SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૧૦૧૯ પરિશિષ્ટ ૬ : તુલનાત્મક અધ્યયન न वा लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एको वि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ।। (३२।५) सचे लभेथ निपकं सहाय, सद्धि चरं साधुविहारिधीरं । अभिभूय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा । नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं। राजाव रटुं विजितं पहाय, एको चरे मातंगरबेव नागो ॥ एकस्य चरितं सेय्यो, नत्थि बाले सहायता। एको चरे न पापानि कायिरा। अप्पोस्सुक्को मातंगरजेव नागो ।। (धम्मपद २३। ९, १०, ११) अद्धा पसंसाम सहायसंपदं सेट्ठा समा सेवितव्वा सहाया। एते अलद्धा अनवज्जभोजी, एगो चरे खग्गविसाणकप्पो ॥ (सुत्तनिपात, उर० ३। १३) जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा। ते खुड्डए जीविय पच्चमाणा, एओवमा कामगुणा विवागे।। (३२।२०) त्रयो धर्ममधर्मार्थं किपाकफलसंनिभम्। नास्ति तात ! सुखं किञ्चिदत्र दुःखशताकुले ॥ (शांकरभाष्य, श्वेता० उप०, पृ. २३) एविदियत्था य मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं, न वीयरागस्स करेंति किंचि ॥ (३२॥ १००) रागद्वेषवियुक्तेस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥ (गीता २१६४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy