Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text ________________
ઉત્તરઝયણાણિ
૧૦૧૬
પરિશિષ્ટ ૬ : તુલનાત્મક અધ્યયન
अच्चयन्ति अहोरत्ता ......
अच्चेइ कालो तूरंति राइयो, न यावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥(१३।३१)
............. | | (थेरगाथा १४८)
अहिज्ज वेए परिविस्स विप्पे, पुत्ते पडिट्ठप्प गिहंसि जाया !। भोच्चाण भोए सह इत्थियाहि, आरण्णगा होह मुणी पसत्था ।। (१४।९)
वेदानधीत्य ब्रह्मचर्येण पुत्र !, पुत्रानिच्छेत् पावनार्थं पितृणाम् । अग्नीनाधाय विविवच्चेष्टयज्ञो, वनं प्रविश्याथ मुनिर्वभूषेत् । ।
(शान्तिपर्व १७५।६; २७७१६; जातक ५०९।४)
वेया अहीया न भवंति ताणं, भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को णाम ते अणुमन्नेज्ज एयं ॥ (१४.१२)
वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जरं विहन्ति । गन्धे रमे मुच्चनं आहु सन्तो, सकम्मुना होति फलूपपत्ति ।।
(जातक ५०९।६)
इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्च इमं अकिच्चं। तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाए? ॥ (१४। १५)
इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्। एवमीहासुखासक्तं, मृत्युरादाय गच्छति ।। (शान्ति० १७५। २०)
धणं पभूयं सह इत्थियाहि, सयणा तहा कामगुणा पगामा। तवं कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुब्भं ।। (१४।१६)
किं ते धनैर्बान्धवैर्वापि किं ते, कि ते दारैर्ब्राह्मण ! यो मरिष्यसि । आत्मानमन्विच्छ गुहं प्रविष्टं, पितामहास्ते क्व गताः पिता च ॥
(शान्ति० १७५ । ३८) एवमभ्याहते लोके, समन्तात् परिवारिते। अमोघासु पतन्तीषु, किं धीर इव भाषसे ।। (शान्तिपर्व १७५। २७७१७)
अब्भाहयंमि लोगंमि सव्वओ परिवारिए। अमोहाहिं पडतीहि, गिहंसि न रइं लभे ।। (१४। २१)
केण अब्भाहओ लोगो? केण वा परिवारिओ? का वा अमोहा वुत्ता ? जाया ! चिंतावरो हुमि ।। (१४। २२)
कथमभ्याहतो लोकः, केन वा परिवारितः। अमोघा: का: पतन्तीह, किं नु भीषयसीव माम् ॥
(शान्तिपर्व १७५। ८, २७७९८)
मच्चुणाब्भाहओ लोगो, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय ! वियाणह ।। (१४॥ २३)
मृत्युनाभ्याहतो लोको, जरया परिवारितः । अहोरात्रा: पतन्त्येते, ननु कस्मान बुध्यसे ।। (शान्तिपर्व १७५। ९; २७७१९)
जा जा वच्चइ रयणी, न सा पडिनियत्तई। अहम्मं कुणमाणस, अफला जंति राइओ ॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई । धम्मं च कुणमाणस्स, सफला जंति राइओ ॥ (१४। २४, २५)
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च। यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह । सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् । रात्र्यां राज्यां व्यतीतायामायुरल्पतरं यदा । गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ॥ (यस्यां रात्र्यां व्यतीतायां न किञ्चिच्छुभमाचरेत् ।) तदैव वन्ध्य दिवसमिति विद्याद् विचक्षणः । अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् ।।
(शान्तिपर्व १७५। १०, ११, १२; शान्तिपर्व २७७१ १०, ११, १२)
जसअधि मच्चाणमासमा बहुक खरिषु पत्लाया। (२.३
जस्सत्थि मच्चुणा सक्खं, जस्स वत्थि पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया ॥ (१४॥ २७)
यस्स अस्स सक्खी मरणेन राज, जराय मेत्तो नरिवरियसेट्ठ। यो चापि जज्जा न मरिस्सं कदाचि, पस्सेव्यु तं वस्ससतं अरोगं ।
(जातक ५०९।७)
पहीणपुत्तस्स हु नत्थि वासो, वसिट्ठि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहि, छिन्नाहि साहाहि तमेव खाणुं ।
(१४॥ २९)
साखाहि रुक्खो लभते समज्जं, पहीणसाखं पन खानु माहु। पहीणपुत्तस्स ममज्जहोति, वासेट्टि भिक्खाचरियाय कालो ।।
(जातक ५०९।१५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532