Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
एगतीसइमं अज्झयणं : मेत्रीसभुं अध्ययन
चरणविही : २२५-विधि
સંસ્કૃત છાયા
ગુજરાતી અનુવાદ
१. चरणविहिं पवक्खामि
जीवस्स उसुहावहं। जं चरित्ता बहू जीवा तिण्णा संसारसागरं ।।
चरणविधि प्रवक्ष्यामि जीवस्य तु सुखावहम्। यं चरित्वा बहवो जीवाः तीर्णाः संसारसागरम् ॥
૧, હવે હું જીવને સુખ આપનારી તે ચરણ-વિધિનું કથન
કરીશ, જેનું આચરણકરી ઘણા જીવો સંસાર-સાગર તરી गया.
૨. ભિક્ષુ એક બાજુએ નિવૃત્તિ કરે અને એક બાજુ પ્રવૃત્તિ
કરે. અસંયમથી નિવૃત્તિ કરે અને સંયમમાં પ્રવૃત્તિ કરે.
२. एगओ विरई कुज्जा
एगओ य पवत्तणं। असंजमे नियतिं च संजमे य पवत्तणं ॥
एकतो विरतिं कुर्यात् एकतश्च प्रवर्तनम्। असंयमानिवृत्तिं च संयमे च प्रवर्तनम् ॥
3. २॥ अने, द्वेष - ॥ ५५ना प्रवर्ती छ.४
ભિક્ષુ સદા તેમનો વિરોધ કરે છે, તે સંસારમાં રહેતો
नथी.
३. रागदोस य दो पावे
पावकम्मपवत्तणे। जे भिक्खरंभई निच्चं से न अच्छड़ मंडले ॥
रागदोषौ च द्वौ पापौ पापकर्मप्रवर्तको। यो भिक्षुः रुणाद्धि नित्यं सन आस्ते मण्डले ॥
४. ४ भिक्षुत्र- 30, गौरवो भने शल्यो नो
સદા ત્યાગ કરે છે, તે સંસારમાં રહેતો નથી.
४. दंडाणं गारवाणं च
सल्लाणं च तियं तियं । जे भिक्खू चयई निच्चं से न अच्छड़ मंडले ॥
दण्डानां गौरवाणां च शल्यानां च त्रिकं त्रिकम्। यो भिक्षुस्त्यजति नित्यं स न आस्ते मण्डले ॥
५. दिव्वे य जे उवसग्गे
तहा तेरिच्छमाणुसे। जे भिक्खू सहई निच्चं से न अच्छड़ मंडले ॥
दिव्यांश्च यानुपसर्गान् तथा तैरश्चमानुषान् । यो भिक्षुः सहते नित्यं स न आस्ते मण्डले ॥
૫. જે ભિક્ષુ દેવ, તિર્યંચ અને મનુષ્ય સંબંધી ઉપસર્ગોને
સદા સહન કરે છે, તે સંસારમાં રહેતો નથી.’
६. विगहाकसायसन्नाणं
झाणाणं च दुयं तहा। जे भिक्खू वज्जई निच्चं से न अच्छड़ मंडले ॥
विकथाकषायसंज्ञानां ध्यानयोश्च द्विकं तथा। यो भिक्षुर्वर्जयति नित्यं स न आस्ते मण्डले ॥
૬. જે ભિક્ષુ વિકથાઓ', કષાયો, સંજ્ઞાઓ તથા આર્ત
અને રૌદ્ર – આ બે ધ્યાનોનો સદા ત્યાગ કરે છે, તે સંસારમાં રહેતો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org