Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे कूटम् ८, 'सुरदेवीकूडे ९' सुरादेवीकूटम्-सुरा देव्यपि इलादेवीवत् तस्याः कूटम् ९ हेमव. यकूडे १०' हैमवत कूटम्-हैमवतवर्षाधिपतिदेवकूटम् १०, 'वेसमणकूडे ११' वैश्रवणकूटं-वैश्रवणः कुबेरो लोकपालविशेषः तम्य कूटम् ११, ___ अथ तेषामेव कूटानां स्थानादि स्वरूपं प्रश्नोत्तराभ्यां प्रदर्शयितुमाह-'कहि णं भंते !" इत्यादि, 'कहि णं भंते ! चुल्ल हिमवंते वासहरपन्धए सिद्धाययणकूडे णामं कूडे पण्णत्ते ?' हे भदन्त ! कुत्र खलु क्षुद्रहिमवती वर्षधरपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ? इति गौतमस्य प्रश्नः, भगवानाह-'गोयमा !' हे गौतम ! 'पुरथिमलवणसमुदस्स पच्चत्थिमेणं चुल्लहिमवंतकूडस्स पुरस्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते' पौरस्त्यलवण समुद्रस्य पश्चिमेन क्षुद्रहिमवत्कूटस्य पौरस्त्येन अत्र खल सिद्धायतनकूटं नामकूटं प्रज्ञप्तम् , तत्र-सिद्धा. यतनकूटस्य प्रथमतया मानाधाह-'पंचजोयणसयाई' इत्यादि 'पंच जोयणसयाई उद्धं उच्चतेणं' नवरम्-पञ्च योजनशतानि पञ्चशतयोजनानि ऊर्ध्वम् उच्चत्वेन, मूले (मूलदेशावच्छेदेन) सिद्धायतनकूटं यावदस्ति तावदाह-मूले पञ्चत्यादि-'मूले पंच जोयणसयाई विक्खंकूट है वह वैश्रवणकूट है (कहि णं भंते ! चुल्लाहमवंते वासहरपन्चए सिद्धाययकूडे णामं कूडे प.) भदन्त ! क्षुद्रहिमवत् वर्षधर पर्वत पर सिद्धायतन नामका कूट कहाँ पर कहा गया है १ इसके उत्तर में प्रभु कहते है (गोयमा ! पुरस्थिमलवणवमुदस्स पच्चत्थिमेणं चुल्लहिमवंत कूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकडे णामंकूडे पण्णत्ते) हे गौतम ! पूर्वदिग्वर्ती लवण समुद्र की पश्चिम दिशा में एवं क्षुद्रहिमवतू कूट की पूर्वदिशा में सिद्धायतन कूट नामका कूट कहा गया है (पंच जोयणसयाई उद्धं उच्चत्तण मूले पंच जोयणसयाई विखंभेणं मज्शे तिण्णिय पण्णत्तरे जोयणसए विखंभेणं उपि अद्धाहज्जे जोयणसए विक्खंभेणं, मूले एगं जोयणसहस्सं पंचय एगासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एग जोषणसहस्सं एगंच छलसीयं जोयणमयं किंचिंविसेमूणं સુરાદેવી પણ એક વિશિષ્ટ દેવી છે. હૈમવત વર્ષના અધિપતિ દેવનો જે કૂટ છે તે હેમपतट छ. वैश्रवण-मेरो २ फूट छ ते वैश्रवण ८ छ. 'कहिणं भंते ! चुल्लहिमवंते वासहरपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते' 3 मत! क्षुद्रभिवत् २ त ५२ सिद्धायतन ना रेट छ ते ४या मावेस छ ? सेना नाममा प्रमुछे-'गोयमा ! पुरथिमलवणसमुहस्स पच्चत्थिमेगं चुल्लहिमवंतकूडस्स पुरथिमेणं एत्थ ण सिद्धाययण कूडे णामं कूडे पण्णते' गौतम ! ५ हित १५ समुद्रनी पश्चिम दिशाम तमा क्षुद्र लिभपतनी शामा सिद्धायतनट नाम दूंट मावसछे-पंचजोयणसयाई उद्धं उच्चत्तेणं मूले पंचजोयणसयाई विक्खंभेण मज्झे, तिण्णिय पण्णत्तरे जोयणसए विखंभेण, उप्पि अद्धाइज्जे जोयणसए विक्खंभेणं, मूले एगं जोयणसहस्सं पंचय एगासीए जोयणसए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org