Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text ________________
ઉત્તરઝયણાણિ
अब्भुट्ठाणं अंजलिकरणं
अब्भुवाणं गुरुपूया अब्भुवाणं नव
अब्भुट्टियं रायरिसि
अभओ पत्थिवा! तुब्भं
अभयदाया भवाहिय
अभिओगं भावणं कुणई
अभिक्खणं उल्लवई
अभिक्खणं कोही हव
अभिगमवित्थाररुई
अभिग्गहा य जे अन्ने
अभिजाए जसोबले
अभिक्खिमई नमी राया
अभितुर पारं गमित्तए
अभिभूय परीसहे
अभिवंदिऊण सिरसा
अभिवंदित्ता सिरसा
अम्बिला महुरा तहा अम्मताय ! मए भोगा
अभिवायणमभुवाणं अभू जिणा अत्थि जिणा
अभोगी नोवलिप्पई
अभोगी विप्पमुच्चई
अमला असंकिलिडा अमहग्घए होइ य जाणएसु अमाई अकुह ११-१० ३४-२७ अमाणुसासु जोणीसु 3-8 अमुत्तभावा वि य होइ निच्चो १४-१८ अमोहणे होइ निरंतराए अमोहा रयणी वृत्ता
३२- १०८
१४-२३
अमोहाहिं पडतीहि
१४-२१
३६-१८
१८-११
१८-२
१७-८४
१८-८
२०-४२
१२-२६
૨૩-૫૫
१७-२१
१७-२०
७-७ 34-93
७-८
३४-६
अम्मापिऊण दइए
अम्मापिऊहिं अणुन्नाओ
अम्मापियरं उवागम्म
अयंतिए कूड कहावणे वा
अयं दंतेहि खायह
अयं साहसिओ भीमो
अयंसि लोए अमयं व पूइए अयंसि लोए विसमेव गरहिए अयकक्करभोई य अयतंबतउयसीसग
अय व्व आगयाएसे अयसीपुप्फसंकासा
30-33
२६-७
२६-४
८-६
१८-११
१८-११
३६-२६४
Jain Education International
११-२
११-७
२८-१६
३०-२५
3-96
८-२
१०-३४
२-१८
૨૦-૫૯
२३-८६
२-३८
२-४५
34-30
२५-३८
३६-२६०
२०-४२
૯૫૦
अरई पिट्ठओ किच्चा
अरइरइसके पहीणसंथवे
अरई अणुप्पविसे
अरई गंडं विसूइया
अरए य तवो कम्मे
अरण्णे मियपक्खिणं ?
अरहा नायपुत्ते
अरहा लोगपूइओ
अखिणेमि वंदित्ता
अरिहा आलोयणं सोउं
अरूविणो जीवघेणा
अरूवी दसहा भवे
अरूवी दसहा वृत्ता
अरो य अरयं पत्तो
अलंकिओ वाणलंकिओ वा वि
अलसा माइवाइया
अलाभो तं न तज्जए
अलोए पडिहया सिद्धा
अलोए से विहाहिए
अलोलु हाजीवी
अलोले न रसे गिद्धे
अल्लीणा सुसमाहिया
अवउज्झइ पायकंबलं
अवउज्झिऊण माहणरूवं
अवउज्झिऊण मित्तबंधवं
अवचियमंससोणियं
अवसेसं भंडगं गिज्झा
अवसो लोहरहे जुत्तो
अवसोहिय कंटगापहं
अवहेडिय पिसिउत्तमंगे
अवि एवं विणस्सउ अन्नपाण
अविज्जमाया अहीरिया य
२-१५
૨૧-૨૧
२-१४
૧૦-૨૭
१७-१५
१८७६
६-१७
२३-१
२२-२७
३६-२६२
38-68
३६-६
३६-४
१८-४
३०-२२
३६-१२८
२-३१
उह-पह
३६-२
२५-२७
३५-१७
२३-८
१७-८
6-44
10-30
२५-२१
२६-३५
१८-५६
१०-३२
૧૨-૨૯
१२-१६ ३४-२३ ११-२ 1-3; 19-6 ११-६
११-८
अविणीए अबहुस्सुए
अविणीए ति वुच्चई
अविणीए वच्चई सो उ
अवि पावपरिक्खेवी
अवि मुत्तेसु कुप्पई
अवि लाभो सुए सिया
अविवच्चासा तहेव य
अविसारओ पवयणे
अव्वक्खित्तेण चेयसा १८-५० अव्वग्गमणे असंपहि
असई तु मणुस्सेहि
असई दुक्खभयाणि य
असंखकालमुक्को
For Private & Personal Use Only
પરિશિષ્ટ ૧ : પદાનુક્રમ
असंखभागं च उक्कोसा
असंखभागो पलियस्स
असंख्यं जीविय मा पमायए असंखिज्जाणोसप्पिणीण
असंखेज्जइमो भवे
असंजए संजयमन्त्रमाणे
असंजर संजयलप्पमाणे
असंजमे नियति च
असंते कामे पत्थेसि
असंविभागी अचियत्ते
असंसत्तं गिहत्थेसु
असंसत्तो गिहत्थेहि
असणे अणसणे तहा
असमाणो चरे भिक्खू
असमाहि च वेएइ
असावज्जं मियं काले
असारं अवउज्झइ
असासए सरीरम्मि
असासयं दद्रु इमं बिहारं असासयावासमिणं
असिणेह सिणेहकरेहि
असिधारागमणं चेव
असिपत्तं महावणं
असिपत्तेहि पडतेहि
असिप्पजीवी अगिहे अमित्ते
असीलाणं च जा गई
असीहि अयसिवण्णाहि
३६-१३, ८१, ८८,
१०४, ११४, १२३
३४, ४१, ४२, ५३
३६-१८२ ४-१
38-33
३६-१८१
१७-६ २०-४३
३१-२
2-43
११-८; १७-११
२५-२७
२-१९
१८-८२
२-१८
२७-३
असुई असुसंभवं
असुभत्सु सव्वसो
असुरा तहि तं जणं तालयंति
असुरा नागसुवण्णा अस्सकण्णी य बोद्धव्वा
अस्साया वेइया ए अस्सा हत्थी मणुस्सा
११-८
अस्सि लोए परत्थ य
२-३१
अस्से य इइ के कुत्ते ?
२६-२८
अह अहिं ठाणेहि
२८-२६ अह अन्नया कयाई २०-१७
अह आसगओ राया
१५-३
अह ऊसिएण छत्तेण
८-३०
अहं च भोयरायस्स
१८-४५
अहं तु अग्गि सेवामि
मे
२४-१०
१८-२२
१८-१३
१४-१
१८-१२
८-२
१८-३७
१९-६०
१८-६०
१५-१६
५-१२
१८- ५५
१८-१२
२४-२६
१२-२५
३६-२०६
३६-८८
१८-४७
२०-१३
१-१५
૨૩-૫૭
११-४
२१-८
१८-६
२२-११
२२-४३
२-७
www.jainelibrary.org
Loading... Page Navigation 1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532