Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 484
________________ नापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असच्चं कुब्वेज्जा, धारेज्जा पियमप्पियं ॥ (१।१४) अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ (१।१५) पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि ॥ (१।१७) कालीपव्वंगसंकासे, किसे धर्माणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ॥ (२३) पुट्ठो य दंसमसएहि, समरेव महामणी । नागो संगामसीसे वा, सूरो अभिहणे परं ॥ (२1१०) एग एग चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए । (२१८) તુલનાત્મક અધ્યયન असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं । असत्तो गिहत्थेहि, अणिएओ परिव्वए । सुसाणे सुनगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा, न य वित्तासए परं । (२१९, २०) Jain Education International પરિશિષ્ટ ૬ नापृष्टः कस्यचिद् ब्रूयान् नाप्यन्यायेन पृच्छतः । ज्ञानवानपि मेधावी, जडवत् समुपाविशेत् ॥ ( शान्तिपर्व २८७ ३५) अत्तानञ्चे तथा कयिरा, यथज्ञमनुसासति । सुदन्तो वत दम्मेथ, अत्ता हि कर दुद्दमो || (धम्मपद १२। ३) मा कासि पापकं कम्मं, आवि वा यदि वा रहो। सचे च पापकं कम्मं, करिस्ससि करोसि वा ॥ (थेरीगाथा २४७ ) काल (ला) पव्वंगसंकासो, किसो धम्मनिसन्थतो । मत्तञ्जू अत्रपाम्हि अदीनमनसो नरो ॥ (थेरगाथा २४६, २८६) अष्टचक्रं हि तद् यानं, भूतयुक्तं मनोरथम् । तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥ ( शान्तिपर्व ३३४ । ११ ) एवं चीर्णेन तपसा, मुनिर्धमनिसन्ततः । (भागवत ११ । १८९) पंसुकूलधरं जन्तु, किसं धमनिसन्थतं । एकं वनस्मि झायन्तं तमहं ब्रूमि ब्राह्मणं ॥ (धम्मपद २६ । १३) फुट्टो डंसेहि मकसेहि, अरज्ञस्मि ब्रहावने । नागो संगामसीसे 'व, सतो तत्राऽधिवासये ॥ (थेरगाथा ३४ । २४७, ६८७) एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्, न जहाति न हीयते । (मनुस्मृति ६ । ४२ ) अनिकेत: परितपपन्, वृक्षमूलाश्रयो मुनिः । अयाचक सदा योगी, सत्यागी पार्थ! भिक्षुकः ॥ शान्तिपर्व १२।१० ) पांसुभिः समभिच्छित्रः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः । (शान्तिपर्व ९।१३) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532