Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 414
________________ જીવાજીવવિભક્તિ ८४३ અધ્યયન-૩૬ : ટિપ્પણ ૨૭ કંદર્પ–વાણીનો અસભ્ય પ્રયોગ.1 ઉત્તરાધ્યયન અને પ્રવચનસારોદ્ધારની વૃત્તિ અનુસાર તેના પાંચ અર્થ થાય છે– (૧) मिजियाटारीने समु, (२) गुरपणेरे साथे व्यंगi मोर. (3) आम-प्रथा ७२वी, (४) मनो ७५हेश मा५वो भने (५) आभनी प्रशंसा ४२वी. औदुय्य-यानी असभ्य प्रयोग. उत्तराध्ययन मने प्रययनसारो द्वारनी वृत्ति अनुसार २माना . प्र.२ छ -- (१) 514-दुश्य -- भ्रमरो, सो, मों वगेरे अवयवो वीरत सा भी तो सापडे. (२) पा-औदुय्य - વિવિધ જીવ-જંતુઓની એવી બોલી બોલવી, સીટી વગાડવી, જેનાથી બીજા લોકો હસી પડે. * ઉત્તરાધ્યયનમાં તથા પ્રકારના શીલ-સ્વભાવ, હાસ્ય તથા વિકથા વડે બીજાઓને વિસ્મિત કરવા એવો એક જ પ્રકાર છે.' મલારાધના અને પ્રવચનસારોદ્ધારમાં આની જગાએ ત્રણ-ત્રણ પ્રકાર છે – (१) यतशीलता-जुन्६ आने औल्य्य नो वारंवार प्रयोग ४२पो. (૨) દુઃશીલતા - વગર વિચાર્યું તત્કાળ બોલી નાખવું, શરદકાળે દર્પથી ઉદ્ધત બનેલા બળદની માફક ઉતાવળે ચાલવું, સમજયા બુઝયા વિના કામ કરવું. (3) हास्य-४था हास्य-४२९८ - पेश परिवर्तन माहिवामाने सावा. બીજાઓને ચકિત કરવા – ઈન્દ્રજાળ, મંત્ર, કોયડા વગેરે કુતૂહલો વડે વિસ્મય પેદા કરવું. ૨. આભિયોગી ભાવનાના પ્રકારઉત્તરાધ્યયન મૂલારાધના પ્રવચનસારોદ્ધાર (१)मंत्री योग (१) भाभियोग, (१) औतु, (२)भूति (२) औतुमने (२) भूति(3) भूति-भ. (3) 1, (૪) પ્રજ્ઞા પ્રશ્ન અને (4) निमित्त.१० मूलाराधना विजयोदया, पृ. ३९८ : रागोद्रेकात्ग्रहास परिविस्मापकविविधोल्लापरूपाः शीलस्वभावहसनसम्मिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । दिकथास्ताभिः 'विस्मापयन्' सविस्मयं कुर्वन् । (७) बृहद्वृत्ति, पत्र ७०९ : कन्दर्प-अट्टहासहसनम् मूलाराधना, विजयोदया, पृ.३९८ : भवतो मातरं करोमीति अनिभृतालापाश्च गुदिनाऽपि सह निष्ठरवक्रोक्त्या कंदर्पकौत्कुच्याभ्यां चलशीलः । दिरूपा: कामकथोपदेशप्रशंसाश्च कन्दर्पः । प्रवचनसारोद्धार, वृत्ति, पत्र १८० । (4) प्रवचनसारोद्धार, वृत्ति, पत्र १८० । (6) मूलाराधना दर्पण, पृ. ३९८ : विभावितो मंत्रंद्रजा3. मूलाराधना, विजयोदया, पृ. ३९८ : अशिष्टकाय-प्रयोगः लादिकुहकप्रदर्शनेन विस्मयनयनम्।। कौत्कुच्यम्। (4) प्रवचनसारोद्धार, वृत्ति, पत्र १८० : इन्द्रजाल(6) बृहवृत्ति, पत्र ७०९: कौक्रुच्यं द्विधा-कायक्रोक्रुच्यं प्रभृतिभिः कुतूहलैः प्रहेलिकाकुहेटिकादिभिश्च तथाविध वाक्कक्रुिच्यं च , तत्र कायकौक्रुच्यं यत्स्वयमहसन्नैव ग्राम्यलोकप्रसिद्धैर्यात्स्वयमविस्मयमानो बालिशप्रायस्य 5नयनवदनादि तथा करोति यथाऽन्यो हसति..तज्जल्पति जनस्य मनोविभ्रममुत्पादयति तत्परविस्मयजननम् । येनान्यो हसति तथा नानाविधाजीवविरुतानि मूलाराधना, ३। १८२ : मुखातोद्यवादितां च विधत्ते तद्वाक्कक्रुिच्यम्। मंताभिओगकोदुगभूदीयम्म पउंजदे जो हु । (4) प्रवचनसारोद्धार, वृत्ति, पत्र १८० । इड्डिरससादहेदूं, अभिओगं भावणं कुणइ॥ बृहवृत्ति, पत्र ७०९: तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः १०. प्रवचनसारोद्धार, गाथा ६४४ : स्वभावश्च-परविस्मयो त्पादनाभिसन्धि नै व कोउय भूईकम्मे पसिणेहिं तह य पसिणपसिणेहिं । तत्तन्मुखविकारादिक हसनं च-अट्टहासादि विकथाश्च तह य निमित्तेणं, चिय पंचवियप्या भवे सा य ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532