Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text ________________
ઉત્તરઝયણાણિ
૧૦૧૮
પરિશિષ્ટ ૬ તુલનાત્મક અધ્યયન
तसपाणे वियाणेत्ता, संगहेण य थावरे। जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ।। (२५। २२)
निधाय दंडं भूतेसु, तसेसु थावरेसु च । यो हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं ।। (धम्मपद २६॥ २३)
कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥ (२५। २३)
अकक्कसं विज्ञापनि, गिरं सच्चं उदीरये । याय नाभिसजे किंचि, तमहं ब्रूमि ब्राह्मणं ।। (धम्मपद २६। २६)
जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तो कामेहि, तं वयं बूम माहणं ॥ (२५। २६)
न वि मुंडिएण समणो, न ओंकारेण बंभणो। न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥ (२५। २६)
वारिपोक्खरपत्ते व, आरग्गेरिव सासपो । यो न लिप्पति कामेसु, तमहं ब्रूमि ब्राह्मणं ।। न मुण्डकेण समणो, अब्बतो अलिकं भणं । इच्छालाभसमापन्नो, समणो कि भविस्सति ।। न तेन भिक्खु होति, यावता भिक्खते परे । विस्सं धम्म समादाय, भिक्खु होति न तावता ॥ (धम्मपद १९। ९, ११)
न मोनेन मुनी होति, मुल्हरूपो अविद्दसु । यो च तुलं व पग्गयह वरमादाय पण्डितो ।। (धम्मपद १९॥ २३)
न तेन अरियो होति, येन पाणानि हिंसति । अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥
(धम्मपद १९।१५, धम्मपद २६/११)
न जटाहि न गोत्तेहि, न जच्चा होति ब्राह्मणो। मौनाद्धि स मुनिर्भवती, नारण्यवसनान्मुनिः ॥ (उद्योगपर्व ४३। ३५)
समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो । (२५। ३०)
समितत्ता हि पापानं समणो ति पवुच्चति ।। (धम्मपद १९। १०)
पापानि परिवज्जेति स मुनी तेन सो मुनी। यो मुनाति उभो लोके मुनी तेन पवुच्चति ॥ (धम्मपद १९॥ १४)
कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ।। (२५। ३१)
न जच्चा ब्राह्मणो होति, न जच्चा होति अब्राह्मणो । कम्मुना ब्राह्मणो होति, कम्मुना होति अब्राह्मणो । कस्सको कम्मुना होति, सिप्पको होति कम्मुना। वाणिजो कम्मुना होति, पेस्सिको होति कम्मुना ॥
(सुत्तनिपात, महा० ९।५७, ५८)
न जच्चा वसलो होती, न जच्चा होति ब्राह्मणो। कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो ।
(सुत्तनिपात, उर० ७२१, २७)
चातुर्वण्यं मया सृष्टं, गुणकर्माविभागशः । तस्य कर्तारमपि मां, विद्धयकर्तारमव्ययम् ॥ (गीता ४॥ १३)
खलुंका जारिसा जोज्जा, दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि, भज्जंति धिइदुब्बला ॥ (२७। ८)
ते तथा सिक्खित्ता बाला अज्जमज्जम गारवा । नादयिस्सन्ति उपज्झाये खलुंको विय सारथिं ॥ (थेरगाथा ९७९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532