Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ઉત્તરઝયણાણિ
૮૨૮
अध्ययन-3२ : 94158-१२
७. रागो य दोसो विय कम्मबीयं
कम्मं च मोहप्पभवं वयंति। कम्मं च जाईमरणस्स मूलं दुक्खं च जाईमरणं वयंति ॥
रागश्च दोषोऽपि च कर्मबीजं कर्म च मोहप्रभवं वदन्ति । कर्म च जातिमरणस्य मूलं दुःखं च जातिमरणं वदन्ति ।।
૭, રાગ અને દ્વેષ કર્મનાં બીજ છે. કર્મ મોહ વડે ઉત્પન્ન
થાય છે અને તે જન્મ-મરણનું મૂળ છે. જન્મ-મરણને दु: सेवाम माव्यां छ.८ ।
८. दुक्खं हयं जस्स न होड़ मोहो दुःखं हतं यस्य न भवति मोहो
मोहो हओ जस्स न होइ तण्हा। मोहो हतो यस्य न भवति तृष्णा। तण्हा हया जस्स न होड़ लोहो तृष्णा हता यस्य न भवति लोभः लोहोहओजस्सन किंचणाई॥ लोभो हतो यस्य न किंचनानि ॥
८.ने भो नथी, तो :मनो ना ४२री हाथो, ने.
ता नथी, तो मोनो नारी.हीची. ने सोम નથી, તેણે તુણાનો નાશ કરી દીધો. જેની પાસે કંઈ નથી, તેણે લોભનો નાશ કરી દીધો.
९. रागं च दोसं च तहेव मोहं रागं व दोषं च तथैव मोहं
उद्धर्तुकामेन समूलजालम् । जे जे उवाया पडिवज्जियव्वा ये ये उपायाः प्रतिपत्तव्याः ते कित्तइस्सामि अहाणुपुचि॥ तान् कीर्तयिष्यामि यथानुपूर्वि ॥
राषसने भोजन भूण सहित उन्मूलन ना२ મનુષ્ય જે જે ઉપાયોનો સહારો લેવો જોઈએ તે હું ક્રમપૂર્વક કહીશ.
वा
१०. रसा पगामं न निसेवियव्वा
पायं रसा दित्तिकरा नराणं। दित्तं च कामा समभिद्दवंति दुमं जहा साउफलं व पक्खी॥
रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा नराणाम्। दृप्तं च कामा: समभिद्रवन्ति द्रुमं यथा स्वादुफलमिव पक्षिणः॥
१०.२सोनु अघि मात्रामा सेवन न २ मे. २सो
ઘણું કરીને મનુષ્યની ધાતુઓને ઉદીપ્ત કરે છે. જેની ધાતુઓ ઉદીપ્ત થાય છે તેને કામ-ભોગો સતાવે છે, જેવી રીતે સ્વાદિષ્ટ ફળવાળા વૃક્ષને પક્ષીઓ. ૧૦
११. जहा दवग्गी पउरिंधणे वणे यथा दवाग्निः प्रचुरेन्धने वने
समारुओ नोवसमं उवेइ। समारुतो नोपशममुपैति । एविंदियग्गी वि पगामभोइणो एवमिन्द्रियाग्निरपि प्रकामभोजिनो न बंभयारिस्स हियाय कस्सई॥ न ब्रह्मचारिणो हिताय कस्यचित्॥
११.४वीरीत पवनना हिलोका साथै प्रयु२५वाणा વનમાં લાગેલ દાવાનળ ઉપશાંત થતો નથી, તેવી જ રીતે અતિમાત્રામાં ખાનારાની ઇન્દ્રિયાગ્નિ – કામાગ્નિ શાંત થતો નથી. એટલા માટે અતિમાત્રામાં ભોજન કોઈ પણ બ્રહ્મચારી માટે હિતકારી નથી હોતું.
१२.विवित्तसेज्जासणजंतियाणं
ओमासणाणं दमिइंदियाणं। न रागसत्तू धरिसेइ चित्तं पराइओ वाहिरिवोसहेहिं॥
विविक्तशय्यासनयन्त्रियानां अवमाशनानां दमितेन्द्रियाणाम्। न रागशत्रुर्धर्षयति चित्तं पराजितो व्याधिरिवौषधैः ॥
१२.४ मे अन्त वास भने सान्त आसनथी नियंत्रित होय
४ मा माय अने तिन्द्रिय होय छे, तेमना ચિત્તને રાગ-શત્રુ એવી રીતે આક્રાન્ત કરી શકતો નથી જેવી રીતે ઔષધ વડે પરાજિત રોગ દેહને.
१३. जहा बिरालावसहस्स मूले यथा बिडालावसथस्य मूले न मूसगाणं वसही पसत्था। न मूषकाणां वसतिः प्रशस्ता। एमेव इत्थीनिलयस्स मज्झे एवमेव स्त्रीनिलयस्य मध्ये नबंभयारिस्स खमो निवासो॥ न ब्रह्मचारिणः क्षमो निवासः ।।
१3.वी.रीत जिदामोना निवासस्थान पासेहरोसे
રહેવાનું સારું ન ગણાય, તેવી જ રીતે સ્ત્રીઓના નિવાસની પાસે બ્રહ્મચારીએ રહેવું સારું નથી હોતું.
१४. न रूवलावण्णविलासहासं
न जंपियं इंगियपेहियं वा। इत्थीण चित्तंसि निवेसइत्ता दृढ़ ववस्से समणे तपस्सी॥
वा।
न रूपलावण्यविलासहासं न जल्पितर्मिगितं प्रेक्षितं वा। स्त्रीणां चित्ते निवेश्य द्रष्टुं व्यवस्येत् श्रमणस्तपस्वी ॥
૧૪.તપસ્વી શ્રમણે સ્ત્રીઓનાં રૂપ, લાવણ્ય, વિલાસ,
હાસ્ય, મધુર આલાપ, ઇંગિત અને કટાક્ષને ચિત્તમાં રમાડીને તેમને જોવાનો સંકલ્પ ન કરવો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org