Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text ________________
ઉત્તરઝયણાણિ
मासे मासे तु जो बालो, कुसग्गेण तु भुंजए । न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥ (९।४४)
सुवण्णरुप्पस उपव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहिं किंचि, इच्छा उ आगाससमा अणन्तिया ॥ (९। ४८)
पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडणं नालमेगस्स, इइ विज्जा तं चरे ।। (९।४९)
वोछिंद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं । सवसिणेहवज्जिए, समयं गोयम ! मा पमायए ।। (१०।२८)
जह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मि सहरा भवंति ॥ (१३। २२)
न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुया न बंधवा । एक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्मं ॥ (१३। २३)
चेच्चादुपयं च चउप्पयं च, खेत्तं गिहं धणधन्नं च सव्वं । कम्मपबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ (१३।२४)
तं इक्कगं तुच्छरीरगं से, चिईगयं डहिय उ पावगेणं । भजाय पुत्ता वि य नायओ य, दायारमन्नं अणुसंकमंति ॥ (१३/२५)
Jain Education International
૧૦૧૫
પરિશિષ્ટ ૬ ઃ તુલનાત્મક અધ્યયન
मासे मासे कुसग्गेन, बालो भुंजेथ भोजनं ।
न सो संखतधम्मानं, कलं अग्घति सोलसिं ॥ (धम्मपद ५। ११)
अगुपेतस्स उपोसथस्स, कलं पि ते नानुभवंति सोलसिं ॥
(अंगु० नि०, पृ. २२१)
पर्वतोपि सुवर्णस्य, समो हिमवता भवेत् ।
नालं एकस्य तद्वित्तं इति विद्वान् समाचरेत् ॥ (दिव्यावदान, पृ. २२४ )
यत्पृथिव्यां बीहियवं हिरण्यं पशवः स्त्रियः ।
सर्वं तन्नालमेकस्य, तस्माद् विद्वान् शमं चरेत् ॥ (अनुशासनपर्व ९३ | ४० )
यत् पृथिव्यां ब्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ॥ (उद्योग पर्व ३९ । ८४ )
यद् पृथिव्यां ब्रीहियवं, हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तदित्यवितृष्णां त्यजेत् ॥ (विष्णुपुराण ४ | १० | १० )
उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकं व पाणिना । सन्तिमग्गमेव ब्रूह, निब्बानं सुगतेन देसितं । (धम्मपद २० | १३)
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव, मृत्युरादाय गच्छति ॥ सचिन्वानकमेवैनं, कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय, मृत्युरादाय गच्छति । (शान्ति० १७५। १८, १९)
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् ! स्वगृहान्निर्हरन्ति । तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति ॥
(उद्योग० ४०/१५)
अग्नौ प्रास्तं तु पुरुषं, कर्मान्वेति स्वयं कृतम् । (उद्योग ४० | १८ )
अन्यो धनं प्रेतगतस्य भुंक्ते, वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र, पुण्येन पापेन च चेष्ट्यमानः ।।
For Private & Personal Use Only
(उद्योग० ४०/१७)
उत्सृज्य विनिवर्तन्ते, ज्ञातयः सुहृदः सुताः । अपुष्पानफलान् वृक्षान्, यथा तात पतत्रिणः ॥ (उद्योग ० ४० | १७ )
अनुगम्य विनाशान्ते, निवर्तन्ते ह बान्धवाः । अग्नौ प्रक्षिप्य पुरुषं, ज्ञातयः सुहृदस्तथा । (शान्ति० ३२१ । ७४)
www.jainelibrary.org
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532