुष्यां ऊनायां ग्रासमेषयन्। चतुर्भागोनायां वा एवं कालेन तु भवेत् ॥
૨૧.અથવા કંઈક ન્યૂન ત્રીજા પ્રહર (ચોથો ભાગ વગેરે
ન્યૂન પ્રહર)માં જે ભિક્ષાની એષણા કરે છે, તેને આ રીતે) કાળથી અવમૌદર્ય તપ થાય છે.
૨૨.સ્ત્રી અથવા પુરુષ, અલંકૃત અથવા અલંકૃત અમુક
वयना, समुपखवाणा
२२.इत्थी वा पुरिसो वा
स्त्री वा पुरुषो वा अलंकिओवाणलंकिओवा वि। अलंकृतो वाऽनलंकृतो वापि अन्नयरवयत्थो वा
अन्यतरवयस्थो वा अन्नयरेणं व वत्थेणं॥
अन्यतरेण वा वस्त्रेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org