SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ नापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असच्चं कुब्वेज्जा, धारेज्जा पियमप्पियं ॥ (१।१४) अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ (१।१५) पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि ॥ (१।१७) कालीपव्वंगसंकासे, किसे धर्माणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ॥ (२३) पुट्ठो य दंसमसएहि, समरेव महामणी । नागो संगामसीसे वा, सूरो अभिहणे परं ॥ (२1१०) एग एग चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए । (२१८) તુલનાત્મક અધ્યયન असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं । असत्तो गिहत्थेहि, अणिएओ परिव्वए । सुसाणे सुनगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा, न य वित्तासए परं । (२१९, २०) Jain Education International પરિશિષ્ટ ૬ नापृष्टः कस्यचिद् ब्रूयान् नाप्यन्यायेन पृच्छतः । ज्ञानवानपि मेधावी, जडवत् समुपाविशेत् ॥ ( शान्तिपर्व २८७ ३५) अत्तानञ्चे तथा कयिरा, यथज्ञमनुसासति । सुदन्तो वत दम्मेथ, अत्ता हि कर दुद्दमो || (धम्मपद १२। ३) मा कासि पापकं कम्मं, आवि वा यदि वा रहो। सचे च पापकं कम्मं, करिस्ससि करोसि वा ॥ (थेरीगाथा २४७ ) काल (ला) पव्वंगसंकासो, किसो धम्मनिसन्थतो । मत्तञ्जू अत्रपाम्हि अदीनमनसो नरो ॥ (थेरगाथा २४६, २८६) अष्टचक्रं हि तद् यानं, भूतयुक्तं मनोरथम् । तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥ ( शान्तिपर्व ३३४ । ११ ) एवं चीर्णेन तपसा, मुनिर्धमनिसन्ततः । (भागवत ११ । १८९) पंसुकूलधरं जन्तु, किसं धमनिसन्थतं । एकं वनस्मि झायन्तं तमहं ब्रूमि ब्राह्मणं ॥ (धम्मपद २६ । १३) फुट्टो डंसेहि मकसेहि, अरज्ञस्मि ब्रहावने । नागो संगामसीसे 'व, सतो तत्राऽधिवासये ॥ (थेरगाथा ३४ । २४७, ६८७) एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्, न जहाति न हीयते । (मनुस्मृति ६ । ४२ ) अनिकेत: परितपपन्, वृक्षमूलाश्रयो मुनिः । अयाचक सदा योगी, सत्यागी पार्थ! भिक्षुकः ॥ शान्तिपर्व १२।१० ) पांसुभिः समभिच्छित्रः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः । (शान्तिपर्व ९।१३) For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy