Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ઉત્તરયણાણિ
नक्खत्ताणं मुहं जंच नक्खत्ताण मुहं बूहि न गच्छई सरणं तम्मि काले नगरस्स खेमं काऊणं
न गेण्ह अदत्तं जो
न चाइया खोभइउं तिगुत्ता
न चिट्ठे गुरुणंतिए
न चित्ता तायए भासा
नच्चा उप्पइयं दुक्खं
नच्चा कम्मविवागयं
नच्चा नमइ मेहावी
न छिंदे न छिंदावए
न जंपियं इंगियपेहियं वा
न जीवियट्ठा पजहामि भोए
न जुंजे ऊरुणा ऊरु
नट्टेहि गीएहि य वाइएहिं
न तं अरी कंठछेत्ता करेइ
न तं तायंसि दुस्सीलं
न तं सुदिनं कुसला वयंति
न तं सुहं कामगुणेसु रायं न तस्स दुक्खं विभयंति नाइओ
न तस्स माया व पिया व भाया
न तस्स सव्वे वि मणुन्नयं वा न ताओ मणसीकरे न तुज्झ भोगे चइऊण बुद्धी
न तुमं जाणे अणाहस्स
न ते किंचि न अच्चिमो
न ते तुमं वियाणासि
न ते पीला भविस्सई
न तेसि पडिसंजले
न तेसिपीहए मुणी
न तेसु भावं निसिरे कयाइ
न तेसु भिक्खू मणसा पउस्से
नथ अमोक्खस्स निव्वाणं
नत्थि किंचि अजाइयं
नत्थि चरितं सम्मत्तविहूणं
नत्थ जीवस्स नात्ति
नत्थ जोइसमे सत्थे
नत्थनृणं परे लोए नदीसई जाइविसेस कोई
न निक्कसिज्जइ कण्हुई
न निण्हविज्ज कयाइ वि न निरटुं न मम्म
Jain Education International
૨૫-૧૧
न निविज्जंति संसारे
२५- १४ न निसीएज्ज कयाइ वि २०-४५
नन्नट्टं पाणहेउं वा
८-२८
नन्नेसिं चक्खुफासओ
२५-२४
૩૨-૧૬
१-१८
न पये न पयावए
६-१०
न पाए होइ हु संपराए
२- ३२ नपुंसवेयं विविहे य भावे
२-४१
न बंधवा बंधवयं उवेंति
१-४५
२-२
૯૭૧
न पए न पयावए
न पक्खओ न पुरओ
३२-१४
१४-३२
न बंभयारिस्स खमो निवासो
न बंभयारिस्स हियाय कस्सई
न भिक्खुणो मग्गमणुव्वयामो नर्मिमि अभिणिक्खमंतंमि
१-१८
न मित्तवग्गा न सुया न बंधवा १३-१४ नमी नमेइ अप्पाणं नमी राया विदेहेसु
२०-४८
२५-२८
१२-३८
१३-१७
१३-२३
૧૩-૨૨
न मे एवं तु निस्सेसं
३२- १०६ न मे गच्छइ नुम्मग्गं
२-२५
न मे डज्झइ किंचण
13-33
न मे दिट्ठे परे लोए
२०-१६
न मे निवारणं अस्थि
१२- ३४
नमो ते संसयाईय !
४-४
३२-१३
३२-११
१३-३०
ए-4 १३-२३
८-६१
१८-४५
२०-४७
૨૫-૨૯
२०-३८
३२-१३
૨૨-૧૯
૨૩-૫૬
८-१४
4-4
२-७
२३-८५
न य ओहारिणि वए
१-२४
नय कोऊहलं उवेइ स भिक्खू
१५-६
૧૨-૧૬
न य णं दाहामु तुमं नियंठा ! नय दुक्खा विमोएइ २०-२४, २५, २० नय दुक्खा विमायंति २०-२३, २६, २७
न य पावपरिक्खेवी
११-१२
न य मम्ममुदाहरे
११-४
૧૧-૧૨
नय मित्तेसु कुप्पई न य वित्तासए परं
२-२०
नयामन्त्रेसु मणं पि कुज्जा ૩૨-૨૧ न यापि पूयं गरहं च संजए २१-१५, २० नयापि भोगा पुरिसाण निच्च १३-३१ न यावि भोगा विगई उवेंति ૩૨-૧૦૧ नए उववज्जई
७-२८
१८-१०
१८-७३
न मुंबई किंचि अणेसणिज्जं
न मुणी रण्णवासेणं
न मूलओ छिंदइ बंधणं से
न मूसगाणं वसही पसत्था
3-4
१-२१
२५-१०
9-33
२-२
१-१८
३५-१०
२०-४१
૩૨-૧૦૨
૨૫-૧૨
२२-३७
१२-२४
२-३८
૩૨-૨૧
४-११
२८-३०
२-२८
૨૮-૨૯
२-२७
૩૫-૧૨
२-४४
१२-३७ १-७
१-११ नरए दुक्खं च तिरिक्खजोणिसु नरएस दुक्खवेयणा
१-२५
For Private & Personal Use Only
नरएसु वि एगया
रसुवेइया ए
नर
नर
वेयणा उहा
वेयणासीया
પરિશિષ્ટ ૧ : પદાનુક્રમ
नरगतिरिक्खत्तणं धुवं नरगाओ न मुच्चई
नरनारिं पजहे सया तवस्सी
नरसट्ठाए भुंजिज्जा
७-१६
५-२२
१५-६
३५-१७
१६-१३
९-४८
३२-१२
१३-१५
१३-१८
૧૨-૨૧
३२-१४
न लवेज्ज भुट्टो सावज्जं
१-२५
न लिप्पई तेण मुणी विरागो ३२-२६, ३८, ५२, ६५, ७८, ८१ .32-0, 93, ८६, ८८ ३२-३४, ४७
न लिप्पई भवमज्झे वि संतो
नरस्सत्तगवेसिस्स
नरस्स लुद्धस्स न तेहि किंचि
नरागसत्तू धरिसेइ चित्तं नहि कामगुणेसु गिद्धं नरिंद ! जाई अहमा नराणं नरिंददेविंदभिवंदिएणं नरूवलावण्णाविलासहासं
न लिप्पए भवमज्झे वि संतो नवणीयस्स व सिरीसकुसुमाणं नवमम्मि जहन्नेणं
3-3
१८-७२
१८-४७
१७-४८
नवरं पुण समा
नवहि वरिसेहि ऊणा
न वा लभेज्जा निउणं सहायं
न वि कस्सवि उववाओ
नवि जन्नाण जं मुहं
नवि जाणसि वेयमुहं
न विज्जई अन्नमिहेह किंचि
न विनिव्वहणाय वा
वि मुंडिएण समो
न विरुट्ठो न वि तुट्ठो
न विसा मज्झ दाहिई
न वीएज्जा य अप्पयं
३४-१८
उ६-२४२
१८-७५
३४-४६
३२-५ ३४-५८, ५८
२५-११
२५-११
१४-४०
२५-१०
२५-२८
२५-८
२७-१२
न वीयरागस्स करेंति किंचि न वीरजायं अणुजाइ मग्गं नवीससे पंडिए आसुपत्रे
२-८ ३२- १०० २०-४० ४-६
न संतसंति मरणंते
५-२८
न संतसे न वारेज्जा
२-११
न सयं गिहाई कुज्जा
34-2
न सव्वत्थ वियाहिया ३६-१३०, १३८, १93,
૧૮૨, ૧૮૯
www.jainelibrary.org