Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text ________________
ઉત્તરઝયણાણિ
૧૦૧૯
પરિશિષ્ટ ૬ : તુલનાત્મક અધ્યયન
न वा लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एको वि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ।।
(३२।५)
सचे लभेथ निपकं सहाय, सद्धि चरं साधुविहारिधीरं । अभिभूय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा । नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं। राजाव रटुं विजितं पहाय, एको चरे मातंगरबेव नागो ॥ एकस्य चरितं सेय्यो, नत्थि बाले सहायता। एको चरे न पापानि कायिरा। अप्पोस्सुक्को मातंगरजेव नागो ।। (धम्मपद २३। ९, १०, ११)
अद्धा पसंसाम सहायसंपदं सेट्ठा समा सेवितव्वा सहाया। एते अलद्धा अनवज्जभोजी, एगो चरे खग्गविसाणकप्पो ॥
(सुत्तनिपात, उर० ३। १३)
जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा। ते खुड्डए जीविय पच्चमाणा, एओवमा कामगुणा विवागे।। (३२।२०)
त्रयो धर्ममधर्मार्थं किपाकफलसंनिभम्। नास्ति तात ! सुखं किञ्चिदत्र दुःखशताकुले ॥
(शांकरभाष्य, श्वेता० उप०, पृ. २३)
एविदियत्था य मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं, न वीयरागस्स करेंति किंचि ॥
(३२॥ १००)
रागद्वेषवियुक्तेस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥ (गीता २१६४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532