Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे वा देवो बध्नाति, नेच या देवी बध्नाति, अपितु 'पुबपडियनए पडुच्च मणुस्सा य, मणुस्सीओ य बंधति' पूर्वप्रतिपन्नकान् प्रतीत्य आश्रिल ऐपिथिकं कर्म मनुष्याश्च मानुष्यश्च बध्नन्ति, अयमाशयः-पूर्व प्राकाले प्रतिपन्नमैर्यापथिककर्मबन्धकत्वं यैस्ते पूर्वप्रतिपनकाः ते च ऐर्यापथिककर्मवन्धस्य द्वितीय तृतीयादिसमयवर्तिनो भवन्ति, तादृशाश्च कतिपये पुरुषाः स्त्रियश्च सन्ति, उभयप्रकारकाः केवलिनः सर्वदा भवन्ति, ऐर्यापथिककर्म बन्धकाश्च वीतरागो-प्रशान्तमोह-क्षीणमोह-सयोगिकेवलिगुणगुणस्थानवतिनो मनुष्या भवन्ति, तथा च मनुष्यस्यैव ऐयोपथिककर्मबन्धी भवति नेतरेषामित्यभिप्रायेणैवाह-'मणुस्सा य, मणुस्सीओ य ' इति । तिर्यंचयोनिक जीव बांधता है, ‘नो तिरिक्खजोणिणी बंधइ' न तियश्च स्त्री बांधती है, ‘णो देवो बधइ' न देव वांधता है, ‘णो देवी बंधा' न देव स्त्री बांधती है अपि तु 'पुवडिवन्नए पडुच्च मणुस्सा य मणुस्सीओ य बंधइ' पूर्वप्रतिपन्नकों को आश्रित करके ऐपिथिक कर्म को मनुष्य और मनुष्यस्त्रियां बांधती हैं। इसका तात्पर्य ऐसा है। जिन्होंने पहिले ऐयोपथिक कर्म का बंध किया होता है वे पूर्वप्रतिपन्नक कहलाते हैं ऐसे ये जीव ऐर्यापथिक कर्म बन्ध के द्वितीय तृतीय आदि समयवर्ती होते हैं। ऐसे अनेक मनुष्य और अनेक स्त्रियां होती हैं। क्यों कि दोनों प्रकार के केवली हमेशा होते हैं । ऐपिथिक कर्म के बन्धक वीतराग उपशान्तमोह, क्षीणमोह और सयोगकेवली इन गुणस्थानों में रहने वाले जीव होते हैं। तथा च-मनुष्य को ही ऐपिथिक કર્મ નારક જીવ બાંધો નથી, તિર્યંચ નિક જીવ પણ બાંધો નથી, तिय य यानि श्री ५५ मांधती नथी, (णो देवो बधइ, णो देवी बधइ) व ५५५ मांधता नथी भने यी ५४ मांधती नथी. परन्तु (पुव्धपडिवन्नए पडच्च मणुस्मा य मणुस्सीओ य बंधइ) पूर्व प्रतिपन्न नी अपेक्षा मनुष्य भने મનુષ્ય સ્ત્રીઓ ઐર્યાપથિક કર્મને બંધ બાંધે છે તેનું તાત્પર્ય નીચે પ્રમાણે છેજેમણે પહેલાં ઐર્યાપથિક કર્મને બંધ કર્યો હોય છે, તેમને પૂર્વ પ્રતિપન્નક કહે છે. એવાં તે જીવ ઐયપથિક કર્મબંધના દ્વિતીય, તૃતીય આદિ સમયવતી હોય છે એવાં અનેક મનુષ્ય અને અનેક સ્ત્રીઓ હોય છે, કારણ કે બન્ને પ્રકારના કેવલી હંમેશા હોય છે. ઐર્યાપથિક કર્મના બંધક વીતરાગ ઉપશાન્ત મોહ, ક્ષીણ મોહ અને સોગ કેવલી, એ ગુણસ્થાનમાં રહેનારા જ હોય છે. મનુષ્ય જ ઐયંપથિક કર્મને બંધ કરે છે. બીજાં જ તે કમને બંધ १२॥ नथी, मे मभिप्रायनी अपेक्षा सूत्रारे -(मणुस्त्रा य
શ્રી ભગવતી સૂત્ર : ૭