SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ मासे मासे तु जो बालो, कुसग्गेण तु भुंजए । न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥ (९।४४) सुवण्णरुप्पस उपव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहिं किंचि, इच्छा उ आगाससमा अणन्तिया ॥ (९। ४८) पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडणं नालमेगस्स, इइ विज्जा तं चरे ।। (९।४९) वोछिंद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं । सवसिणेहवज्जिए, समयं गोयम ! मा पमायए ।। (१०।२८) जह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मि सहरा भवंति ॥ (१३। २२) न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुया न बंधवा । एक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्मं ॥ (१३। २३) चेच्चादुपयं च चउप्पयं च, खेत्तं गिहं धणधन्नं च सव्वं । कम्मपबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ (१३।२४) तं इक्कगं तुच्छरीरगं से, चिईगयं डहिय उ पावगेणं । भजाय पुत्ता वि य नायओ य, दायारमन्नं अणुसंकमंति ॥ (१३/२५) Jain Education International ૧૦૧૫ પરિશિષ્ટ ૬ ઃ તુલનાત્મક અધ્યયન मासे मासे कुसग्गेन, बालो भुंजेथ भोजनं । न सो संखतधम्मानं, कलं अग्घति सोलसिं ॥ (धम्मपद ५। ११) अगुपेतस्स उपोसथस्स, कलं पि ते नानुभवंति सोलसिं ॥ (अंगु० नि०, पृ. २२१) पर्वतोपि सुवर्णस्य, समो हिमवता भवेत् । नालं एकस्य तद्वित्तं इति विद्वान् समाचरेत् ॥ (दिव्यावदान, पृ. २२४ ) यत्पृथिव्यां बीहियवं हिरण्यं पशवः स्त्रियः । सर्वं तन्नालमेकस्य, तस्माद् विद्वान् शमं चरेत् ॥ (अनुशासनपर्व ९३ | ४० ) यत् पृथिव्यां ब्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ॥ (उद्योग पर्व ३९ । ८४ ) यद् पृथिव्यां ब्रीहियवं, हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तदित्यवितृष्णां त्यजेत् ॥ (विष्णुपुराण ४ | १० | १० ) उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकं व पाणिना । सन्तिमग्गमेव ब्रूह, निब्बानं सुगतेन देसितं । (धम्मपद २० | १३) तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् । सुप्तं व्याघ्रो मृगमिव, मृत्युरादाय गच्छति ॥ सचिन्वानकमेवैनं, कामानामवितृप्तकम् । व्याघ्रः पशुमिवादाय, मृत्युरादाय गच्छति । (शान्ति० १७५। १८, १९) मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् ! स्वगृहान्निर्हरन्ति । तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति ॥ (उद्योग० ४०/१५) अग्नौ प्रास्तं तु पुरुषं, कर्मान्वेति स्वयं कृतम् । (उद्योग ४० | १८ ) अन्यो धनं प्रेतगतस्य भुंक्ते, वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र, पुण्येन पापेन च चेष्ट्यमानः ।। For Private & Personal Use Only (उद्योग० ४०/१७) उत्सृज्य विनिवर्तन्ते, ज्ञातयः सुहृदः सुताः । अपुष्पानफलान् वृक्षान्, यथा तात पतत्रिणः ॥ (उद्योग ० ४० | १७ ) अनुगम्य विनाशान्ते, निवर्तन्ते ह बान्धवाः । अग्नौ प्रक्षिप्य पुरुषं, ज्ञातयः सुहृदस्तथा । (शान्ति० ३२१ । ७४) www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy