Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
Catalog link: https://jainqq.org/explore/001111/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Pancasutrakam of Cirantanacarya Critically Edited by Muni Sri Jambuvijayaji sayAmmasAra 48 l Has VLAL LEHET 30700NI ya ERCHAND NSTIT STITUTE O BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY DELHI (Extension Centre Patan) For Private & Personal use only wwwijanelibrary.org Page #2 -------------------------------------------------------------------------- ________________ ABOUT THE EDITOR The Editor, universally known and respected as Muni Sri Jambuvijayaji, was only fifteen when he received the diksa at the hands of Muniraj Shri Bhuvanavijayaji Maharaj who had attained mastery over Jain agama literature, various systems of Indian philosophy and other branches of knowledge. Muni Sri Jambuvijayaji, gifted with sharp intelligence, mastered Sanskrit and Prakrit languages and the Jain agama texts and the various darsanas, with Nyaya as the chief one. He is deeply devoted to the twin ideals of a Jain monk jnana and kriya (knowledge and conduct) and provides a glorious example of these twin ideals rarely to be met with these days. Besides his command of Sanskrit, Prakrit and Gujarati he has working knowledge of other languages like Hindi, Marathi, Tibetan (Bhota), and English. His critical and standard editions of Sanskrit and Prakrit texts, prefaced with masterly and scholarly Introductions and Indices, more particularly of Vaisesikasutra and Dvadasara nayacakra, have won for him international reputation. He is, indeed, a worthy pupil of a worthy Acarya, who, in fact, in his pre-monk life was his own father, Shri Bhogilalbhai who later became widely known and highly respected as Muniraj Shri Bhuvanavijayaji Maharaj. Page #3 -------------------------------------------------------------------------- ________________ bI. ela. serIja kra. 2 AcArya zrIharibhadrasUrigraMthamAlA, graMtha kra. 1 pradhAna saMpAdaka : vA. ma. kulakarNI // arham // yAkinImahattarAdharmasUnvAcAryapravarazrIharibhadrasUriviracitavyAkhyAsamalaGkRtam cirantanAcAryaviracitam paJcasUtrakam / zrI stambhatIrtha (khambhAta ) -- pattana (pATaNa) nagarasthaprAcInatamatAlapatralikhitAdarzAdivividhasAmagyanusAreNa saMzodhya pariziSTAdibhizca samalaGkRtya sampAdakaH pUjyapAdAcAryamahArAjazrImadvijayasiddhisUrIzvarapaTTAlaGkArapUjyapAdAcAryamahArAjazrImadvijayameghasUrIzvaraziSyapUjyapAdagurudevamunirAjazrIbhuvanavijayAntevAsI muni jambUvijaya : sahAyako muni dharmacandravijayaH koyagmi va ||sdhy LEHERCHAND INSTITUTE OF prakAzakam bhogIlAla laheracanda bhAratIyasaMskRti saMsthAnam, dilhI (vistArita keMdra pATaNa) Page #4 -------------------------------------------------------------------------- ________________ prakAzaka : zrI pratApa bhogIlAla cearamana, gavharniMga kaunsila, bI. el. insTiTayUTa oNpha iMDaoNlaoNjI, 2 / 88 rUpanagara, dillI 110007 prathamAvRtti : 1986 prataya: 1000. mUlyam : 120/- rUpyakA : mudraka : anila sTezanarsa aeNNDa priMTarsa 300 kAgadI bAjhAra, dhobIno khAMco, ahamadAbAda 380 001 II Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ pUjyapAda AcArya deva zrI vijaya sidhisUrIzvarajI mahArAjanA paTTAlaMkAra pUjayapAda AcArya deva zrI vijaya meghasUrIzvarajI mahArAjanA ziSya pUjyapAda gurudeva munirAja zrI bhuvanavijayajI mahArAjanA ziSya pUjyapAda munirAja zrI jaMbUvijayajI mahArAjanA prathama ziSyaratna devatulya pUjya munirAja zrI devabhadravijayajI mahArAja janma vikrama saMvata 1951 ASADa sudi 14, oDa (DAkora). dIkSA vikrama saMvata 2015 phAgaNa sudi 3, zaMkhezvara tIrtha. svargavAsa vikrama saMvata 2040 kAtika sudi 2, lolADA, tA. 6-11-1983 ravivAra, Page #7 -------------------------------------------------------------------------- ________________ B. L. Series No. 2 (Acarya Haribhadrasuri Granthamala Vol. No. 1) General Editor: V. M. Kulkarni Pancasutrakam of Cirantanacarya Critically Edited for the First-time with an Introduction, Variant Readings, Scholarly Notes and Appendices in Sanskrit Muni Sri Jambuvijayaji Disciple of His Holiness Muniraja Sri Bhuvanavijayaji Maharaja Grand Disciple of H. H. Acarya Sri Vijayasiddhisurisvaraji Maharaja Assisted by Muni Sri Dharmacandravijaya sadhyA BHOGI ULOGY UBY LEHERCH STITUTE OF BHOGILAL LEHERCHAND INSTITUTE OF INDOLOGY DELHI (Extension Centre Patan) Page #8 -------------------------------------------------------------------------- ________________ Published by SHRI PRATAP BHOGILAL Chairman, Governing Council B. L. Institute of Indology, 2/88 Roopnagar, Delhi : 110 007 First Edition: 1986 Price: Rs. 120/ Printed by ANIL STATIONERS & PRINTERS 300, Kagdi Bazar, Dhobino Khancho Ahmedabad-380 001 IV Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ pUjaya saMghasthavira A. bha. zrI vijaya sidhdhisUrIzvarajI ma. nA paTTAlaMkAra pU. pA. A. zrI vijaye meghasUrIzvarajI ma. nA ziSya pUjya gurudeva munirAjazrI bhuvanavijayajI mahArAja janma vi. saM. 1951 zrAvaNa vadi 5, mAMDala. dIkSA vi. saM. 1988 jeTha vadi 6, amadAvAda, svargavAsa vi. saM. 2015 mahAsudi 8. zaMkhezvarajI tIrtha, Page #11 -------------------------------------------------------------------------- ________________ vikramasaMvat 2042 zrIzaMkhezvaratIrtham ( gujarAta rAjyam) // zrIzaMkhezvarapArzvanAthAya nama : / / prabhoH karakamalayoH kusumAJjaliH prAtaHsmaraNIyAnAM paramopakAriNAM paramapUjyAnAM gRhAvasthAyAM pitRcaraNAnAM samprati zrAmaNyAvasthAyAM zrI sadgurudevAnAM munirAja zrI 1008 bhuvanavijayajI mahArAjAnAm, tathA paramopakAriNyAH paramavatsalAyAH paramapUjyAyAH gRhAvasthAyAM jananyA, samprati zramaNyAH, sAdhvIjI zrImanoharazriyaH ityevamanantopakAriNormAtA- pitroH, tathA varSadvayAt prAk ( tA. 6-11-83) divaM gatasya mama prathamaziSyasya devatulyasya munirAja zrI devabhadravijayasya zreyase paramakRpAloH paramAtmanaH puruSAdAnIyasya trayoviMzatitamatIrthaMkarasya bhagavataH zrIpArzvanAthasya karakamalayoH kusumAJjalirUpametaM granthaM nidhAya, itthaM cAdya prabhuzrIpArzvanAthajanmakalyANakadine prabhuM pUjayitvA paramamAnandaM kRtArthatAM dhanyatAM cAnubhavAmi / zizuH jambUvijayaH mArgazIrSabahuladazamI V vIranirvANasaMvat 2512 IsavIyo varSAGka: 1986 Page #12 -------------------------------------------------------------------------- ________________ nANaM payAsayaM sohao tavo saMjamo ya guttikaro / tiNhaM pi samAoge mokkho jiNasAsaNe bhaNio // -zrutakevalI bhagavAn bhadrabAhu svAmI / jJAna-kriyAbhyAM mokSaH / tajjJAnameva na bhavati yasminnudite vibhAti rAga-gaNaH / tamasaH kuto'sti zakti dinakara-kiraNAgrataH sthAtum // rucInAM vaicitryAdRjukuTilanAnApathajuSAM nRNAmeko gamyastvamasi payasAmarNava iva // Page #13 -------------------------------------------------------------------------- ________________ pranthAnukramaH Amukham (iMgrajI) prastAvanA (gujarAtI) prastAvanA (saMskRta) saMzodhana-Adarza : prastuta prakAzana (gujarAtI) granthasUci-saGketa-vivaraNa (saMskRta) saTIka paJcasUtraka-viSayAnukrama (saMskRta) prastAvanA (iMgrajI) paJcasUtrakam (vyAkhyAsahitam) pariziSTAni 1-5 pRSTham VIII 1-15 16-20 21-27 28-29 30-31 33-46 1-81 83-113 CONTENTS Page Preface VIII Introduction in Gujarati 1-15 Introduction in Sanskrit 16-20 Model of Research: Present Publication in Gujarati 21-27 List of Books used in preparing the edition in Sanskrit 28-29 Table of Contents of Pancasutraka along with the commentary in Sanskrit 30-31 Introduction in English 33-46 Text with Sanskrit Commentary 1-81 Appendixes and Corrigenda 83-113 VII Page #14 -------------------------------------------------------------------------- ________________ PREFACE It gives us great pleasure in presenting to the world of scholars this critical edition of Pancastrakam, with the Sanskrit commentary of Acarya Haribhadrasuri, as the second volume of the Bhogilal Leherchand Series (and as the first volume of Sri HaribhadrasuriGranthamala). This work has over many centuries occupied a position of high esteem among the post-agama works on Jain Dharma. Muni Sri Jambuvijayaji Maharaja has spared no pains. to make this edition as perfect as humanly possible. In preparing this edition he has made use of all old palm-leaf and important paper manuscripts preserved at different places of learning and Bhandars. He has noted significant variant readings in the footnotes. He has added notes and cross-references to related texts-agama as well as post-agama texts and commentaries. He has also added four scholarly and highly useful Appendices besides one Appendix presenting the bare text for the convenience of sadhus and Sadhvis who wish to learn by heart the whole text. He has further prefaced this edition with his learned introductions in Gujarati and Sanskrit dealing with some of the most important topics relating to the text. We are indeed grateful to Muni Sri Jambuvijayaji Maharaja for preparing this critical edition for the B. L. Series at our request. We thank Professor V. M. Kulkarni, formerly Director of our Institute, for his comprehensive and scholarly Introduction in English. We have no doubt whatsoever that this critical edition will be warmly welcomed by scholars of Indology, particularly of Jainology, and the Jain Samhgha at large. Place: Delhi Date: 16th September, 1985 PRATAP BHOGILAL Chairman, Governing Council Bhogilal Leherchand Institute of Indology VIII Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ SETH BHOGILAL LEHERCHAND Born: 9th April, 1883 Died: 7th December, 1979 MOTTO IN LIFE 'Simple living - High thinking' Page #17 -------------------------------------------------------------------------- ________________ // zrI zavezvarapArzvanAthAya namaH // }} zrI maddAvarathAmine namaH | zrI tamasvAmine namaH | // AcAryamahArAjazrImadvijayasiddhisUrIzvarajIpAdapadmabhyo namaH / / // AcArya mahArAjazrImadvijayameghasUrIzvarajIpAdapadmebhyo namaH / / // sadgurudevamunirAjazrIbhuvanavijayajIpAdapadmebhyo namaH // prastAvanA anaMta upakArI parama kRpALu zrI arihaMta paramAtmA tathA parama upakArI prAtaHsmaraNIya pUjyapAda saddagurUdeva ane pitAzrI munirAjazrI bhuvanavijayajI mahArAjanI parama kRpAthI prAcInatama vividha hastalikhita Adarza Adi sAmagrIne AdhAre saMzodhana-saMpAdana karIne yAkinImahArAsUnuM pUjayapAda AcArya bhagavAna zrI haribhadrasUriviracita TIko sahita paMcasUtraka graMthane tava premI jagata samakSa raju karatAM Aje amane atyaMta AnaMda anubhava thAya che. pUrvabhUmikA AjathI cAra-pAMca varSa pUrve mULa pATaNanA vatanI sva. zrI bhegIlAla laherayaMdanA suputro zrI pratApabhAI tathA mahezabhAInI bhAvanA thaI ke temanA pitAzrInI puNyasmRtinimitte kaMIka puNyakArya karavuM. tethI temaNe pATaNamAM ' bhAgIlAla laheracaMda bhAratIya saMskRti saMsthAna B, L. Institute of Indology nAmanI saMsthA sthApavAne vicAra karyo. e aMge mArgadarzana mATe mahezabhAI zrI zaMkhezvara tIrthathI 14 mAIla dUra) dhAmA gAme mArA pAse AvyA. ane mane pUchayuM ke saMsthAmAM zuM zuM karavuM ? meM temane be vAtanI sUcanA karI (1) sAdhu-sAdhvIjIe saMskRtane suMdara abhyAsa karI zake e mATe saMskRta pAThazALA sthApi tathA (2) prAcIna graMthonuM suMdara rIte saMzodhanasaMpAdana karAvIne prakAzana karo. temaNe baMne vAtane svIkAra karyo ane tenA phaLa svarUpe pATaNa kanAsAnA pADAmAM temanA pitAnA ja gharamAM saMskRta pAThazALAnI zarUAta thaI ke jemAM dara varSe aneka sAdhu-sAdavIjI mahArAje saMskRta graMthanA adhyayanane lAbha laI rahyA che. prakAzananI bAbatamAM mane vicAra spharyo ke zrI haribhadrasUrigraMthamALA jevI koI graMthamALA zarU thAya to sAruM ke jemAM A. zrI haribhadma riviracita sarva graMthanuM nUtana paddhatithI saMzodhanasaMpAdana karavA pUrvaka prakAzana karavAmAM Ave. ane te mATe nAnA paNa atyaMta mahattvanA graMtha pacasatrathI prAraMbha karavAmAM Ave. A vAta meM mahezabhAIne jaNAvI ane temaNe tene saharSa svIkAra karyo. A vicAraNAnA phaLasvarUpe A. zrI haribhadrasUriviracitaTIkA sahita paMcasUtraka graMtha atyAre prakAzita thAya che. zuM thavuM joIe e aMge amArI bhAvanA ja ame atra vyakta karI che. kharekhara te graMthamALAnuM kArya AgaLa kevuM vikAsa pAme che te to bhagavAnane maMjura haze tema haze. 1. pahelAM A saMsthA pATaNamAM hatI, atyAre A saMsthAnuM mukhya mathaka dilhImAM che. Page #18 -------------------------------------------------------------------------- ________________ jaina saMghamAM paMcasUtranuM sthAna jaina saMdhamAM, vizeSa karIne vetAMbara mUrtipUjaka jaina saMdhamAM paMcasatranuM sthAna atyaMta mahatvanuM ane gauravapUrNa che. hajAro sAdhu-sAdhavI-zrAvaka-zrAvikAo paMcasUtrane, temAM paNa khAsa karIne tenA pAMca sUtro paikI prathama sUtrane pratidina pATha kare che. kAraNa ke paMcasamAM ja kahevuM che ke vItarAga sarvajJa arihaMta paramAtmA ema prarUpe che ke saMsAra duHkharUpa che, enuM phaLa paNa duHkharUpa che, ane paraMparAe paNa duHkha ApanAra che. A saMsAra paribhramaNane aMta zuddha dharmathI ja thAya che, zuddha dharmanI kharekhara prApti jIvanamAMthI pApa dUra thAya to ja thAya che, tathAbhavyatva Adi sAmagrI maLe to ja pApakarma dUra thAya che, ane tathAbhavyatvane paripAka catudazaraNugamana, duSkatagaha, tathA sakata anamodanAthI ja thaI zake che. mATe jIvanamAM je kharekhara kayAnuM prApta karavuM hoya teNe catuHzaraNagamana, duSkatagahIM, tathA sukata anumodanA hamezAM praNidhAnapUrvaka karavAM joIe. jyAre koI saMkaleza AvI paDe tyAre vAraMvAra ane saMkaleza na hoya tyAre paNa trikALa (trisaMdhyAe) catuHzaraNama mana, duSkatagartA tathA sukRta anumodanA hamezAM karavAM joIe. A jaNAvyA pachI catuH zaraNugamana arthAta arihaMta paramAtmA, siddha bhagavAna, sAdhu bhagavAna tathA vibhiprarUpita dharmanuM zaraNa kevI rIte svIkAravuM joIe tenuM, duSkatagahana tathA madanAnuM paMcasUtramAM vistArathI varNana che. A varNananA aMte jaNAvyuM che ke A sUtrane je sArI rIte pATha kare che tenA azubhakamanA anubaMdha maMda thAya che, viziSTa adhyavasAyathI karAya te mULamAMthI paNa azubhakarmanA anubaMdhane kSaya thaI jAya che, je azubhakarma bAMdheluM hoya tenuM sAmarthya tUTI jAya che, tenuM phaLa apa thaI jAya che, tene kSaya sahelAIthI thaI jAya che ane pharIthI te baMdhAtuM nathI tathA zubhakarmonA anubaMdha zarU thAya che ane puSTa thAya che. mATe praNidha A sUtrane sArI rIte pATha kara joIe, tenuM zravaNa karavuM joIe, tenI anuprekSA (ciMtanamanana di) karavI joIe. tethI pApane pratighAta thAya che ane guNanAM bIjonuM AdhAna thAya che.' A Azayane paMcasUtranA prathama sUtramAM ullekha hovAthI ghaNuM sAdhu-sAvI-zrAvaka-zrAvikAo A prathama satrane pratidina pATha kare che. tethI zvetAMbara mUrtipUjaka jainasaMdhamAM A graMthanepaMcasUtrane ghaNe ja ghaNe pracAra che. - A. zrI haribhadrasUri viracita dharmabindumAM tathA tenA upara A. zrI municaMdrasUri viraMcita vRttimAM paMcasUtranA tathA tenI TIkAnA keTalAka aMzone zabda athavA arthathI samAveza karavAmAM AvyuM che. . te pachI gazAstranI paNa vRttimAM (pR. 152) kalikAlasarvajJa A. bha. zrI hemacaMdra sarijI mahArAje paMcasUtranA bIjA sUtramAMthI DhAmonikAne DhAmoniamone TAmoviyA rAmonimanidire riyA A pATha calAda-kahIne udadhRta karyo che. uparAMta temanI prasiddha kati vItarAgastotranA sattaramAM prakAzamAM A. bha. zrI hemacaMdrasUrijI mahArAje, svakRta duSkRta gahana sukRta cAnumodayan / nAtha tvaccaraNau yAmi zaraNa zaraNojjhitaH // 1 // lAbhociabhoge lAbhociyaparivAra Page #19 -------------------------------------------------------------------------- ________________ (he nAtha ! meM karelA duSpatinI gaha karato, ane sukRtinI anumodanA karatA, zaraNarahita huM ApanA caraNanA zaraNe jauM chuM.) ItyAdi kalAkamAM paMcasUtranA prathama sUtrane sAra atyaMta suMdara rIte guMthI lIdheluM che. juo A paMcasUtra graMthanuM TipaNu pR. 111. prasiddha vyAkhyAkAra A. bha. zrI malayagirizna ri mahArAje dharmasaMgrahaNInI TIkAnA prAraMbhamAM paMcabhUtrakaTIkAne prAraMbhane keTaloye bhAga zabda tathA arthathI guMthI lIdhela che. juo A paMcasUtraka graMthanuM Tipazu pR0 108-10. A badhuM jotAM vikramanI 11 mI tathA 12 mI zatAbdImAM A graMthane ke suMdara pracAra hato tene AdhAra ApaNane maLe che. te pachI 17 mI zatAbdImAM vAcakavara upAdhyAya bhagavAnazrI yazAvijayajI maDArAje temanA graMthamAM Ane khUba ja upayoga karyo che. jae A paMcasUtraka graMthamAM 50 13 Tiva 4, pR. 18 Ti. 3 graMthanuM nAma saTIka pacatra maMthanA saMzodhana mATe ATha hasta likhita Adarzone ame upayoga karyo che. tene vigatavAra paricaya paNa A graMthanA prAraMbhamAM ja (pR. 1-2) TipaNumAM Apela che. temAM paMcasUtranA mULanA saMze dhana mATe traNa tADapatra upara lakhelA tathA be kAgaLa upara lakhelA ema pAMca Adarzone upayoga karavAmAM Avyo che, ane TIkAnA saMzodhanamAM eka tADapatra upara lakhelA Adarzane ane be kAgaLa upara lakhelA Adarzone upayoga karavAmAM Avyo che. paMcasUtranA pAMca sUtro paikI prathama sUtranI TIkA sudhI tADapatra upara lakhelA bI ja paNa eka Adarzane upayoga karavAmAM Avyo che. A rIte A saTIka graMthanA saMzodhanamAM nava hastalikhita Adarzono upayoga karavAmAM Avyo che, chatAM tADapatra upara lakhelA eka AdarzamAM ja prAraMbhamAM mULa ane pachI TIkA lakhelAM hevAthI ekaMdare A hastalikhita Adarzone upayoga karavAmAM AvyuM che. te te Adarza prationA aMtamAM je ulekha che tenI noMdha pR0 79 Ti 2 mAM tathA pR. 81 mAM ame ApelI che. - A ulekha jotAM. tADapatra upara lakhelI K tathA K1 A be pratiomAM vaMrasUtra e nAmollekha che, lokomAM paNa paMtaga nAmathI ja prasiddhi che, vikramanI paMdaramI zatAbdImAM koI mahApurUSe te samayanA keTalAka prathAnI yAdI taiyAra karelI che ke je vRdbhiAni nAme prasiddha che. temAM, 75. pAJcasUtra prAkRtamUlam , sUtrANi 210. (2) vRtti ddaridrI 880. evo 75 mAM naMbaranA graMtha mATe ullekha maLe che. eTale temAM paNa paMcasutra evo ullekha che. ane 32 akSarane eka leka e gaNatarIthI 210 e paMcasUtramULanuM leka pramANa jaNAya che. 880 e TIkAnuM leka pramANa che ane TIkAnA hastalikhita AdarzomAM paNa e spaSTa jaNAveluM che ja. (jao A saTIka paMcasUtraka graMthamAM pR0 81). tema chatAM kAgaLa upara lakhelI C.D. pratiemAM vaMnaputrA e ullekha che, vaLI AcAryazrI haribhakalsa rijI mahArAje sarvatra vR0 , 24, 44, 6, 80, 86, mAM vastrasUtra, qsUtraTIi, vasUvaLyAyA e ja ullekha karela che, temaja yoganiMdanI prAcInaTIkAmAM paNa vastrAvRtti e spaSTa ullekha maLe che. eTale 1, jae A paMcasUtraka graMthanA pariziSTamAM pR. 112 Page #20 -------------------------------------------------------------------------- ________________ ame mULa graMthanuM vastra ane TIkAnuM vasUtraTIza evuM A. zrI. haribhadrasiMmata nAma ja: ahIM ApyuM che. u. zrI yazovijayajI mahArAje dharmaparIkSAnI pajJavRttimAM A graMthane vannathI' evo paNa nAmollekha karela che. . . A. zrI haribhadrasUrijI mahArAje racelA eka graMthanuM nAma vyavaDAramAM vaDhavatuM e rIte pracalita che, chatAM temaNe to tenuM padmavatu nAma rAkheluM che ane tenI vyutpatti paNa e rIte ja temaNe darzAvelI che. juo A paMcasUtraka graMthamAM pR. 80 Ti. 5. padmasUtra zabdanI vyutpatti tathA artha paNa e rIte ja samajI levAnAM che. kartA - paMcatrakaTIkAnA kartA yAkinImahArAsUnu A. zrI haribhadrasUrijI mahArAja che e vAta to spaSTa che ja. (juo pR0 81.) paMcasUtraka mULanA racayitA koNa che A ja vicAraNA mAge che. paMcasUtraka mULa tathA TIkAnI prationA aMtamAM AvatA badhA ulekha ame A graMthanA pR. 39 Ti-2 tathA pR. 81 Ti01mAM ApelA che. temAM paMcatrakamULane kartA tarIke paMcasUtraka mULanI atyaMta prAcIna traNa tADapatra upara lakhelI pratiomAM tathA TIkAnI sarva pratiomAM keIne ja nAmollekha karelo nathI. mAtra paMcasatraka mULanI vikramanI 17mI zatAbdImAM kAgaLa upara lakhelI be pratie mAM samai gvamutra che ke tuM niraMtanA tharvavRtta = gAdinI mahattAjUnuzrIharimA vArthe || e ullekha maLe che. juo A paMcasUtraka graMthamAM pR0 79 Tio 2. " jo ke A kAgaLa upara lakhelI C tathA D A be pratiomAM mAtra mULa ja che, eTale temAM vikRta ra nAzinI mahattAnazrIhamidrAvAyeM. A ullekhanI kazI jarUra nahotI, chatAM Avo ullekha maLe che e hakIkata che. A kAgaLa upara lakhelI mULanI pratinA AdhAre ja graMthanA prAraMbhamAM niratanAnArthavirajitam evo ullekha ame karyo che. ' ahIM eka vAta vicAraNA mAge che ke vikramanI 17mI zatAbdImAM thayelA lekhakane paM suka mULanA kartA koNa che teno khyAla na hoya ane tethI nirantanAttAviravitam evo ulekha te kare e saMbhavita che. paraMtu AjathI lagabhaga 1308-1400 varSa pUrve thayelA TIkAkAra A. zrI haribhadrasUrijI mahArAjane paNa tenA kartAnA nAmane khyAla na hoya e jarA vicitra lAge che. vaLI TIkA vAMcatAM, mULasUtrakAra ane TIkAkAra judA hoya e spaSTa bhAsa paNa kayAMye thatA nathI. AnA uparathI evI zaMkA jAya che ke mULanA kartA paNa kadAca A. zrI harimadrasUrijI mahArAja pote ja hoya. munirAjazrI 2 zIlacaMdravijayajI mahArAjanuM bhArapUrvaka mAnavuM ke "paMcasUtrakamULanA kartA 1. juo A paMcasUtraka graMthamAM pR18 Ti0 3. - 2. munirAjathI zIlacaMdravijayajI mahArAja temane eka patramAM mane jaNAve che ke-- "namo namaH zrI gurunemisUra | ** ..... paMcasUtranA kartA paratve mArI pAse bahu dalIla nathI. mane to vAMcyuM tyAre manamAM pratikara rIte lAgyuM ke AnA kartA zrI haribhadrAcArya ja saMbhave. vidaH zabda emAM baLa pUchyuM, vaLI AvA graMthanI TIkA teo lakhe tene graMtha anyakRta heca), to te TIkAmAM arthanI spaSTatA karavA Page #21 -------------------------------------------------------------------------- ________________ paNa A. zrI haribhadrasUrijI mahArAja ja hovA joIe; ane TIkAkAra to haribhadrasUrijI mahArAja che ja. tethI TIkA sopajJa hovI joIe. eTale pATIkA sahita saMpUNa graMtha A. zrI haribhadrasU rijI mahArAjanI ja kRti hovI joIe." temanI A vAta vicAraNIya jarUra lAge che. chatAM atispaSTa ullekha na maLe tyAM sudhI kAgaLa upara lakhelI pratinA aMtamAM AvatA ullekhane anusarIne ame nirantanA vinitam e ullekha ja paMcasUtrakamULanA prAraMbhamAM svIkAryo che. samaya paMcasUtraka mULa ane TIkAnA kartA je alaga alaga vyakti hoya to mULakArane samaya svataMtra rIte ja vicAro joIe. paraMtu viziSTa pramANane abhAve, mULakAranA samaya viSe kaMI paNa nizcita kahI zakAya tema nathI. cothA tathA pAMcamAM sUtramAM AvatA atiprasa (pR. 45) dakSA (pR073) kanyA (pR074) Adi zabdomAM dArzanikayuganI chAyA tema ja sAMkhya tathA bauddhamatanI paribhASA jovAmAM Ave che. paraMtu teTalA mAtrathI koI nizcita samayanuM anumAna thaI na zake. TIkAkAra A. zrI haribhadrasUrijI mahArAjanA samaya viSe vidvAnomAM vividha mata pravarte che. bhinna bhinna lekhake taraphathI bhinna bhinna rIte ghaNuM ghaNuM Aja sudhI e viSe lakhAyuM che. atyAre A badhA matabhedAnI vicAraNA karavAnuM amArAthI zakya nathI. bhaviSyamAM yogya samaye, A aMge vicAraNA karavA amArI bhAvanA che. viSaya paMcasUtraka graMthamAM mukhya pAMca sUtro che. samagra graMthamAM atyaMta vyavasthita rIta, jIvananI vyAvahArika tathA AdhyAtmika bAjune lakSamAM rAkhIne, vicAra raju karavAmAM AvyA che, eka eka sivAya koI navA padArtha na umere AvA mahAna samatha vidvAna, e paNa mAnavAnuM mana thatuM nathI. bake svaracita graMtha hoya te ja tenI TIkA AvI hoI zake. ema haribhadrAcAryanI TIkA paddhati jotAM kahI zakAya. vaLI, saMskRtanA taddabhava-tatsama zabdo prAkRtamAM pratye javAnI, jANe saMskRta zabda-vAkyanI prAkRta chAyA karI hoya tevI zailI zrI haribhadrasUrijI mahArAje potAne viMtiviMjhuti vagere graMthamAM pravejha che; ane tevI ja zailI A paMcasUtranI bhASAmAM paNa varatAya che, ethI paNa A kati teonI hovAnI saMbhAvanA puSTa bane che. vaLI, A graMtha ciraMtanAcAryakata manAya che, e ciraMtanAcArya ApaNA mATe jarUra ciraMtana gaNya. paNa haribhadrasUri bhagavAna mATe to ciraMtana na ja hoya, evI ka95nA kilaSTa-azakaya nathI lAgatI. e saMga mAM TIkAkAra TIkAmAM kayAMye paNa. mULanA kartAnuM nAma suddhAM na dhe-nideze te kevI rIte mAnI levuM ? vastutaH ethI ja mArI dhAraNAne puSTi maLe che ke graMthakAra ane TIkAkAra eka ja hovAthI ja, TIkAmAM mULakAranuM nAma nidezAyuM nathI. mAruM samajavuM evuM che ke kRtirivaM sitAsvarAjA haribhadra e ke e prakArane ulekha mULa maMthane mATe huM joIe, ane te graMtha svapajJaTIkAvALo hovo joIe. Ama chatAM. pAchaLathI lahiyAo dvArA ke anya game te prakAre sAcelI bhramaNane kAraNe e ullekha TIkA pUrato ja manAvA lAge che. ane Ape te ja lI tADatrIya prationA ullekha paNa joyA che. jemAM A ullekha nathI evuM Ape mane jaNAvyuM che. ne e paNa sUcaka che. zakaya che ke mArI A dhAraNAne nakkara prANu ke taka na 5NuM he ya ke maLe, ne tethI A dhAraNuM, vidvAnenI najaramAM kadAca lulI ke ame paNa Tha2. 5te ya mAruM aM1: karaNe A dhAraNu ne galata mAnavA jhaTa teyAra nahi thAya." Page #22 -------------------------------------------------------------------------- ________________ sUtramAM te te viSayanuM khUba ja gaMbhIratApUrvaka vistArathI nirUpaNa karavAmAM AvyuM che. pAMce ya sUtramAM jIvananAM sanAtana satya enI suMdara rIte varNavelAM che ke ApaNe enA viziSTa zabda ane syAdAda zelAthI vivekapUrNa varNana upara pade pade atyaMta mugdha thaI jaIe tevuM adUbhuta temAM varNana che. paMcasUtrakane kharekhara abhyAsIe to A saTIka paMcasUtrakagraMtha ja vAMcI levo joIe. e jenAthI zakaya na hoya temaNe paMcasUtrakanAM je aneka bhASAMtaro tathA vivecane gujarAtI Adi bhASAmAM thayelAM che te vAMcI levAM joIe. keTalAMka bhASAMtaro tathA vivecane evAM suMdara che ke saMskRta bhASAnA jANakArone paNa paMcasUtrakanA mArmika ane samajavAmAM aneka sthaLe upayogI thAya tevAM che. abhyAsIone e paNa javAnI bhalAmaNa karavAmAM Ave che. ahIM to saMkSipta rUparekhA je paMcasUtrane sAru ja ApavAmAM Ave che. paMcasUtramAM pAMca sUtro che 1 pApapratighAta guNa bIjadhAnasUtra 2 sAdhudhamaparibhAvanA sUtra 3 pravajyAgrahaNavidhisUtra 4 pravrajyA paripAlanAsUtra 5 prajyAphalasUtra () prathamasUtramAM saMsAranA sAcA svarUpane varNavatA vItarAga sarvajJa rolekayagura arihaMta paramAtmAne namaskAra karIne saMsAranuM svarUpa varNavIne, saMsAraparibhramaNano aMta lAvavA mATe catuHzaraNagamana Adi zuM zuM ane kevI rIte karavAnI jarUra che ane tethI zuM zuM phaLa prApta thAya che, enuM vistArathI varNana che. A sUtramAM tenA nAma pramANe kharekhara pApane pratighAta karIne guNanA bIjenuM AdhAna karavAnI rIta batAvI che. (2) bIja sUvamAM, dharmaguNene svIkAra karavAnI rUci thayA pachI zuM zuM karavuM joIe, tenuM vistArathI varNana che. dharmaguNAnuM utama svarUpa ane durlabhapaNuM vicArIne zrAvake pAMca aNuvrato atyaMta bhAvapUrvaka svIkAravAM joIe. sasIkArIne tenuM pAlana karavuM joIe. hamezAM prabhunI AjJAne jIvanamAM savIkAravI joIe. AjJA mahAna vastu che, AjJA dene dUra karIne mokSa sudhI pahoMcADanArI che. adharmamitrone saMbaMdha tyajI de joIe. lokavirUddhane tyAga kara joIe, leko upara dayA lAvIne paNa, lekene dhama upara abhAva na thAya e rIte dharma mANase vartavuM joIe. imitrA sAthe saMbaMdha karavuM joIe. gRhastha jIvanane ucita AcAromAM paNa, pite svIkArelA dhamane ucita vyavahAra karavo joIe. zrAvakanuM jIvana kevuM hovuM joIe, zrAvake kevI rIte vyApAra Adi karavAM joIe ItyAdi aneka vArtAnuM ati suMdara varNana bIjA sUtramAM che. saMsAranuM ane dhana svarUpa vicAratAM, jIvanamAM sAdhudharma svIkAravAnI tIvra abhilASA pragaTe e svAbhAvika ja che. mATe AnuM nAma sAdhudhamapa bhAvanA sUtra (sAdhudharmanI prAptinA upAyabhUta padArthane sUcavanAra sutra) che. (3) trIjA sUtramAM, sAdhudharmanA lAbhe samajyA pachI, sAdhudharmane prApta karavA mATe kevuM pavitra jIvana jIvavuM joIe ane sAdhudharmane kevI rIte svIkAra karavo joIe. tenuM vistArathI atyaMta suMdara varNana che. sAdhupaNuM grahaNa karavA IcchanAranuM jIvana evuM hovuM joIe ke enAthI koIne ya Page #23 -------------------------------------------------------------------------- ________________ saMtApa na thAya, khAsa karIne mAtA-pitAne te saMtApa na ja thavo joIe. dIkSA letA pahelAM, mAtA-pitAne kevI rIte samajAvavA joIe, temanI vyavasthA kevI rIte karavI joIe, ItyAdi aneka aneka vAtonuM sAcA arthamAM utsarga-apavAdasahita atyaMta hRdayasparzI varNana A trIjA sUtramAM che. mAtA-pitA Adine saMtoSIne, vaibhava pramANe dIna-duHkhI Adine paNa satAvIne, prabhunI pUja karIne, sadagurU samIpe, laukika dharmamAMthI lakattara dharmamAM javA pUrvaka dIkSA kevI rIte levI joIe A vAtanuM atyaMta mArmika varNana A trIjA sUtramAM che. eTale AnuM pravrajyAgrahaNavidhisUtra evuM kharekhara sArthaka nAma che. (4) pravrajyA grahaNa karyA pachI, pravrajyAnuM paripAlana kema karavuM, enuM atyaMta mahattvanuM varNana cothA sUtramAM che. dIkSA levA mAtrathI kArya pUrNa thaI jatuM nathI. sAcA upAyathI ja sAdhya siddha thAya che. aTale sAcI rIte sAdhu jIvana jIvavAnI kaLA cethA sUtramAM suMdara rIte varNavI che. jIvanamAM sarvatra samatA hovI joIe. koI paNa haThAgraha na hovo joIe. Agraha e pote ja duHkha che. gurUkulavAsa, gurU upara atyaMta bahumAna, guruvacananI ArAdhanAmAM ja mArUM hita che AvI daDha mAnyatA, gurUzuzravA ItyAdi guNa hoya te ja dIkSA sArthaka thAya che. AvA guNethI yukta banI, AzaMsAthI rahita thaI, mekSanuM lakSya rAkhI zAstronuM adhyayana karavuM joIe. dIkSA lIdhA pachI paNa, upara jaNAvyA pramANe ArAdhanAnI jene paDI nathI ene kazo ja lAbha nathI. evA mANasane sAcI vAta kahevAthI paNa duHkha thAya che, athavA sAcI vAta kahIe te paNa e avagaNanA kare che, athavA ene svIkArate te nathI ja. enA karatAM to ArAdhanAbuddhithI ArAdhanA karavA jatAM, karmabahulatAne lIdhe tathA mAnavasvabhAvanI nirbaLatAne lIdhe thoDo doSa lAgI jaya-virAdhanA thaI jAya te paNa te paraMparAe mekSanuM kAraNa bane che. AvA ArAdhaka AtmAne sAcI vAta kahevAmAM Ave tyAre te potAnA haThAgrahane vaLagI rahetA nathI, sAcI vAtane svIkAra paNa kare che ane sAcI vAtane amalamAM mUkavAne prAraMbha paNa kare che. ane jenAmAM karmabahulatA nathI tevA pavitra ArAdhaka AtmAnI to uttarottara vizuddhi thatI ja jAya che ane ene pAramArthika prazama sukhanA parama AnaMdane anubhava thAya che. saMyamane sAce ArAdhaka spaSTa rIte samaje ke gurU upara bahumAna e ja kharekhara mokSa che, kAraNa ke gurUbahumAna mekSanuM amodha kAraNa che, gurUbahumAnathI ja tIrthakara bhagavAna sAthe saMbaMdha joDAya che. gurU upara jene bahumAna nathI te game teTalI kriyA kare to paNa kharekhara e kriyA ja nathI. enI dharmakriyAo kulaTA strInI upavAsAdi kriyAo jevI che, jema kulaTA strI game teTalI tapa Adi yiA kare paNa enI kazI kiMmata nathI tema Avo gurU AjJAmAM nahi rahenAra ziSya game teTalI kriyA kare to paNa tatvajJAnInI daSTimAM e niMdya kriyA che. saMsAra paribhramaNa e ja enuM phaLa che. AvI samajaNa Ave enuM nAma sAcuM jJAna che. Avo jJAnI saMyamane ArAdhaka AtamA dIkSA laIne, aneka janmo sudhI ArAdhanA karIne, karmo khapAvIne, chevaTe avazyameva mekSa mAM jAya che. ItyAdi aneka aneka vAto "saMyamanuM-pravajyAnuM yathArtha paripAlana kevI rIte thAya' e jaNAvavA mATe A cethA sUtramAM vistArathI suMdara rIte varNavelI che. mATe AnuM nAma pravrAjyaparipAlanAsUtra che. (5) pravajyAnA sAcA paripAlananuM phaLa siddhinI-mekSanI prApti che. A siddha avasthAnuM svarUpa kevuM che, emAM ke parama AnaMda che ityAdi aneka vAte dArzanika paddhatithI zAstrAnusAre Page #24 -------------------------------------------------------------------------- ________________ pAMcamA sUtramAM varNavelI che. sAMkhya tathA bIdarzananA vicAronI paNa AmAM AlocanA karavAmAM AvI che. A pAMca sUtramAM kahelI vAta, cogya pAse varNavavI. agyane-apAtrane kahevAmAM paNa jokhama che, enuM akalyANa che. mATe ayogya upa2 karUNuM lAvIne agyane na kahetAM, gyane A badhI vAto jaNAvavI. yogya AtmAnuM enAthI parama kalyANa thAya che, e ma A graMthanI samAptimAM chevaTe jaNAvyuM che. AmAM pravajyAnA phaLa svarUpa siddha avasthAnuM varNana hovAthI A pAMcamA sutranuM nAma pravrajyAphalasUtra che. A pAMce ya satra pratyeka sAdhake bahu ja bahu manana karavA jevA che. enA aneka zabdomAM agAdha gaMbhIra bhAvo rahelA che. A paMcasUtraka graMtha upara TIkA racIne bhagavAna haribhadrasUrijI mahArAje sAdhake upara mahAna upakAra karyo che. A paMcasUtraka mULa prAkRta bhASAmAM gadyamAM che. tenuM pramANa bahadipanikAmAM jaNAvyA pramANe (32 akSarane eka leka e gaNatarIthI) 212 zloka jeTaluM che. tenA upara A. bha. zrI haribhadrasUri. mahArAje saMskRtamAM TIkA racelI che. tenuM pramANu (32 akSarane eka kalAka e gaNatarIthI) 880 kaleka jeTaluM che. saTIka paMcasUtrakanA saMzodhana-saMpAdanane prAraMbha, A saTIka paMcasUvaka graMthanuM prakAzana mahAna zruti pAsaka pU. pravartaka zrI kAMtivijayajI mahArAjanA ziSya pU. munirAjazrI caturavijayajI mahArAje temanA samayamAM temane prApta thayelI kAgaLa upara lakhelI hasta likhita pratione AdhAre saMzodhana-saMpAdana karIne jaina AtmAnaMda sabhA (bhAvanagara) dvArA vikrama saMvata 1970mAM karyuM hatuM, Aja sudhI ene ja pracAra rahyo che, ane hajAro abhyAsIoe ene upaga karyo che. e mATe jaina saMdha emane RNI che. jayAre ame zrI haribhadrasUrigraMthamAlAne ane temAM prathama puSpa tarIke A paMcasUcaka graMtha levAne niNaya karyo tyAre pATaNamAM maLatI prAcIna pratione bhegI karIne lAvavAnuM kAma pATaNamAM kanAsAnA pADAmAM zeDa bhogIlAla lahecaMda taraphathI cAlatI saMskRta pAThazALAnA adhyApaka paM. caMdrakAntabhAI sarUpacaMda saMghavIne soMpyuM hatuM. tADapatra upara lakhelI pratio laIne, vikrama saM. 2030 mAM amArUM mAMDalamAM comAsuM hatuM tyAre tyAM, paM. caMdrakAntabhAI saMdhavI AvyA hatA. mudrita pratinI tenI sAthe sarakhAmaNI karIne jyAM jyAM pAThabhedo lAgyA tyAM tyAM temaNe pAThabheda mudrita pratimAM naMdhyA hatA. madita uparathI temaNe kopI paNa karI hatI. te pachI vikrama saM. 2040 mAM amAruM comAsuM zakhezvarajI tIrtha pAse (zaMkhezvarachathI 8 mAIla dUra) lelADA gAmamAM thayuM hatuM tyAre A mahinAmAM A kArya vyavasthita rIte zarU thayuM. tyAre jaNAyuM ke AmAM mahatvanuM ghaNuM pADabhede che. ane haju paNa vizeSa prAcIna hastalikhita sAmagrInI jarUra che. te vakhate mArA prathama ziSya vAvRddha parama vinIta devatula munirAjazrI devabhadravijayajInI tabiyata asvastha hovAthI kArya dhImI gatie cAlatuM hatuM. pachI te munirAja zrI devabhadravijayajIno saM. 2041 nA kAtika sudi bIje (ravivAra tA. 6-11-83) lelADA gAmamAM ja svargavAsa thayo. ethI mArA mana upara paDelA sakhata AghAtathI paMcasUtranuM kArya laMbAyuM. keTalAka samaya vItI gayA pachI paM. caMdrakAntabhAI ne bolAvIne, bIjI paNa prAcIna tADapatrIya sAmagrI meLavIne, kAryanI zarUAta karI. sAma-sAme besIne paMcasUtraka saTIkanuM chApavA Page #25 -------------------------------------------------------------------------- ________________ lAyaka meTara lagabhaga taiyAra karavAmAM AvyuM. kuTaneTa paNa lakhAI. jo ke keTalAMka sthaLamAM mane khAsa saMdeha hatA ja, chatAM je sAmagrI upalabdha hatI tenA AdhAre je teyAra thayuM te tarata ja chApavA ApavAnI tayArI karI lIdhI. te pachI acAnaka khaMbhAtanA zrI zAMtinAtha tADapatrIya bhaMDAranuM keTalega jotAM dhyAnamAM AvyuM ke haju paNa, amArA pAse je sAmagrI hatI te badhAthI prAcIna, eka tADapatrIya prati khaMbhAtanA jJAnabhaMDAramAM che, tethI tyAMnA kAryavAhakone saMparka sAdhI pheTogrApharane laIne paM. caMdrakAnta saMdhavI, AkariyANAnA jItendrakumAra maNilAla saMghavI tathA majeThInA kumArapALa cimanalAla phoTogrAphInI badhI sAmagrI sAthe khaMbhAta pahoMcyA ane TrasTIonAM ghaNA ja saujanyathI paMcasUtraka mULanI philama laI AvyA. philamane mAIkrophi9ma rIDara mazIna upara caDAvIne caMdrakAnta saMdhavIe rAtorAta pAThabhede nedhI lIdhA. mane jaNAvatAM atyaMta AnaMda thAya che ke je je sthaLe mane zaMkA hatI ane tyAM je je pAThonI khAsa AvazyakatA hatI kharekhara tevA pATha khaMbhAtanI sauthI prAcInatama pratimAM lagabhaga maLI AvyA. ame tayAra kareluM presa meTara sudhArIne chApavA mokalI ApyuM. te pachI te praphomAM paNa ghaNuM dhaNA saMsakAro thatA rahyA. te pachI pari- ziSTa taiyAra karavAmAM AvyAM. A badhA parizramane aMta, deva-guru kRpAthI ja je je taiyAra thayuM che? te Aje vidvAna samakSa raju thAya che. paMcasUtrakamULanI tADapatra upara lakhelI pratio vikramanA teramA-caudamA zatakamAM lakhAyelI che, jayAre kAgaLa upara lakhelI pratio vikramanA sattaramA zatakamAM lakhAyelI che. badhAnuM parizIlana karatAM tADapatrIya prationA pADa ghaNA zuddha che tathA A. zrI haribhadrasUriviracita TIkA sAthe lagabhaga barAbara maLI rahe che e amAro anubhava thayo che. tethI tADapatrIya prationA pAThone ja ame mULamAM prAdhAnya ApyuM che. TIkAmAM paNa tADapatrIya pratinA pATha ja amane prAyaH zudha jaNAyA che. tADapatra uparathI kAgaLa upara kepI karavAnI je yugamAM zarUAta thaI haze tyAre pahelAM to tADapatramAM jevA: pATha hatA tevA kAgaLa upara lakhI levAmAM AvyA hatA. paraMtu te pachI, keIka vAyake pitAnI.. svamatithI temAM sudhAravA jatAM keTalIye vAra zuddha pAThone azuddha banAvI dIdhA che. janA mULa pATha upara zAhI AdithI karelA navA saMskAronuM bArIkAIthI nirIkSaNa karatAM junA pATha kevA hatA te ghaNIvAra sapaSTa vAMcI zakAya che. vartamAnamAM pracalita AtmAnaMdasabhA taraphathI prakAzita mudrita mULa tathA TIkA, kAmaLa upara lakhelI saMskArita prationA pAkane anusare che. eTale ame te te sthaLe zuddha lAgatA tADapatrIya prationA pATha ja svIkAryA che, ane mahattvanA pAThabhedo nIce pAdaTippaNamAMphaTaneTamAM ApelA che. maLanI prati omAM zrati hoya, paNa te ja pATha mATe TIkAnI pratimAM tazrati hoya to TIkAmAM ame takRti ja rAkhI che. juo pR0 3 paM. 7 tathA pR. 4 50 8. prAkRtagraMthanA prAcIna hastalikhita AdarzomAM takRti tathA zruti baMne ya jovA maLe che. temAM paNa tazruti vadhAre prAcIna che, ema sva. AgamaprabhAkara pU. munirAjazrI puNyavijayajI mahArAja AdinuM mAnavuM che. hastalikhita : Adarzone anusarIne ja ame mULa tathA TIkAnA pATho ApyA che. - kASThake hastalikhita AdarzomAM je pATha maLyA tenA AdhAre ja A graMtha chApavAmAM Avyo che.* koIka vAra badhA hastalikhita AdarzomAM maLate pATha amane azuddha ja lAgyo che tyAM te pAne Page #26 -------------------------------------------------------------------------- ________________ 10 badale je zuddha pATha hAvA joIe ema amane lAgyuM che te amane lAgatA zuddha pATha ( AvA gALa kASThakamAM ame jaNAvyA che. ane jyAM kAI pATha umeravA jevA che, ema amane lAgyu che tyAM tevA pATha [ ] AvA ceArasa kASThamAM ame jaNAvyA che. TIkAmAM uSkRta karelA pAThenAM mULa sthAna amane jayAM upalabdha thayAM che tyAM te mULa sthAne paNa [ ] AvA ceArasa kAkamAM ame jaNAvyAM che. jyAM mULasthAne maLyAM nathI tyAM [ ] AvAM khAlI ceArasa dASThA ame ApyAM che. uSkRta karelA je pAThonAM mULasthAna A graMtha chapAI gayA pachI amane maLyAM che te cothA pariziSTamAM (tathA pAMcamA pariziSTamAM paNu) jAvyAM che. pa`catra mULane kaMThastha karanArane anukULa rahe te mATe prathama pariziSTamAM te te sUtrane ame adA ApyA che ane te ake, paNa [ ] AvA cArasa krASTakamAM ApyA che. kAI paNa graMthanu adhyayana karavuM heAya tyAre te te graMthanA zuddha pATha hAya e sauthI vadhAre mahattvanI vastu che. azuddha pAThe|te samajavA-samajAvavA tathA tenuM vivecana karavA dhaNuM ghaNuM parizrama karavAmAM Ave teA paNa tenA khAsa aM nathI. eTale pAzuddhi tarapha sauthI vadhAre lakSya ApavAnuM amArUM valaNu rahyuM che. te pachI te te svIkArelA pADAnA samanamAM je je pramANeA amane maLyAM hoya te pazu TippAmAM ApavAmAM Ave che. te te aMzeAnI upayogI lAgatI tulanAe tathA te te azAne spaSTa karatA te te trAnA ullekhAnA paNa yathAyeAgya samAveza TippaNAmAM karavAmAM Ave che. bIjI hastalikhita Adi pratimAM maLatA yeAgya pADabhedanA paNa TippaNeAmAM nirdeza karavAmAM Ave che. amArI sapAdana paddhati keTalAka zabdo evA paNa heAya che ke te te yugamAM enA pracAra vipula pramANamAM hovA chatAM, dhaNuA samayathI enA pracAra alpa thaI javAne kAraNe Aje ene| akharAbara khyAlamAM na AvavAthI te te zabdo azuddha che ema samajIne tenA sthAne kalpita zabdo gADhavI devAmAM Ave che, jemake pR0 20 5. 16 mAM pRSajJanAnAM pADe che. eka yugamAM 'prAkRta mANase|' e arthAMmAM vRttana zabdanA ghaNA pracAra hatA. bauddha sAhityamAM tA tene ghaNA ja dhA pracAra hatA. paraMtu A vAtane khyAla na heAvAthI tenA sthAne 'yasUtrakaTIkAnA arvAcIna hastalikhita AdarzImAM tathA mudrita pratimAM tRSAtAnAM pATha pracalita thaI gayA che. jo ke prAcIna hastalikhita pratimAM te vRyajJanAnAM pADe che ja, AvA sthaLAe te te zuddha pAThAnuM graMthAMtaramAM maLatu' spaSTIkaraNa paNa TippaNamAM ApavAmAM AvyuM che. A graMthamAM pAMca pariziSTA ApavAmAM AvyAM che. mULamAtra A graMthanuM pAna aneka sAdhusAdhvIjI mahArAjo kare che. eTale temane A graMtha kaThastha karavA phAve te mATe prathama pariziSTamAM, hastalikhita Adarzone AdhAre zuddha karelA pADAvALuM mULamAtra pacatraka ame Apelu che. temAM sIka paMcasUtrakamAM je pArDa che te ja pATha rAkhelA che. mAtra eka sthaLe kAgaLanI pratine je pATha ame TippaNumAM ApyA hatA te pATha ame ahI" mULamAM ApyA che. prastAvanA pachI 1. zuddhapAThonI atyaMta upayeAgitA viSe suMdara prakAza pADatA eka mahattvatA mananIya lekha 5. zrI pradyumnavijayajI mahArAje A graMtha mATe lakhI ApyA che ke je A chUpAyA che. te vAMcavAthI zuddha pAnI upayogitA tathA anivAryatA viSe ghaNuM jANavA maLaze. A lekha lakhI ApavA badala temanA huM AbhArI chuM. Page #27 -------------------------------------------------------------------------- ________________ 1 bIjA pariziSTamAM pacasUtraka mULamAM AvatA viziSTa zabdonI akArAdikramathI sUci ApelI che ke jethI te te zabda zeAdhavAnI anukULatA rahe. .2 trIjA pariziSTamAM paMcasUtrakaTIkAmAM AvatA viziSTa zabdonI sUci ApelI che. sAmAnya rIte A. zrI haribhadrasUrijI mahArAjanI paddhati che ke je mULamAM pATha hAya te TIkAmAM pazu, prAyaH badhA pATha, saMskRtamAM rUpAMtara karIne Ape che. eTale khInna pariziSTamAM pa`casUtrakamULanA je zabde! AvI gayA che te zabde ame trIna pariziSTamAM prAyaH lIdhA nathI. te sivAyanA zabdo lIdhA che. cothA pariziSTamAM, TIkAmAM AvatAM uddarAnI sUci ApelI che. A. zrI haribhadrasUrijI mahArAje aneka graMtheAnuM avagAhana karIne temAMthI prasaMgane yogya lAgatAM uddharaNA A graMthamAM karelAM che. jaina graMthA uparAMta ajaina graMthAmAMthI paNa uddharaNa lIdhelAM che. mahAkavi bauddAcAya adhaMdhASa viracita buddhacarita tathA saundaranantamAMthI pazu eka eka leka uSkRta karyAM che. A teeAzrInA zrutasAgaranA vizALa avagAhanane sUcave che. ardhadhASanA samaya vikramanI prathama zatAbdI AsapAsa vidvAnoe nizcita karelA che. al dhAviracita buddhacaritanA prAcIna jINu "zINu pratiAte AdhAre 1 thI 14 sa sauMskRta bhASAmAM prakAzita thayA che. saMpUrNa graMtha 28 samAM che. prathama sa`mAM keTalAka zlokA truTita che, tema ja 14 mA sa+mAM paNa 32 thI 108 sudhInA leA saMskRtamAM maLatA nathI. dArzanika carcAemAM aneka sthaLe svabhAvavAda a`ge jovAmAM AvatA jaH haTAnAM praznoti tailzyam... zlAka bucaritanA navamA sa* 62 mA zloka che. A vasUtraTIkAnA 50 355, 12 mAM udhRta karelA zloka vAtavrukSa samAgamya... khuratanA chaThThI sana 46 mA leAka che. A vAta A graMtha chapAyA pachI khyAlamAM AvavAthI ceAthA pariziSTamAM tathA pAMcamA pariziSTamAM jaNAvelI che. soMpUrNa bukrayaritanA 28 sarvAMnA krieTanamASAmAM, tathA cInI bhASAmAM thayelA prAcIna anuvAda, tathA te uparathI hamaNAM aMgrejI bhASAmAM thayelA anuvAdo maLe che; pacasUtrakaTIkAmAM uSkRta karelA kAI phlekasaskRtamAM atyAre anupalabdha bucaritanA avaziSTa sargAmAM--zlekAmAM che ke kema, tenI ame tapAsa karI nathI. mAtra saskRtamAM upalabdha aMza ja ame joyA che. saundarananda mahAkAvya paNa azvaveASanI ja racanA che, enA 18 sa` che. jainadAnika prathAmAM aneka sthaLe uSkRta karelA bauddhotA nirvANasa badhA matane vaNu vatA vAvo thayA nivrutimamyuoto...tathA chattI nirlR tamamyuveto...traneti rAntim ! A be A! saundarananda mahAkAvyanA 16 mA AdinuM vana navamA sa+mAM Ave che, amAru khAsa dhyAna gayu che. caudamA samAM 1. buddhacaritamAM paNu svabhAvavAda, IzvaravAda 2. saundarana vAMcatAM keTalAka zlA tarapha nIce pramANe traNa zlAka Ave che. cikitsArthaM yathA dhatte vraNasyAvana vraNI / kSudvighAtArthamAhArastadvat sevyo mumukSuNA ||11|| bhArasyodrahanArthaM rathAkSo'bhyajyate yathA / bhojanaM prANayAtrArthaM tadvad vidvAn niSevate // 12 // samatikramaNArthaM ca kAntArasya yathAdhvagau / putramAMsAni khAdetAM dampatI bhRzaduHkhitau // 13 // A sAthe bhagavAna umAsvAti viracita prazamarati prakaraNanA nIce jaNAvelA 135 mA zlAkane sarakhAveza-- vraNalepAkSopAGgavadasaGgayogabharamAtrayAtrArtham / pannaga ivAbhyavaharedAhAraM putrapalavacca // Page #28 -------------------------------------------------------------------------- ________________ sanA 28-29 zloka che. A saundaranandanA navamA sanA 28 meA zloka turyatItaH parivartane punaH... p casUtrakaTIkAmAM pR0 77 5, 7 mAM udhRta karavAmAM Avyo che. A vAta paNa tra'tha chapAcA pachI khyAlamAM AvavAthI cothA tathA pAMcamA pariziSTamAM ame jaNAvI che. pAMcamA pariziSTamAM viziSTa TippA ApelAM che. Ama tA A graMthamAM sarvAMtra nIce vividha TippaNA ApelAM che ja. chatAM je ghaNAM meTAM TippA hatAM te pAMcamA pariziSTamAM ApelAM che, tathA graMtha chapAyA pachI jenI pAchaLathI sphuraNA thaI tevAM TippA paNu pAMcamA pariziSTamAM ApelAM che. keTaleka sthaLe zuddhikaraNa svarUpanAM TippA paNa A pariziSTamAM che, prastAvanA pachI ane viSayAnukramanI pahelAM sampAnoyuprasUtti paNa ApelI che. A graMthanA sa`zeAdhana-sa`pAdanamAM ame upayogamAM lIdhelA lagabhaga 68 graMthonI yAdI temAM ApelI che. A graMthanA sazodhanamAM upayukta pratinA paricaya saTIka p`casUtrakanA saMzAdhanamAM ame K1, K, S, H, A, B, C. D A ATha hastalikhita AdarzonA upayAga karyAM che. A hastalikhita Adarzono paricaya A graMthanA prAra bhamAM je pR.1-2 mAM TippaNamAM ame ApyA che. AmAM K1 tathA K kha MbhAtanA zrI zAMtinAtha tADapatrIya bhaDAranI prati che, bAkI cha pratie pATaNanA zrI hemacaMdrAcArya jainajJAtama`diranI che. S prati pATaNanA saspeMghavInA pADAnA bhaMDAranI che, ane H prati saMdhanA bhaMDAranI che. atyAre A aMte bhaMDArA zrI hemacadrAyAya jainajJAnamaMdiramAM che. AmAM K1, K, S tathA H A cAra pratie tADapatra upara lakhelI che, bAkInI A B C D A cAra pratie kAgaLa upara lakhelI che. K1, K, S nAM prAraMbhanAM 32 patrA, tathA C ane D mAM 5McasUtraka mULamAtra che, S nA 33 thI 161 patrA tathA A ane B mAM A. zrI haribhadrasUriviracita saMpUrNa pacasUtrakaTIkA che. H mAM prathama sUtra uparanI ja pAMcasUtrakaTIkA che, H pratinA DAbaDA nabara 89 tathA pethI tabara 105 che, te 32 thI 64 pAnAmAM che, tenAM 33, 37, 38, 40, 45 pAnAM maLatAM nathI, tema ja 32, 43, 49, 64 pAnAnA be TukaDA thaI gayA che. A badhI tADapatrIya pratinA pAnAnI laMbAI 12 thI 14 IMcanI ja lagabhaga che. kAgaLanI pratinAM pAnAMnI lAMbAI 12 IMca lagabhaga che. AmAM paMcasUtraka saundaranandanA aDhAramA saOmAM nIce pramANe leAkeA Ave che ihArthamevArabhate naro'thamo vimadhyamastUbhayalaukikIM kriyAm / kriyAmamutraiva phalAya madhyamo viziSTadharmA punarapravRttaye // 55 // hotamebhyo'pi mataH sa tUttamo ya uttamaM dharmamavApya naiSThikam / acintayitvAtmagataM parizramaM zamaM parebhyo'pyupadeSTumicchati // 56 // AnI sAthe bhagavAna kArikAone sarakhAvA-- karmAhitamiha cAmutra cASamatamo naraH samArabhate / ihaphalameva svaghamo vimadhyamastUbhayaphalArtham ||4|| paralokahitAyaiva pravartate madhyamaH kriyAsu sadA / mokSAyaiva tu ghaTate viziSTamatiruttamaH puruSaH ||5|| yastu kRtArtho'yuttamamavApya dharma parebhya upadizati / nityaM sa usamebhyo'pyuttama iti pUjyatama eva // 6 // zramamavicintyAtmagata tasmAcchreyaH sadopadeSTavyam / AtmAnaM ca paraM ca hitopadeSTAnugRhNAti // 30 // umAsvAtiviracita tA bhASyanI nIce jaNAvelI sadha Page #29 -------------------------------------------------------------------------- ________________ mULanI K1 prati vikramane teramA zatakanA pUrvArdhanI hovAthI sauthI prAcIna che, K prati teramAM zatakanA uttarArdhanI che, pATaNanI saMdhavI pADAnA bhaMDAra nI 198/1 naMbaranI tADapatra upara lakhelI S prati 14 mAM zatakanI jAya che, H prati paNa lagabhaga teramA-codamAM zatakanI hovI joIe. bAkInI kAgaLa upara lakhelI pATaNanI cAre ya A,B, C, D, pratie vikramanA 17 mA zatakanA uttarArdhanI che. A kArya karatAM jaina amInaMdasabhA prakAzita mu0 = mudrita prati te ame sAme rAkhI che ja. uparAMta sva. paramatapasvI pU. paM. zrI kAMtivijayajI mahArAje sudhArelI pATaNanI nagInadAsa pauSadhazALAmAM rahelI saTIka paMca sUtrakanI pratina paNa AmAM ame yathA yogya upayoga karI lIdhA che TippaNamAM jayAM jayAM ame muLa lakhyuM hoya tyAM A jaina AmAnaMdasabhA prakAzita prati ja samajavI. keTaleka sthaLe mULa pATha jado lakhelo hoya che, paNa pAchaLathI vAcakoe potAnI buddhithI ene sudhAryo hoya che. AvA sthaLomAM amane ghaNIvAra e anubhava thayo che ke mULa lakhelo pATha sAce athavA sAcA pAkanI najIkamAM hoya che. eTale mULa lakhele pATha tathA pAchaLathI sudhArela saMzodhita karele pATha e jaNAvavA mATe upara jaNAvelA K1 vagere saMketo sAthe mU tathA naM. zabda joDIne ame keTaleya sthaLe KI[, K[60, SF, Si0 vagere saMketa ApIe chIe. tyAM te te sthaLe mUtra ane maMtra no yathAyogya artha samajI levo. jemake AmUha eTale A mAM mULa lakhele pATha tathA AsaM. eTale A mAM pAchaLathI sudhArela-jzevita karela pATha. pR. 7 paM. 4 mAM 24-zvamAva-niti-pujArAvarigha : evo pATha che. tyAM tADapatramAM purA pADa che ja, A mAM paNa pahelAM mULa pADe che. e ja hatA. pazu kAI ke pAchaLathI sudhArIne mAM #Ara bana ane tenI ja kopI karIne pachI B mAM #Ara ja lakhavAmAM Avyo. A nI sAkSAt ke paraMparAe prAya kepI B che ema amane anubhavathI lAgyuM che. eTale TippaNamAM hAravariAsaM. ema ame jaNAvyuM che arthAta #ArAreo A mAM saMzodhita pADe che. ame tADapatra tathA AbhU0 mAM maLaoN #Arananfo pATha ja zuddha pATha tarIke svIkAryo che. kAraNa ke A. zrI haribhadrasUriviracita upadezapadamAM tathA samititaka 3/53 mAM paNa pujArA pATha ja che. A vAta pR0 7 Ti. 1 tathA pAMcamAM pari. ziSTamAM ame spaSTa karI che. 1. udAharaNArtha, S pratimAM chellA pAne raGgadrAgAdibhaGge viSayaviSadhare majjatAM yo janAnAM rogograyAharaudre bhavasalilanidhAvakSayaM yAnapAtram / prApyante yasya cApyA bhramadalikaraTA dantino'zvAH striyazca protphulendIvarAkSyaH zazadharavadanAH so'stu vo dharmalAbhaH / / A Dhoka che. temAM tRtino zvAmitra evo hastalikhitamAM mULa pATha lakheluM hatuM. temAM koI vAMcanAre sudhArIne kAne chekI nAMkhIne rAtriIzra pATha karyo che. paraMtu tema karavA chatAM ye kitano pATha te azuddha ja rahe che. vastutaH ahIM tino zvA: triya sAce pATha che. eTale azaSTha lAgatA mULa pAThA dhaNIvAra zuddha athavA zuddha pAThanI najIka hoya che. AvAM AvAM aneka sthaLe amane jovA maLe che. eTale mULa lakhelA pAThAne paNa ame khAsa dhyAnamAM-vicAraNAmAM laIe chIe. che A vAtane azvaviracita saundaranandanA nIcenA zloka sAthe sarakhA-. pravRttiduHkhasya ca tasya loke tRSNAdayo doSagaNA nimittam / naivezvarA na prakRtina kAleA nApi svabhAvo na vidhiryadRcchA / / 16 / 17|| Page #30 -------------------------------------------------------------------------- ________________ graMtha chapAya tyAre pruphavAMcanamAM ame khUba ja kALajI rAkhIe chIe. chatAM ye dRSTidASa Adi aneka kAraNe keTalAka azuddha pA| rahI ja jAya che. je azuddha pA| amArA dhyAnamAM AvyA te sudhAravA graMthane aMte zudhdhipatraka ApeluM che. tenA upayAga karIne ja graMtha vAMcavA vAyakAne vijJapti che. dhanyavAda A graMthanA mULa saMpAdaka pU. munirAjatrA caturavijayajI mahArAje AjathI 71 varSa pUrve A saTIka graMthanuM jaina AtmAnaMdasabhA dvArA vikrama saMvat 1970mAM prakAzana karyuM hatu, tene ja ja sudhI hajArA abhyAsIoe upayAga karyo che. temanI A zrutApAsanAne bhAvapUrvaka mArI zradhdhAMjali che. A graMthanA sazodhana kAryane zeDa bhogIlAla laheracaMda saskRti saMsthAna' dvrArA hAthamAM levA mATe utsukatA tathA te aMge badhA kharyAM karavA zeTha zrI bhogIlAla laheracaMdanA suputro pratApabhAI tathA sva mahezabhAI e atyaMta utsAhathI saddA taiyArI batAvI che, ane e rIte AvA uttama graMthanA sa`zAdhana-sa'dina dvArA paMcasUtraka gra^thanA ciMtana-manana amUlya avasara mane ApyA che te mATe temane atyaMta dhanyavAda dhaTe che. pATaNanA saMdhavIpADAneA tADapatrIya mahAna bhaMDAra mArI sUcanAthI, stra. seva`tilAla cheoTAlAla paTavAnA suputro narendrakumAra, bipina kumAra, tathA dIpakakumAre pATaNanA zrI hemacaMdrAyA jainajJAnama"diramAM apaNu karyo che, atyAre tenA vyavasthApaka De seva'tilAla mehanalAlanA saujanyathI saTIka pAMcasUtrakanA cha hastalikhita Adarza amane upayAga karavA maLyA che. A rIte A graMthanA sa'zAdhanamAM thavA mATe temane ghaNA dhaNuA dhanyavAda che. sahAyaka AdariyANAnA jite drakumAra maNilAla sadhI, tathA majeDInA kumArapALa cimanalAle jesalamera tathA khaMbhAtanA prathAnI mAIkrophilma Adi rUpe sAmagrI meLavI ApavA mATe apAra parizrama uDAo che. tathA A graMthanA sa zeAdhananA prAraMbhe 5, candrakAntabhAi soMghavIe S. H.nAM pAThAMtarA levAnA, tathA A graMthanI kApI karavA, kha-bhAta jaI K1nI philma lAvavAnA tathA tenA pADAMtaranI noMdha karavA AdinA Ne ghaNA parizrama karyAM che. te mATe te badhAne aneka aneka dhanyavAda ghaTe che. khaMbhAtanA zrI zAMtinAthatADapatrIya graMthabhaMDAranA kArya vAhakoe pa`casUtrakanI be tADapatrapratinI philma levAnI anukULatA karI ApI te mATe tee paNa abhinaMdananA khAsa khAsa adhikArI che. A graMthanuM khIju, trIjuM' tathA cothuM pariziSTa mArAM meTAM mAsI sAdhvIjIzrI lAbhatrIjI mahArAja (sarakArI upAzrayavALAM)nAM ziSyA tathA khahena sAdhvIjI zrI maneAharazrIjI mahArAja ke je mArAM 91 varSanAM vayevRdhdha mAtuzrI che temanAM ziSyA sAdhvIjI zrI sUrya prabhAzrIjInAM ziSyA sAdhvIjI zrI jinendraprabhAzrIjIe kuzalatAthI taiyAra karyu che te mATe temane mArAM anekAneka abhinaMdana che. A graMthanA sazodhana-sa`pAdana prupharIDIiMga Aphri sarva kAryamAM mArA vinIta a`tevAsI munizrI dhama ca'vijayajIe khaDe page sadaiva sahAya karI che te mATe temane mArAM a'taHkaraNathI anekAneka abhinaMdana che. Page #31 -------------------------------------------------------------------------- ________________ anaMta upakArI paramakRpALu paramAtmA devAdhideva zrI zaMkhezvara pArzvanAtha bhagavAna tathA parama upakArI saddagurUdeva tathA pitAzrI pUjyapAda munirAja zrI bhuvanavijayajI mahArAjanI anaMtakRpAthI siddha thayelA A kAryane, mArA paramopakArI pUjyapAda gurUdeva tathA pitAzrI munirAjazrI bhuvanavijayajI mahArAja, mArAM paramopakArI paramavatsala vovRddha mAtuzrI sAdhvIjIzrI maneharazrIjI mahArAja tathA mArA paramavinIta prathama ziSya munirAjazrI devabhadravijayajInA zreyArthe ahIM veDa gAmanA jinAlayamAM virAjamAna mULanAyaka paramAtmA zrI bhagavAna mahAvIra mahArAjAnA karakamalamAM puSparUpe arpaNa karIne Aje atyaMta AnaMda ane dhanyatA anubhavuM chuM. vikrama saMvata 2041 | pUjayapAda AcArya mahArAja zrImadvijayasiddhisUrIzvarapaTTAlaMkAra phAgaNa sudi 2 pUjyapAda AcArya mahArAja zrImadvijaya meghasUrIzvaraziSya(tA. 21-2-1985) pUjyapAda gurUdeva munirAjazrI bhuvanavijayAtevAsI veDa (tA.samI) (ji. mahesANA) muni jaMbUvijaya uttara gujarAta Page #32 -------------------------------------------------------------------------- ________________ // zrI zaGkezvarapArzvanAthAya namaH // // zrI mahAvIrasvAmine namaH / / // zrI gautamasvAmine namaH // AcAryamahArAjazrImadvijayasiddhisUrIzvarajIpAdapadmebhyo namaH / AcAryamahArAjazrImadvijayameghasUrIzvarajIpAdapadmebhyo namaH / sadagurudevamunirAjazrIbhuvanavijayajIpAdapa bhyo namaH / purovacanam paramakRpAloH paramAtmanaH pUjyapAdAnAM paramopakAriNAM sadgurudevAnAM pitRcaraNAnAM munirAjazrI 1008 bhuvanavijayajItAtapAdAnAM ca kRpayA prAcInatamavividhahastalikhitAdarzAdisAmagrImavalambya saMzodhita sampAditaM ca yAkinImahattarAdharmasUtvAcAryabhagavacchIharibhadrasUriviracitaTIkAsamalakRtaM cirantanAcAryaviracitaM pazcasUtra tattvarasikAnAM viduSAM purata upanyasyanto vayamadyAmandamAnandamanubhavAmaH / pazcasutrakAkhyo'yaM granthaH prAkRtabhASAyAM gadyarUpeNa vidyate / 32 akSarairekaH zloka iti gaNanayA, 'vRhaTTippanikAbhidhaprAcInalekhAnusAreNa 210 zlokamAno'yaM granthaH / asyopari AcAryazrIharibhadrasUribhiH saMskRtabhASAyAM viracitA 880 zlokamAnA TIkA vartate / granthanAma asmina granthe paca sUtrANi santIti pazcasUtram' iti sAnvarthanAmnavAsya granthasya jagati prasiddhiH, tathApyatra kiJcida vicAryate / - saTIkasyAsya granthasya saMzodhane K1, K, S, H, A, B, C, D 2ityaSTau hastalikhitA AdarzA asmaabhirupyuktaaH| eteSu K1, K ityAdarzadvayaM khambhAtanagarasthazrIzAntinAthatAlapatrIyagranthabhANDAgArasatkam , apare SaD AdarzAH pattana(pATaNa)nagarasthazrIhemacandrAcAryajanajJAnamandirasatkAH / K1. K. S. H ityAdarzacatuSTayaM tAlapatrAtmakam , A, B, C, D ityAdarzacatuSTayaM kAgadapatrAtmakam / K1, K, C, D madhye paJcasUtraka mUlamAtra vartate / S madhye 1-32 patreSu kevalaM paJcasUtrakaM vartate, 33161 patreSu tu AcAryazrIharibhadrasUriviracitA TIkA kevalA vartate / A-B madhye'pi paJcasUtrakaTIkaiva vartate / H madhye prathamasUtrasyaiva kevalA TIkA vtete| atra K1 madhye 'paMcasUtraM samatta' iti granthAnte ullee K madhye 'samattaM paMcasUtraM' ityullekho dRzyate, 'paJcasUtram' iti nAmnaiva ca loke'pi prasiddhiH / tathApi AcAryazrIharibhadrasUribhirasya granthasya sarvatra (pR0 1, 24, 44, 65, 80, 81) 'paJcasUtraka'. nAmnaiva nirdezo vihitaH, C-D madhye'pi 'samAptaM paMcasUtrakaM' 3 ityullekho dRzyate, AcArya zrIharibhadrasUri 1. bahaTTippanikA vaikrame paJcadaze zatake likhiteti viduSAmabhiprAyaH / 2. eteSAmAdarzAnAM saMkSiptaH paricayo'sya granthasya pR0 1-2 madhye TippaNe draSTavyaH // 3. ete ullekhA asya granthasya pR0 79 madhye TippaNe draSTavyAH / / Page #33 -------------------------------------------------------------------------- ________________ 17 viracitayogabindoH prAcInAyAM TIkAyAmapi 'paJcasUtraka 'nAmollekho' vartate ata AcAryazrIharibhadrasUrisvIkRtaM 'paJcasUtrakam ' 2iti nAma asmAbhirapyatrAGgIkRtam / ___bhagavadbhirvAcakapuGgavaiH zrI yazovijayopAdhyAyairasyaiva granthasya 'paJcasUtrI 'nAmnollekho vihito'sti dharmaparIkSAyAH svopajJavRttau / / tattvataH samArasyAsAratvAd duHkharUpatvAcca, saMsArAnmuktyartha kiM kiM kartavyaM siddhAvasthAyAzca kIdRzaM svarUpamityetadvarNanaparo'tIva manoharo'yamAdhyAtmiko granthaH / asya paJcasvapi sUtreSu tattadadhikRtaviSayasya yAdRzaM varNanamupalabhyate'tra tAdRzamanyatra duSprApamiti jainasace mahatI khyAtirasya granthasya vartate / vighnavidhAtAya zreyodhigamArtha ca maGgalarUpamenaM granthaM (vizeSataH prathamasUtram ) paraHsahasrAH sAdhu-sAdhvI-zrAvaka-zrAvikAH mahatA bhaktibhAvena pratidinaM paThanti / asmin granthe paJca sUtrANi--- 1 pApapratighAtaguNabIjAdhAnasUtram , 2 sAdhudharmaparibhAvanAsUtram , 3 pravrajyAgrahaNavidhisUtram , 4 pratrajyAparipAlanAsUtram , 5 pravajyAphalasUtram / pApapratighAtaH kathaM karaNIyo guNa bIjAdhAnaM ca kathaM kartavyamityetad varNitaM prathamasUtre vistareNa / guNabIjAdhAne sati dharmaguNapratistyabhilASe saJjAte dharmaguNAnAM parama kalyANakaratvAdi vibhAvya dharmaguNAn yathAzakti pratipadya tatyAlanaM parameNa AdareNa vidheyam / tatra kiM kiM kartavyaM kiM kiM ca cintanIyamityetada mahatA vistareNa varNitaM dvitIyasUtre / tathA ca kurvataH svayameva sAdhudharmAbhilASo jAyate iti sAdhudharmaparibhAvanA. sUtramidam / ___ sAdhudharme paribhAvite sAdhudharmaH kathaM grahItavyaH, kIdRzAzca guNAH sAdhudharmagrahItari aghazyamapekSyante ityAdi vistareNa varNitaM tRtIye pravajyAgrahaNavidhisUtre / ___pravrajyAM gRhItvA bhAvataH kathaM pravrajyA paripAlanIyA iti caturthe sUtre mahatA vistareNAtisamyag varNitamiti caturtha pravrajyAparipAlanAsUtram / pravrajyAyAH samyak paripAlanasya phalaM saMsArAnmokSamAsAdya siddhapadaprAptiH / ataH paJcame pravrajyAphalasUtre siddhAvasthAyA vistareNa varNanamasti / tatra ca sAMkhya-bauddhamataM niraspa jainadarzanAbhimata siddhasvarUpaM varNitamasti / evaM kramazo vyavasthitarUpeNa Atmonnatipathapradarzako'yaM granthaH / __ racayitAraH asya hastalikhiteSu prAcInatameSu arvAcIneSu ca KI, K, S, H, A, B iti SaTsvapyAdarzaSu kutrApi granthakarturnAmanirdezo nAsti / vaikrame saptadaze zatake likhite kevalaM C. D. ityatra 'kRtaM cirantanA. 1. dRzyatAmasya paJcasUtrakasya paJcame pariziSTe pR0 112 // 2. dRzyatAmasmin paJcasUtrake pR0 8. Ti0 5 / atra AcArya zrIharibhadrasUribhiH svaracitapazcavastukaprakaraNasvopajJavRttI 'paJcavastuka'zabdavyutpattiryAdRzyabhihitA tAdRzyeva 'paJcasutraka'zabdavyutpattiticyA / / 3. dRzyatAmasmin paJcasUtrake pR0 18 di. 3 // Page #34 -------------------------------------------------------------------------- ________________ cArvivRtaM ca jAkinImahattarAsanuzrIharibhadrAcAryaiH' ityullekho dRzyate / yadyapi C.-D. madhye kevalaM mUlaM vartate, na tu vRttiH, ato vRttikArasya haribhadrasUrestatra nirdezo vicitra iva bhAti, tathApi etadullekhAnusAreNa cirantanAcAryaviracitatvenAsya sarvatra prasiddhiH, ata eva vayamapi cirantanAcAryaviracitamiti vyapadizAmaH2 / sAdhaka-bAdhakapramANAbhAvAt 'paJcasUtrakaviracayitRNAM kaH samayaH' iti nizcetuM vayaM na zaknumaH / TIkAkArAstu yAkinImahattarAsUnava AcAryazrIharibhadrasUraya iti TIkAnte spaSTamevoditam'paJcasUtrakaTIkA samAptA / kRtiH sitAmbarAcAryaharibhadrasya dharmato yaakiniimhtt|suunoH|" [pR0 81] eteSAM TIkAkRtAM samayaviSaye vividhA vipratipattayo vartante ----vaikrame SaSThe zatake iti kecit , kecitta saptame iti / etacca kvacidanyatra vicArayiSyate / saMzodhanaprArambhe bIjaM phalaM ca pattanAbhijanAnAM 'zreSThi zrI bhogIlAla laheracaMda' ityAkhyAnAM svapitRcaraNAnAM puNyArtha 'pratApabhAI tathA 'mahezabhAI' ityAkhyAbhyAM tatsuputrAbhyAM pattananagare 'bhogIlAla-laheracaMda-bhAratIyasaMskRtisaMsthAnam' ityAkhyA saMsthA sNsthaapitaa| tatra ca saMzodhitA granthAH prakAzanI yA ityapi nirdhAritam / taiH prArthitena mayA 'saMsthAnamidam AcAryazrI haribhadrasUriviracitaganthamAlAM samyak saMzodhya sampAdya ca prakAzayediti me mahatI abhilASA' iti tebhya Aveditam / tairapi svIkRtaM tat / tadanusAreNa AcAryazrIharibhadrasUriviracitagranthamAlAyAH prathamapuSparUpeNa asya paJcasUtrakasya saMzodhanaM mayA svIkRtam / vikramasaMvata 2039 tame varSe yadA mAMDalanagare'smAkaM cAturmAsikamavasthAnamAsIt tadA'sya saTIkasya pazcasUtrakasya saMzodhanaM samArabdham / pattananagare bhogIlAla-laheracaMda-saMskRtisaMsthAnasaMcAlitAyAM saMskRtapAThazAlAyAmadhyApakAH paNDitacandrakAntamahodayAH pattanataH S.H. pratI gRhItvA maaNddlngrmaayaataaH| S.H. pratyorvidyamAnAH paJcasUtrakasya TIkAyAzca pAThabhedAstaistatra sNgRhiitaaH| tataH paraM bahavo mAsA vytiitaaH| vikramasaMvata 2040 tame varSe lolADApAme'smAkaM cAturmAsikamavasthAnamabhUt / tatrAzvinamAse'sya granthasya saMzodhanaM samyagavahitacittena samArakhadhama / tathApi mama prathamAntevAsino vayovRddhasya munirAjazrI devabhadravijayasya zArIrikAsvAsthyAdinA saMzodhanakArya vilambitam / devatulyA munirAjazrI devabhadravijayAH vikramasaMvat 2041 tame varSe kArtikazadvitIyAyAM (tA. 6-11-83 ravivAsare) divaM gatA iti mama atyantaM khinnacittatvAt punarapi bhUyAn vilambo'smina saMzodhanakAyeM saMjAtaH / tataH paraM mahatA parizrameNa khambhAtanagarasthau KI, K AdazauM samprApya adhyAvapi hastalikhitAdarzAna samyagupayujya pAThabhedAdibhiH paJcabhiH pariziSTaizca pariSkRtya vidaSAM karakamale grantho'yamupanidhIyate bhagavataH zrI zaGkezvarapArzvanAthasya pitRcaraNAnAM gurudevAnAM ca prasAdAt / 1 dRzyatAM pR0 79 tti02|| 2 AcArya zrI haribhadrasUriviracitaTIkAyAM kutrApi mUlagranthakarturnAmollekhAdyadarzanAt 'haribhadrasUraya eva mUlasya TIkAyAzca viracayitAraH syuH' ityapi kecit sambhAvayanti / etacca gurjarabhASAtmikAyAM prastAvanAyAM prpnycitmsmaabhiH| jijJAsubhistatra vilokanIyam / / Page #35 -------------------------------------------------------------------------- ________________ pariziSTAni atra paJca pariziSTAni yojitAni / prathame pariziSTe pipaThiSUNAM saukaryAya mUlamAtraM paJcasUtraka mudritam / dvitIye pariziSTe paJcasUtrakAntargatA viziSTAH zabdA akArAdikrameNa saM nevezitAH saMzodhakAnAM saMzodhane sAralyAya / tRtIye pariziSTe paJcasUtrakaTIkAntargatA viziSTAH zabdAH sannivezitA akArAdikrameNa / paJcasUtrake prAkRtabhASAyAM vidyamAnAH prAyaH sarva eva zabdASTIkAyAM saMskRtabhASAyAM punarapi nirdiSTA haribhadrasUribhiH, ato dvitIyapariziSTe prAkRtabhASAyAM nirdiSTatvAt tAdRzAH zabdAstRtIyapariziSTe na gRhItAH, apare eva prAyo gRhiitaaH| AcAryazrIharibhadrasUribhiH paJcasUtrakaTIkAyAM tatra tatra prasaGge anekebhyo jainagranthebhyaH, azvaghoSaviracitabuddhacaritasaundaranandAdigranthAntarebhyazca neke pAThA uddhRtAH, tAdRzAnAM paJcasUtrakaTIkAyAbhuGktAnAM zlokAdInAmakArAdikrameNa caturthe pariziSTe sannivezo vihitaH, yeSAM ca mUlasthAnAni upalabdhAni teSAM tAnyapi [ ] etAdRze caturasrakoSTha ke tatra nirdiSTAni / granthamudraNasamaye yAni mUlasthAnAni na labdhAni, kintu pazcAllabdhAni tAnyapi nirdiSTAnyatra / paJcame pariziSTe viziSTAni katipayAni TippaNAni vartante / yadyapi asmin granthe prAyaH pratipatraM pAThabheda-tulA-spaSTIkaraNAdyarthAni prabhUtAni TippaNAni tatra tatra adhastanabhAge santyeva tathApi yAni mahAnti TippaNAni yAni ca granthamudraNAnantaraM sphuritAni tAni paJcame pariziSTe nivezitAni / kiJca, granyamudraNAnantaraM yat pAThasaMzodhanAdikamasmAkaM manasi sphuritaM tadapi atra paJcame pariziSTe nirdiSTam / kRte'pi mahati prayatne'smAkamanavadhAnAdinA ye'zuddhAH pAThA mudritAstacchuddhayartha granthAnte zuddhipatrakamapyupanyastam / zuddhipatrakamupayujyaiva grantho'yamadhyetavya iti vidvAMso'bhyarthyante / idaM tvavadheyam-sarveSvapi hastalikhitAdarzaSu kecit pAThA azuddhA iti yatrAsmAn pratibhAtaM tatra yAdRzaH zuddhapAThastatsthAne'pekSyate tAdRzaH pAThaH ( ) etAdRze vartulAkAre koSThake nivezitaH / yatra tu pUrvAparasandarbhAnusAreNa kiJcadapUrNamiva bhAti tatrAsmAbhiH pUritaH pAThaH [ ] etAho caturasra ko uke niveshitH| kRtajJatAprakaTanaM dhanyavAdavitaraNaM ca saTIko'yaM grantho vikramasaMvat 1970 tame varSe pUjyapravartakamunirAjazrIkAntivijayajImahArAjAnAM ziSyaiH paramaiH zrutopAsakaiH pUjyamunirAjazrIcaturavijayajImahArAjaiH saMzodhya sampAdya ca bhAvanagarasthazrIjainAtmAnandasabhAtaH prathamaM prakAzitaH, tameva cAdyAvadhi sarve'pi paThanti upajIvanti vA / ato'sya granthasya sampAdakAMstAn munivarAn pUjyabhAvenAdau smarAmi / asya granthasya saMzodhane upayuktA hastalikhitA AdarzAH pattananagare zrI hemacandrAcAryajainajJAnamandiravyavasthApakAnAM 'DaoN0 sevaMtilAla mohanalAla' mahodayAnAM 'saMghavIpADA'granthabhANDAgArasya bhUtapUrvavyavasthApakAnAM sva. paTavA-sevaMtilAla choTAlAla' mahodayAnAM suputrANAM narendrakumArAdInAM ca saujanyAllabdhAH / zreSThivaryasya zrI 'bhogIlAla-laheracaMda' mahodayasya suputrAH sva. mahezabhAI mahAzayA asmin kArye mukhyatayA me prerakAH, adhunA 'pratApabhAI' mahodayA api protsAhayanti mAM punaH punaH / paM. candrakAntamahodayena S. H. K1 pratisthAH pAThabhedAH saMgRhItAH mudraNopayoginI pratikRtizca paJcasUtrakasya saTIkasya likhitA / Page #36 -------------------------------------------------------------------------- ________________ 20 khambhAtanagarAt zrIzAntinAthatAlapatrIyagranthabhANDAgArAt paJcasUtrakasya pratibimba Micro-Film bhANDAgAravyavasthApakAnAmaudAryAt saujanyAca mahatA parizrameNa AdariyANAyAmAbhijanena jitendrakumAra-maNilAlasaMghavImahodayena majeThInivAsinA kumArapAlena cAnItam / / asyaiva bhogIlAlalaheracanda-bhAratIyasaMskRtisaMsthAnasya bhUtapUrveNa adhyakSeNa ( Director ) 'kulakarNI ityupADhena mahAdevatanujanuSA zrImatA vAmanAbhidhena vidvanmahodayena (vA0 ma0 kulakarNI Prof. V. M. Kulkarani ) atraiva vistareNa likhitAyAmAgalabhASAmayyAM vaiduSyapUrNAyAM prastAvanAyAm (Introduction) paJcasUtrakasambaddhA bahavo viSayA vistareNa crcitaaH| jijJAsubhiH sApyavazyaM vilokanIyA / evaM ca AGglabhASAvettaNAM paJcasUtrakasvarUpAdijijJAsUnAM viduSAM kRte mahat sAhAyakaM zrIkulakarNImahodayairvihitam / yadA ca tairadhyakSapadamalakRtaM tadApi mahatotsAhena asya saMzodhane mudraNe ca mahadAnukUlyamanuSThitam / adhunApi teSAmatra bhUyAn svarasaH / __paM0 zrIpradyumnavijayagaNivaraiH prAcInazAstrasaMzodhanasya AvazyakatAmupayogitAM cAdhikRtya mahattvapUrNa eko lekho likhito'sti / atraiva mudritaH so'pi lekho jijJAsubhiravazyaM vilokanIyaH / - mama vayovRddhAyAH paramopakAriNyAH paramavatsalAyAzca mAtuH sAdhvIzrImanoharazriyaH ziSyAyAH sAdhvIzrIsaryaprabhAzriyaH ziSyayA sAdhvIzrIjinendraprabhAzriyA dvitIya-tRtIya-caturtha-pariziSTAni nirmitAni / mama paramavinItena antevAsinA munizrI dharmacandravijayena saJcitAkSarapatra prapha paThanAdikaM sarvamapi vividha kArya bhaktipUrNana cetasA sadA vihitam / / evaM vividhaiH prakArairasya granthasya saMzodhane sampAdane prakAzane ca sAhAyakavidhAyibhyaH sarvebhyaH sahasrazo panyavAdAn vitarAmi / evaM paramakRpAlUnAM paramezvarANAM devAdhidevazrIzaddhezvarapArzvanAthaprabhUNAM paramopakAriNAM pUjyapAdAnAM pitacaraNAnAM sadagurudevAnAM munirAjazrIbhuvanavijayajImahArAjAnAM ca kRpayA sAhAyyAccaiva kAryamidaM sampanna miti teSAM caraNeSu anantazaH praNipAtaM vidhAya, pitRcaraNAnAM pUjyapAdagurudevazrIbhuvanavijayajImahArAjAnAM, vayovRddhAyAH paramapUjyAyA mAtuH sAdhvIzrImanoharazriyaH, mama prathamaziSyasya vayovRddhasya manirAjazrIdevabhadravijayasya ca zreyase zrIharibhadrasUrigranthamAlAyA idaM prathama puSpam , iha veDayAme zrImahAvIrajinaprasAde virAjamAnasya bhagavataH zrImahAvIra-vardhamAnasvAminaH karakamale'dya bhaktibharanirbhareNa cetasA nidhAya bhAvataH prabhumarcayitvA paramamAnandamanubhavAmi / vikramasaMvat 2041 phAlgunazulatRtIyA (tA. 22-2-1985) veDa (tAlukA-samI) (jillA-mahesANA) (uttara gujarAta) -ityAvedayati pUjyapAdAcAryamahArAjazrImadvijayasiddhisUrIzvarapaTTAlaGkArapUjyapAdAcAryamahArAjazrImadvijayameghasUrIzvaraziSyapUjyapAdagurudevamunirAjazrIbhuvanavijayAntevAsI muni jambAvajayaH Page #37 -------------------------------------------------------------------------- ________________ saMzodhanane Adarza : prastuta prakAzana (le. pU. paM. zrI pradyumna vijyajI gaNivara) "mAre to suSamAthI duSamA avasara puNyanidhAna re' A pracalita paMktinuM mULa to suSamAto duHSamAyAM kRpA phalavatI tava / meruto marubhUmau hi glAdhyA kalpataroH sthiti : // e kalikAla sarvajJa zrI hemacandrasUrijImahArAjanI amara vANuM che. pharIthI eja zabdAnuM punaruccAraNa karavAnuM mana thaI Ave tevo vartamAnakALa pravarte che (apekSAeane vizeSa karIne jJAne pAsanAnA sAdhanonA pariprekSyamAM). - A yugane sAdhane yuga kahIe te temAM kazuM anucita nathI lAgatuM. hara koI kSetre zuM sAdhanonI bharamAra khaDakAI gaI che. vaijJAnika zodhanA yugamAM yAMtrika sAdhanonI u5nIpaja rUpe tamAma bAbata upagamAM levAya tevo ti1 navA sAdhane Aje jovA-sAMbhaLavA maLe che. juone A sAdhananI kevI balIhArI che. mULa prata hoya TheTha jesalameramAM keTale dUra, chatAM ApaNe ATale dUra te pratanA te akSare molika (Original) pratanI jema ahIM' rahyA vAMcI zakIe chIe. e mULa graMthenA saMrakSaNa saMvardhana mATe paNa ghaNuM karI zakIe chIe. bIjI rIte thatapAsanI dRSTie vicAratAM evuM paNa lAge che zrI saMghanuM puNya paNa jAgatuM che ke zrI zIlAMkalsa rijI mahArAje vikramanA dazamA saikAmAM jyAre zrI AcArAMga sUtra upara TIkA racI tyAre temanI sAme jUrNisaMmata pAThavALI sutra prata hatI nahIM. e cUrNikAra saMmata pATha ApaNane maLyA. navAMgI TIkAkAra zrI abhayadevasUrIzvarajI mahArAje zrI bhagavatIsUtranI TIkA. vi. saMvata 1128 mAM racI tyAre temanI sAme bhagavatI mULanI je prati hatI tethI temane saMtoSa na hate. je satra maLyuM tenI ja artha saMgati teoe syAddavAda zailIthI karI ApI. anyathA teo je zrI bhagavatIsUtra upara TIkA lakhe che te varSanI najIkanA ja varSamAM vi. saM. 111 (ekaDAthI laI zUnya sudhI koI paNa eka aMka) lakhAelI tADa pothImAM ghaNA zuddha ane suMdara pATha maLe che. je pithI Aje ApaNI sAme che. A pithI athavA e kuLanI pothI je temane maLI hatI te temane jarUra kAMIka saMtoSa thAta. che le lagabhaga so varSa pUrva visaM. 1442 mAM thayelI vRttinA mAM je lagabhaga 35 jeTalA saMghe mATe nAsti lakhyuM che te paikInA 15 jeTalA mahatvanA graMthe ApaNane maLyA che ane temAMthI be-cArane bAda karatAM bIja sArI rIte saMpAdita thaIne prakAzita paNa thayA che. 2. "na ja TIdAraMvALI ghoLyA mujadhA !" mudrita patra 336-A Page #38 -------------------------------------------------------------------------- ________________ 1 dUra dUranA bhaMDArAnI bhALa meLavI zakIe chIe ane te badhI pratAnA zuddha saMzodhana karIne zuddha sUtrapATha ApI zakIe tema chIe. sutra zabda zuddha hoya te ja azuddha pAmI zakAya ane ubhaya zuddha hAya tA ja prarUpaNA-AcarA zuddha thaI zake ane tenAthI kanijaeNrA ane ate niHzreyasa pada prApti sugama bane. A sUtra-zabdane zuddha karanAramAM ghaNI badhI sajjatA joIe, lipijJAna, bhASAprabhutva, para parAparicaya, ane viSayanuM talasparzI jJAna hevu' joIe. ane A badhA pachI paNu dI kALanA mahAvarA joIe. tA ja vizvasta saMzAdhana thaI zake, anyathA saMzodhananA nAme paNa visaMgatie ja ubhI thAya. kAI paNa graMthanuM sapAdana/sazAdhana hAtha dharavAmAM Ave tyAre tenI prAcInamAM prAcIna ane zuddha prata meLavavAnA AgraDa rAkhavA joIe, ane e sAdhanA, je saMdarbhe hAya tenI pUrvAparasa bahu artha saMgati karavA mATe jarUrI che. ApaNane vAMcatAM-vicAratAM samyag akhAdha na thAya tA zuddha pATha meLavavA yatna karavA ane ema chatAM apekSita ane susa`gata ane anukULa pATha na maLe tyAM kauMsamAM prAcinha mUkavAnI ApaNI naitika pharaja che. jethI bIjA vAcaka paNa tyAM vicAre ane saMgata pATha mATe prayAsa kare. anyathA je pADa maLe tenI cikitsA na kare ane jema heya tema mUkI de te! azuddha zabdanA kAraNe azuddha aCparaMparA cAlu thAya. eka be udAharaNa joIe, caivAvijJayavayaM mAM dazamI gAthA che. Aja sudhI chapAyelA payannAsagrahamAM A yA traNathI vadhAre vAra chapAyA che. arthAM paNu ApavAmAM AvyA che. temAM gAthAnA pATha A pramANe che. vijjA va hor3a baliyA gahiyA guriseNa bhAgadhijjeNa / sukulakulabAliyA viva asarisapurisa para pattA ||10|| have A gAthAnI AgaLanI navamI gAthA ane AnA pachInI agyAramI gAthA bannemAM duvi`tItatA dUra karavAneA upadeza ApyA che. enI vacce A gAthA che. eTaluM ja nahI. Aja gAthAnA pUrvAdha ane uttarAnI paNa saMgati thatI nathI ane asaMgata pATha zu` UI zake tene vicAra na karIe ane je pATha che etA artha karIe to e artha paNa granthakAranA Azayane anurUpa ke anukULa na thAya. have joIe tenA aM. vi. saM. 2038 mA~ prakAzita artha sAthenI copaDImAM A pramANe artha ApyA che. " vinayAdi guNAthI yukta punyazALI puruSa vaDe grahaNa karAyelI vidyA paNu baLavatI [prabhAvaka] ane che, jema uttama kuLamAM janmelI bAlA-putrI asAdhAraNa puruSane pati rUpe pAmI mahAna bane che. [dA. -. mayaNA ane zrIpALa] ||10nA rR. 9 have navamI-agyAramI gAthAnA ane anurUpa arthanI sa`gati mATe jyAre zuddha pAThanI ve SaNA karI tyAre A payantAnI meLavelI kula nava pratamAMthI mAtra eka tADapatrIya prate ja A gAthAne zuddha pATha ApyA ane te pAThathI zuddha-prastutaprakaraNusa'gata-artha maLyA. Page #39 -------------------------------------------------------------------------- ________________ 3 e zuddha pATha ane teno artha joIe te pahelAM A ja gAthA saM narTa mAM mudrita pR. 127 upara 1616 mI gAthAmAM sAmAnya pheraphAra sAthe Ave che. tyAM paNa azuddha ja pADa cAlu rahyo che. e gAthA A pramANe che : dira vijjA vi hoi baliyA gahiyA puriseNa viNayava teNa / sukulapasUyA kulabAliyavva pavara paI pattA // 1616 / / A gAthA anya graMthanI che ane ahIM prastuta viSayanI puSTi mATe udadhRta karI che. have e prAcIna pothIne pADa joIe. vijjA vi hoi viliyA gahiyA puriseNa'bhAgadhijjeNa / sukulakulabAliyA viva asarisapurisaM paI pattA / / ahI pahelA vattA mAM 'virA ' pATha che te agatyanuM che. enA anusAra parisena pada pachI avaDhaDa cinha mUkavuM jarUrI jaNAya che, eTale A pATha mujaba artha A pramANe thAya. vidyA paNa apUNyazALI puruSa vaDe grahaNa karAyelI hatI lajijata thAya che. (visTivA = zrIDitA = grI = 4sjhA). je rIte (upamA Ape che) sukulamAM janmelI bALA asadaza = asamAna (hInAcAra-hIna guvAna) puruSane pati tarIke pAmIne lajijata bane che tema." ( vicivA nA rathAne vaTiyA pADa ghaNu kALathI pracalita thaI gayo lAge che.) evuM eka bIja udAharaNa che: timasivArUM mAM 15 mA adhyayanamAM 24 mI gAthA A pramANe che. patthareNAhao kIvo pattharamabhidhAvati / migArI U sara pappa saruppatti vimagai // 24 // A ja gAthA zrI dharmadAsagaNiviracita 3aganA mAM 231 mI gAthA che. A gAthAnA trIjA caraNamAM je nijArI saruM gva pATha che tyAM jha akSara ne jarmanInA prasiddha vidvAne taraM nI sAthe muko ane artha karavAmAM evI te kilaSTa ka9panA karI che ke te vAMcIne ApaNane hasavuM ja Ave. emaNe evo artha karyo ke "siha Ukhara bhUmine pAmIne sarovaranI utpattine zodhe che " ane 3vasamarTA mAM e akSarane nitArI padanI sAthe mukI devAmAM Avyo che ane chAyAmAM paMcamI vibhaktine prayoga darzAvyo che. jayAre vAstavikamAM 5 e to saMskRta tu nA sthAne che prAkatamAM hanuM dIdhuM karavAnuM svAbhAvika che. AvAM te ghaNuM udAharaNa TAMkI zakAya, paNa kahevAno Azaya eTalo ja che ke prAcIna zAstra graMthanA zuddha arthasaMgata pADavALA saMpAdana-saMzodhana mudraNamAM keTalI badhI sajajatA apekSita che. saMzodhananuM kSetra e kezavihIna vipravanitAnuM kSetra nathI. Page #40 -------------------------------------------------------------------------- ________________ 24 zrI saMdhanA sadabhAgye vartamAnamAM paNa mRtapAsanAnA kSetre kArya karanAra zramaNa vargamAMthI paNa keTalIka vyaktio che. pUjyapAda sAgarajI mahArAja, pUjya pravartaka zrI kAMtivijayajI ma. munirAja zrI caturavijayajI ma. munirAja zrI puNyavijayajI ma. vagere. zAstra saMzodhakonI AgalI haroLamAM jeonuM nAma zobhe tevA svanAmadhanya pUjaya munirAja zrI bhuvanavijayA tevAsI viThamUrdhanya, anekabhASApravINa, darzanAdizAstranipuNumati muniratna zrI jabUvijyajI mahArAje je jahematathI zrI AcArAMga sUtra Adi Agama graMthonuM, zAstrIya saMzAdhana pUrvakanuM, je Adarza saMpAdana karyuM che te joIne bhArata bharanA ane darIyApAranA dezonA vidvAnonA mastaka DolyAM che ane temanI satya saMzodhana niSThAne namyAM che. prastuta ciratanAcArya viracita vaMtura graMthanuM paNa teoe ja bhAre mahenata ane khaMtathI cIvaTa ane cokasAIthI aneka prAcIna-prAcInatama prata meLavIne saMzodhana ane saMpAdana karyuM che. A pAMca sUtra paikInuM prathama sUtra to chellAM keTalAMka dAyakAothI prAyaH pratyeka ArAdhaka-sAdhaka AtamAne haiye ane kaMThe ramatuM banyuM che tyAre tenI zuddha vAcanA meLavavI ApaNA mATe nitAnta Avazyaka bane che. zramaNa pradhAna catuvidha zrI saMdhanA puNyodaye zrI paMcasUtra mULa ane TIkAnI atyaMta zuddha pro maLI che ane adyAvadhi je keTalAMka sthaLoe pAThanI azuddhinA kAraNe samyagU arthabodha thavAmAM bAdhakatA hatI tyAM have A saMzodhita vAcanAnA kAraNe e sthaLAmAM arthabodha sugamatAthI thaze. udAharaNa joIe cothA pratrakathAvarivAranA sUtra vRttimAM (A prakAzananuM 5, 6ra paMkti 14 mAM) eka pATha che : mULane pATha : asivAyo | TI. mA~STimuvavA, nyUnatAmAna saM+rAmavAnuM ! ahI vRttimAM je nyUnatA pada che tyAM avAvadhi prakAzita TIkAmAM sUkavatA pATha che. have jUnatA pada dvArA je arthanI apekSA che tenI pUrti zUnyatA pada dvArA zI rIte thAya? ane je subuddha vAyaka che tene te AvA sthaLe mUMjhavaNa thAya ja. ane zuddha pATha maLatAMveta sAco artha maLI jAya che. mULamAM prathama sUtramAM tALAM e pATha pracalita hatA tyAM zuddha pATha giAMtaranTTI maje, keTalo suMdara A pATha che. A te sAmAdika pradarzana mAtra che. eja rIte pR. 64 paMkti 61 mAM mahorama paravArthasaTdhanAtu, have ahIM gharagharArthasAdhanAta nA sthaLe paraMparArthaarSanA e rIte mAtra anusvAranI ja azuddhithI keTalo badho arthabheda thaI jAya? kayAM pUrapArtha ane kayAM vaparArtha. vaLI A prakAzanamAM je pATha zuddha mAnIne mULa vAcanAmAM svIkAryo che te pAThanI zuddhatAnA paSaka anyAnya graMthanA saMdarbho paNa ApyA che. udA. pR. 2 nI bIjI TIpaNI TI mAM kAryaputra 1. juo ucca prakAzanA paMthe AvRtti bIjI 5 4ra1 (prakA. varSa 2022) "zUnyatA ' zuM ! e cokkasa samajAtuM nathI." Page #41 -------------------------------------------------------------------------- ________________ vara/varta zabda che. pracalita zabda apAI che. have ahIM je kArya pATha rAkhyo tenI puSTi mATe zrAvaka prazaTi ne pATha Ape che. ane arthanI dRSTie paNa apa + ardha karatAM upa + ardha vadhAre saMgata jaNAya che. tatvArthabhASyamAM paNa 3jA pATha che ane e pATha pAMcamA pariziSTamAM (pR. 198) vistRta TIkA sAthe Apelo che. p. 62 mAM Ti. 3 mAM vaivADhi ne aNusoo saMsAro paDisoo tassa NippheNa // A pAThamAM hiro talsa vattA e ja pATha pracalita che. chatAM paNa pADa mULamAM maLelo rAkhIne pAThAntara tarIke sattAro, nivedo, nighA evA pAka nedhyA che. saMpAdaka mahAzayazrIe zuddha pAThanI gaSaNa mATe bhAre jahemata lIdhI che. saMzodhana kSetranA sarva prathama nAgUDha triANAte krizcit e niyamanuM akSarazaH pAlana thayeluM jovA maLe che. have ApaNe zastrasaMzodhana e zuM cIja che, tenI zI jarUrata che, e aMge thoDuM vicArIe : jaina zramaNa paraMparAnI jIvAdorI eTale ja zAstro-Agama graMtha, mArgane AdhAra A Agama graMtha che. A Agamane zruta kahevAya che Agabo zrutithI-karNopakarNa-ziSya paraMparAmAM utaratAMsacavAtAM-jIvatAM. paNa pachI kALa prabhAve jIvonI dhAraNa-avadhAraNu zaktinI kramazaH kSINatA, boddhika hAsa thavAthI e graMthane-kamane, aneka vimAsaNa hovA chatAM-mArganuM astitva TakAvI rAkhavA mATe lakhavAnuM munAsIba manAyuM. zarUmAM tADapatra para, pachI kAgaLa upara lekhana zaru thayuM cAlyuM, vikasyuM. anekanA hAthe lakhAyuM. viddhAne e paNa lakhyuM ane abhaNee paNa lakhyuM. abhaNa karatAM vidvAnonA hAthe lakhAyelI pratamAM pAThAMtare vadhAre thavA lAgyAM. zrI saMdhanA kAje-vizALa saMgraha rUpe aneka bhaMDAre lakhAyA-lahIyAnI paraMparA sarjAI. A lahIAomAM paNa caumaMgI paDe che. 1. bhASA-viSayanuM jJAna ane akSara suMdara 2. bhASAviSayanuM jJAna ane akSara asuMdara 3. bhASA-viSayanuM ajJAna ane akSara suMdara 4. bhASA-viSayanuM ajJAna ane akSara asuMdara lakhanAra, viSayane pUrNa ajJAta heya ane yathA-sthita lakhe to te sAruM ja, paNa te gharanuM DahApaNa DaheLe ane kAMIka umere kAMIka ghaTADe, asAvadhatAthI paMktio chUTI jAya che kayAreka kaMI evA paNa lahIyA hoya, je mULa pratamAM jyAM zAhInA DabakAM hoya tyAM pote evA ja AkAranAM DabakAM pADe. mULa pratamAM kaI akSara breTa lakhAI javAthI cekI nAMkhyo hoya te kopI karanAra lahIye paNa te akSara evI rIte lakhIne pachI kADhI nAMkhe. AvuM badhuM A kSetramAM kAma karanArane jovA, jANavA khUba maLe. ghaNA bhaMDAro muslimakALamAM nAza pAmyA. ghaNA bhaMDAro vahIvaTadAranI upekSAthI, bedarakArIthI raphedaphe thaI gayA. Page #42 -------------------------------------------------------------------------- ________________ ' pUjyapAda upAdhyAyajI mahArAja te najIkamAM ja thaI gayA gaNAya ne ! te chatAM teozrIna graMtha paNa pUrA-pUNa maLatA nathI. eka paNa graMtha navo maLe to kevo re mAMcapUrNa AnaMda thaI jAya. ' hAM, to AvI sthitimAM keIe paNa na graMtha prakAzita karavo hoya te zuM karavuM joIe e praznanA uttaramAM kAMIka AvuM vicArI zakAya. sAmAnya rIte tame kaI mudrita graMtha vAMce che. koI paMktie tame aTakyA. artha saMgati thatI nathI. tamane ema lAge che ke A pAThathI ahIM artha bodha samyagU nathI thato. aMhIM mULa prakaraNane baMdha bese te pATha have joIe evI zraddhAthI tyAM mULa ha. li. pratanI khoja karavAmAM Ave te avazya susaMgata pATha maLe che ane e maLatA Aju bAjunuM badhuM barAbara baMdha besatuM thaI jAya. kAraNe ke upara joyuM tema laDIyA vagere dvArA ane agAunA saMpAdakanI ane anavadhAnatAthI lipIdoSanA kAraNe thayelI kSatinA kAraNe azuddha pAi pracalita theI gayo hoya che, te doSane dUra karavA je karavuM paDe che tenuM nAma saMzodhana. A Avazyaka evuM saMzodhana kevI rIte karavuM joIe e ghaNe agatyane muddo che. . zAstra zuddha karIe chIe tevA khyAlamAM-te kAryamAM apekSita kSamatAnA abhAve-zAstranA abhAve zAstranA pAThane zuddha karavAnI vAta to dUra rahI, pratyuta je zuddhapATha hoya te azuddha thaI javAnAM udAharaNa e chaI nathI, teya zAstrasaMzodhakanI sajajatA, kSamatA ane adhikAra e ghaNuM maTI javAbadArI che. je te mANasa e kAma na karI zake. jene tene A kAma na saMpAya. ane jeNe teNe A kAma karavuM na joIe. "ame saMzodhana karIe chIe evI vAta karI gaurava levuM te kAma saheluM che, 55 vAstavamAM te kAma karavA nI kSamatA saMpAdana karavI te ghaNuM kaparUM che. - AvA kAma mATe bahoLo zAstrathAsaMga. je viSayane graMtha heya te viSayane avikala bedha. vyAkaraNa chaMda, kAvya, alaMkAra graMthonuM avagAhana, je viSayane graMtha hAtha para hoya te viSayanA pUrvApara prAcIna arvAcIna pravAhano samyapha paricaya, ane khAsa karIne pratamAM je akSara lakhyo heya tenI pUrNa prAmANika vaphAdArI, bhavamIrutA, zAstrakAra maharSi pratye apAra bahumAna vagere nitAnta Avazyaka gaNAya che. pachI Ave saMpAdanapaddhatinI vAta. . je graMthanuM saMzodhana-saMpAdana karavuM hoya te graMthanI bane teTalI prAcIna-prAcInatara pothItADapatranI maLatI hoya to tene prathama pasaMdagI, te uparAMta pachInA kALanI paNa eka be prata meLavavA prayatna karavo joIe. prathamadarza maLe te vadhu sAruM. dA. ta. graMthanI racanA bAramA saikAmAM thaI hoya te kartAnA kALanI najIkamAM najIkanI prata meLavavI ane pachI bIjI prata paNa alaga sekAmAM lakhAyelI prAcIna pratithI bhinana kuLanI hoya te te paNa rAkhavI joIe. pote ja pratane pasaMda karI mULa prata tarIke svIkArI tenA pATha karatAM judA pATha (arthamAM kayAM phuTatA-vizadatA hoya tevA pATha) je e pithI Ape to te anya kuLanI kahevAya. graMtha para TIkA hAya-cUrNi hoya te tenI paNa pothI bhegI karavI, tenAthI TIkAkAra saMmata cUrNikAra-saMmata pATha ane tenAthI bhinna pAThavALI parathI sAthe rAkhavI joIe, A badhAmAM je zuddha-ekadama zuddha heya te pithInI kopI karavI joIe, Page #43 -------------------------------------------------------------------------- ________________ rahe. pachI anyAnya pratanA pAThe beMdhavA joIe. pAThAMtaro noMdhavAmAM paNa je pATha prathama najare azuddha ja jaNAya te na noMdhavA joIe. evA pAThabheda levAne I artha nathI. paNa kAMI artha daSTie bheda heya varNa-paryAyarUpa padano bheda heya te te pATha nedha joIe. A pramANe pAThabheda levAI jAya te pachI mahattvanuM kArya Ave che pATha nirNayanuM. A kAma bahu sajajatA mAMge che. je pATha upara levAne che ke nIce levo te viveka jarUrI che. kayAreka evuM paNa bane ke TIkAkArasaMmata na hoya te ja pATha, khUba upayogI hoya to TippaNImAM spaSTatA karavA pUrvaka upara levo joIe. jyAM je pAThanI sAthe pATha maLato na hoya ane jarUrI hoya te corasa koMsamAM te makA zakAya che, paNa mULamAM te sAmela na karI zakAya. TipaNe paNa saMpAdananuM eka suMdara aMga che. mULa pADanA samarthaka ane tulanAtmaka TipaNethI graMthanuM gaurava vadhe che. sAthe graMthanI garimApaNa vadhe che. A TipaNe mATe bahALuM jJAna jarUrI che. aneka zAstronuM avalokana karyuM hoya te A thaI zake. pachI pariziSTa taiyAra karavAnuM kArya. je TipaNe ApyA te viSaya vistArathI anya graMthamAM vAcanabhede maLato hoya to te A saMdarbha pariziSTamAM ApI zakAya. maLa gAthAno akArAdi krama, udadhRta gAthAno sthaLa nirdeza ane akArAdi krama, vizeSanAma. graMtha ane graMthakAranAM nAma, A rIte pariziSTa hoya che. pachI prastAvanA paNuM mahatvanuM aMga che. A rIta eka graMtha saMzodhita-saMpAdita thAya che. pUjyapAda muniratnazrI aMbU vijayajI mahArAjanI AvI ja Adarza saMzodhana paddhati che. e rIte saMzodhita thayelA graMthanA paThanathI bahu vyApaka zAstra bodha thAya che. mahAvIravidyAlaya dvArA prakAzita zrI AcArAMga satra tenuM udAharaNa che. pUjyapAda munirAjazrI puNyavijayajI mahArAje bRhata ka95 (cha bhAga)nuM je saMpAdana karyuM che te paNa Adarza che. A paMcasvanuM prakAzana paNa e ja haroLanuM che ArAdhanAbhilASI, vidvAne ane saMzodhana premIo jarUra A prakAzanathI antastoSa anubhavaze mArI jema. AvA A kALamAM viralakeTanA zramaNa diggaja vidrAne saMpAdita karelA graMthanA prAstAvikane lakhavAnI mArI gyatA nathI paNa teo pratyenA sanehane vaza thaI teonI vAta nakArI na zako ane vidaM vATIjhAvatrito jADhaH pitroH puro gaNapati nirvivArA: nI jema vidvAna pAse A vArI karI che. koIne A anadhikAra ceSTA paNa lAge to viThAne kSamA kare. ane aMte A graMthanA adhyayana-adhyApanathI ApaNe sau zuddha jJAna-darzana-cAritrane pAma svAdhIne sukhanA bhAgI banIe eja zubhAbhilASA. sAbaramatI, rAmanagara -pUjyapAda AcArya mahArAjazrI jaina upAzraya, amadAvAda-pa vijaya hemacaMdrasUrIzvarajI mahArAjane rItravadi ekama : caraNasevaka tA. 6-4-1985. - 5, pradyumnavijayagaNi. Page #44 -------------------------------------------------------------------------- ________________ " " sampAdanopayuktagranthasUciH saGketavivaraNaM ca granthanAma prakAzakAdi anuyogadvArasUtram aSTakaprakaraNaM haribhadrasUriviracitam zrImahAvIrajainavidyAlaya, muMbaI AcArAgasUtram motIlAla banArasIdAsa, dilhI AcArAGgasatrasya zIlAcAryaviracitA vattiH AvazyakasUtram Agamodayasamiti AvazyakaniyuktiH AvazyakamUlabhASyam AvazyakasUtrasya haribhadrasUriviracitA vRttiH upadezapadam muktikamalajainamohanamAlA, vaDodarA upadezapaTTIkA municandrasUriviracitA oghaniyuktiH AgamodayasamitiH taTIkA droNAcAryaviracitA tattvArtha sUtram devacanda-lAlabhAI-pustakoddhAra-phaMDa, surata tatvArthabhASyam tattvArthasUtrasya siddhasenagaNiviracitA vRttiH triSaSTizalAkApuruSacaritam jainadharmaprasAraka sabhA, bhAvanagara dazavaikAlikasUtram AgamodayasamitiH dazavakAlikasUtrasya haribhadrasUriviracitA TIkA dharmabinduH Agamodayasamiti dharmabinduTIkA municandrasUriviracitA dharmaparIkSAsvopajJavRttiH yazovijayavAcakaviracitA jainagranthaprakAzakasabhA, amadAvAda dharmasaMgrahaNiH devacaMda lAlabhAI, surata dharmasaMgrahaNiTIkA malayagirisUriviracitA dhAtupArAyaNaM hemacandrasUriviracitam gIradharanagara jainasaMgha, amadAvAda nizIthabhASyam sanmati jJAnapITha, AgarA nizIthacUNiH paJcavastukam [ haribhadrasUriviracitam ] devacaMda lAlabhAI, surata pazcavastukaTIkA svopajJA paJcAzakam paJcAzakavRttiH abhayadevasUriviracitA pAtaJjalayogadarzanam pramANavArtikaM bauddhAcAryadharmakIrtiviracitam bauddhabhAratI pramANavArtikaTIkA manorathanandiviracitA " Page #45 -------------------------------------------------------------------------- ________________ motIlAla banArasIdAsa, dilhI nainasAhityasaMzodhaka, khaNDa 1, punA jainaAtmAnaMdasabhA, bhAvanagara prazamaratiH umAsvAtivAcakaviracitA puddhacaritam azvaghoSaviracitam bRhaTippanikA bRhatsaMgrahaNI jinabhadragaNikSamAzramaNaviracitA bahatsaMgrahaNITIkA malayagirisUriviracitA bhagavatIsUtram bhagavatIsUtraTIkA abhayadevasUriviracitA bhagavadgItA yogadRSTisamuccayaH hAribhadrayogabhAratyantargataH] ___ yogadRSTisamuccayaTIkA svopajJA AgamodayasamitiH divyadarzanaTrasTa, muMbaI yogabinduH jainasAhityavikAsamaMDala, muMbaI divyadarzanakAryAlaya hasavijaya jaina lAyabrerI, vaDodarA . divyadarzanaTrasTa jaina AtmAnandasabhA, bhAvanagara jainajJAnaprasArakamaMDala, muMbaI yogabinduTIkA yogazatakam yogazatakaTIkA svopajJA yogazAstram yogazAstraTIkA svopajJA lalitavistarA lalitavistarApaJjikA municandrasUriviracitA lokatattvanirNayaH haribhadrasUriviracitaH vizeSAvazyakabhASyaM jinabhadragaNikSamAzramaNaviracitam vItarAgastotram zrAvakaprAptiH zrAvakaprakSaptiTIkA haribhadrasUriviracitA zvetAzvataropaniSat SoDazakaprakaraNam AcAryaharibhadrasUriviracitam sanmatitarkaH siddhasena divAkarapraNItaH sanmativRttiH abhayadevasUriviracitA , darzanasUriviracitA siddhahemabRhadvRttiH / siddhAntakaumudI pANinIyavyAkaraNaTIkA suzrutasaMhitA saundaranandaM bauddhAcAryAzvaghoSaviracitaM kAvyam sthAnAGgasUtram sthAnAvRttiH abhayadevasUriviracitA sthAdvAdamaJjarI nirNayasAgara presa, muMbaI gujarAta vidyApITha, ahamadAbAda madrAsa nirNayasAgara presa, muMbaI motIlAla banArasIdAsa, dilhI Bombay Sanskrit and Prakrit Series 83. 1933 A. D. pU-pRSTham / paM0-paktiH / Page #46 -------------------------------------------------------------------------- ________________ saTIkasya paJcasUtrakasya viSayAnukramaH ... pR0: 1-24 m s m w on wa in 8 8-12 13-18 16-18 .18-20 20-21 21-23 24 . prathama 'pApapratighAtaguNabIjAdhAnasUtram' TIkAkArakRtaM maGgalam , paJcAnAM sUtrANAM nAmAni, tatkrame ca prayojanam-TIkAyAm ] [ saTIkasya paJcasUtrakasya saMzodhane upayuktAnAmaSTAnAM hastalikhitAdarzAnAM svarUpam-TippaNe] paramAtmAnaM namaskRtya saMsArasvarUpAkhyAnam [asyaiva vistareNa vyAkhyA-TIkAyAm ] saMsArAnmuktarupAyaH tathAbhavyatvavipAkasAdhanAni-catuHzaraNagamanaM duSkRtagardA sukRtAnumodanaM ca ahaMdAdInAM caturNA zaraNyAnAM svarUpasyopavarNanam duSkRtagarhAvarNanam [mRnmayaghaTasaMsthAnIya-suvarNaghaTasaMsthAnIyakarmavarNanam-TippaNe ] sukRtAnumodanAsvarUpam [vanacchetta-baladeva-mRgodAharaNaM vistareNa-TippaNe] sUtrapAThaphalam avasAnamaGgalaM namaskArAdi .... .. dvitIyaM 'sAdhudharmaparibhAvanAsUtram' dharmaguNAnAM svarUpaM bhAvayitvA zrAvakocitatapratipattiH zrAvakocitavratAni kathaM pAlanIyAni, kiM ca tatrAlocanIyam , kathaM ca vRttirvidheyA, kathaM ca cintanIyamityAdevistareNa varNanam tRtIyaM 'pravrajyAgrahaNavidhisUtram' aparopatApaM sAdhudharmo'GgIkAryaH, mAtApitRsantApazca mukhyaH paropatApa iti mAtApitRpratibodhanavidhiH apratibodhe mAtA-pitroH kiM kiM kartavyaM kathaM ca kartavyamityasya sodAharaNaM vistareNopadezaH ante prabhupUjAdikaM vidhAya vidhivat pravrajyAgrahaNopadezaH .. caturtha 'pravajyAparipAlanAsUtram' pratrajitena kIdRgguNena bhavitavyaM kathaM ca sUtramadhyetavyamityasya vistareNa varNanam , sarvathA anArAdhanAyAM na lAmo:ma vA. hAniH, sApAyasya mArga yAmino virAdhanApi pAramparyeNa mokSAGgam , nirapAyastu sUtroktakArI samyagetad- vijAnAti AzvAsa-prakAzadvIpodAharaNam 25-33 25-26 26-33 34-44 37-43 43-44 45-50 50-51 Page #47 -------------------------------------------------------------------------- ________________ 31 50-55 55-57 57-62 63-65 66-81 66-70 70-72 73-74 74-75 parISahopasargasadbhAve'pi prazamasukhAnubhavasya sodAharaNaM varNanam gurubahamAnapUrvakameva sarva dharmAnuSThAnaM kartavyam , anyathA sarvA dharmakriyA kulaTAnArI kriyAtulyA gurubahumAno mokSasyAvandhyaM kAraNam , zubhodayAd gurubahumAnAcca uttarottaraM vividhasukhaprAptiH IzAt samyagjJAnAt sukriyayA parinirvANaprAptiH paJcamaM 'pravajyAphalasUtram' siddhasvarUpam siddhasukhavarNanam , karmabandhasyAnAditvam sAMkhthAbhimatadidRkSAnirAsa: bauddhAbhimatanirAsaH siddhasukhasyottamatvamabhidhAya siddhasthAnAdivarNanam , sarvaivaiSA bhAgavatI AjJA apunarbandhakAdigamyA ityabhidhAnam apunarbandhakAdiliGgam , ' yogyebhya evAjJA deyA' ityapi niHzreyasaphalA karuNaiva TIkAkRtaH zubhabhAvanAH nAmAdi ca paJca pariziSTAni prathamaM pariziSTam-paJcasUtrakam [ mUlamAtram] dvitIyaM pariziSTam-paJcasUtrakAntargatA viziSTAH zabdAH tRtIyaM pariziSTam-paJcasUtrakaTIkAntargatA viziSTAH zabdAH caturtha pariziSTam-paJcasUtrakaTIkAyAmuddhatAH pAThAH patana pariziSTam-kapiyAmaMJciviziSTAni TippaNAni zuddhipatrakam 75-78 78-8. 80-81 83-113 83-92 93-102 103-106 106-107 108-113 Page #48 -------------------------------------------------------------------------- ________________ Page #49 -------------------------------------------------------------------------- ________________ Introduction (i) The Author of Pancasutraka and his Date It is very striking and noteworthy that the oldest palm-leaf MSS of the text as well as all the MSS of Acarya Haribhadra's commentary make no mention whatsoever of the author of this text. The two paper MSS (C and D) however refer to its authorship thus: "Kytan Cirantanacaryaih" (i.e., it is composed by ancient acaryas). The suggestion in some quarters that it is composed by an acarya with the name Cirantana does not deserve serious notice or attention. In his Introduction to the text Prof A. N. Upadhye observes: "It is not possible to talk of individual authorship with regard to works like Pancasitra. The basic contents of this book are as old as Jainism. They are a literary heirloom preserved in the memory of Jain monks".2 Professor K. V. Abhyankar cautiously remarks: "...the Pancasutra... is a small elegant treatise written by some old writer whose name has still remained unknown.-"3 Muniraj Shri Shilacandravijayaji is almost positive in believing that Acarya Haribhadra himself must be the author of Pancasutrakat. Munishri Jambuvijayaji finds this view interesting but for lack of evidence does not support it.5 "The language of the post-canonical Jain works is partly Prakrit--the so-called Jaina Maharastri-and partly Sanskrit". The language of the known Prakrit works of Haribhadra is Jaina Maharastri whereas the present work is written in Ardhamagadhi prose; and this prose shares quite a few peculiarities of the diction and style of the canonical works. This fact suggests that Acarya Haribhadra was possibly not its author. It is not unlikely that the author of Pancasutra regarded the contents of the text as the property of the entire Jain Samgha and preferred to remain anonymous. It is also suggestive of its early date of composition. How early it is difficult to say. Since Haribhadra does not know who its author was we may not be far wrong in saying that it was composed about a century or so before Acarya Haribhadra flourished. (ii) Summary of Contents 1. Pancasutraka opens with a homage to the Arhats (Tirthamkaras) who thus expound their doctrine: "Here (in this world) the soul is eternal; and because of its association with karman since beginningless time, it wanders in this external samsara, which is full of misery, suffering, and grief. One can put an end to this samsara by adopting the right dharma (which consists of right faith, knowledge and conduct). One can obtain this dharma by annihilating sinful karmans, and these are destroyed by ripening (or fully developing) tathabhavyatva which is inherent in each individual. To ripen or fully develop this capability there are three means: (i) catuh sarana-gamana (taking the four-fold refuge, 1. 3. 4. 5. 6. Vide this edition p. 79, f.n. 2, p. 81 f.n. 1. Vide this edition p. 79, f.n. 2. Introduction to Prof. Shah's edition, p. 9. Introduction to this edition; see the footnote to the discussion in Gujarati) about Author. Introduction to this edition, see the discussion in Gujarati) about Author. M. Winternitz: A History of Indian Literature, Vol. II, p. 475. 33 Page #50 -------------------------------------------------------------------------- ________________ namely, that of the arhats, the siddhas, the sadhus and the (Jina-) dharma. (ii) Duskrtagarha (Censuring one's evil deeds) and (iii) Sukrtasevana (Praising or approving of good deeds of others). One should cherish ideas and feelings like the following: "I am ignorant and sinful and subjected to delusion since eternity; I am ignorant of what is advantageous or disadvantageous to me. May I know it (through the grace of the Arhats, etc.) and may I refrain from doing what is disadvantageous and practise only what is advantageous. With the conviction that it is to my advantage may I always and ever be of service to all beings". The inauspicious karmans of one, who reads or hears, and reflects on the import of this sutra, are destroyed and the auspicious karmans produce good results like a sovereign drug, when taken as per physician's prescription. -Destruction of sinful karmans and sowing the seed of dharma-gunas (the anuvratas). 2. When a strong desire to adopt the anuvratas (partial renunciation of violence, etc.), meant for a sravaka (householder) rules one's heart, one should first reflect on their nature, their inherent goodness, their fruit accompanying one in one's next birth, their beneficence, their being the indirect cause of liberation, their being difficult to practise and also the dreadful consequences of violating them such as being subject to delusion, and other difficulties in the way of adopting them. One should, thereafter, adopt them in accordance with the prescribed rules and to the best of his abilities. These vows are: Partial renunciation or abstention from (i) injury to living beings (ii) telling lies (iii) theft (iv) sexuality and (v) possessing property. He should also adopt the three gunavratas: (i) dig-virati-limiting one's movements to a particular direction, east, west, etc.; (ii) bhogopabhoga (or upabhoga-paribhoga)-parimana-setting a limit as to articles of use, such as food, drink, clothing, etc.; and (iii) anarthadandaviramana-refraining from all unvirtuous or unprofitable acts; and the four siksavratas: (i) Samdyika-equanimity or inward peace obtained by desisting from all evil; (ii) desavakatika-limiting every day the distance to be traversed in that particular direction (to which one has limited one's movements under the vow of digvirati); (iii) Pausadhopavasa-observing fast on the 8th and the 14th day of each fortnight and on the full-moon day and the new-moon day (Thus a Jain layman is asked to observe six fasts in a month.); and (iv) atithi-samvibhaga-offering charities to guests (atithi) or to pious men of the Jain sect, such as monks, nuns, laymen and laywomen. After adopting these vows the sravaka should strive hard to practise them. He should always study and reflect on the doctrine of the Jinas. For the doctrine is the greatest antidote against the poison of delusion, water that extinguishes the fire of hatred (and other passions), medicine for the disease of karman and the wish-yielding tree which produces the fruit of liberation. He should avoid all evil things, contact with irreligious people, and all immoral habits acquired from the beginningless time. Compassionate to all beings, *The Tattvarthasutra, however, enumerates the three gunavratas and four Siksavratas somewhat differently: The three gunavratas are: (1) Digvirati, (2) Desavirati and (3) Anarthadandavirati; and the four Siksavratas are: (1) Samayika (2) Posadhopavasa (3) Upabhogaparibhoga-parimana and (4) Atithi-Samvibhaga. Inspite of this difference in the order of enumeration of these seven vratas, the fact remains that the nature of each and everyone of these seven vratas is the same according to the Jain agama tradition described in the main body above and the Tattvartha tradition noticed in this footnote. 34 Page #51 -------------------------------------------------------------------------- ________________ he should avoid whatever is disliked by men in general and is against the ways of the world. He should take to religious people who are his friends. He should observe the code of conduct prescribed for a householder, always and ever guarding the activities of his mind, body and speech. He should avoid all sinful activities. He should not even think of causing harm to others. He should make gifts, enjoy himself, keep retinue and make savings in proportion to his earnings. He should not torment his attendants but should be compassionate to them. He should develop, however, no sense of attachment to them. All the souls are separate from one another and the sense of ownership or mineness is the rootcause of bondage. He should be circumspect in carrying out his duties as householder keeping all the while in mind his station in life, the family to which he belongs, the preceptor whose pupil he is, and the vows he has made. He should think of his age and the duties that are proper for that age. He should reflect on the harsh realities of life: "The pleasures of the senses are worthless, transient and bitter or unpleasant in the end. Death is dreadful, all-destructive and strikes one at any time, and that it is irresistible, and that it leads to the cycle of birth and death again and again. The only remedy against Death is Dharma, which is all pure, practised by great personages, beneficial to one and all and the source of the highest happiness of liberation". -Reflecting on the means of acquisition of the sadhu-dharma (the stage of a monk) 3. The sravaka, who has deeply reflected on the stage of a monk, who is disgusted with samsara and who is intent on attaining liberation, should strive to enter the ascetic order without offending others, say one's parents. Offending others (one's parents) is an obstacle in the way of entering the ascetic order. No good results from a wrong beginning. If the parents are not already enlightened, he should first try to enlighten them with the following arguments: "The life, which is successful both here and hereafter, is really praiseworthy. Karmans done in company yield the fruit in company. If we take to asceticism in company, we would not be separated from one another for many births to come. Otherwise, we would be separated from one another like the birds who frequent a tree and then fly away. Death is irresistible and imminent. Human birth is as difficult to obtain as a gem fallen in an ocean. There are many other states of existence, no doubt, but they are full of sorrow clouded by delusion, end in misery and are not suited to the practice of Dharma. It is in human existence also that one can attain liberation. The state of liberation is fit to be attained as it is free from birth, old age, and death and as there is no separation from desired things nor union with undesired things; there is neither hunger nor thirst nor any other trouble or suffering. In that state the soul is totally independent and free from the feelings of love, hatred, etc., and is full of peace and happiness and free from all kinds of trouble. Contrary to this state of liberation is the nature of samsara. It is unsteady. Even the so-called happy are really unhappy; the existent is non-existent; and every thing is transient or unreal like a dream. Therefore one should not be attached to this samsara". If the parents refuse to be enlightened he should arrange for their maintenance. It is gratefulness indeed. Karuna (Compassion) is the very mother (source) of the elevation (exaltation) of Dharma. He may, if need be, employ deceitful means to obtain the consent of his parents to enter the ascetic order. For, after all, following the Dharma, contributes to the welfare of all. If they refuse permission, he should desert them with a view to bring 35 Page #52 -------------------------------------------------------------------------- ________________ ing the medicine of true belief (samyaktva) for them. They might, per chance, be saved. He should, however, give no offence to his parents-keeping in mind the glorious example of Lord Mahavira who did not enter the ascetic order during the life-time of his parents, who were very fond of him. He should, however, remember that any separation from the parents for a beneficial purpose or a good cause need not be understood as desertion, though it really is so. The cause however is more important when he sees the long-term benefit of his ascetic life. Thus without causing pain to others he should first worship the Jinas, pay homage to the monks, give gifts to the needy, put on auspicious garments and at an auspicious hour enter the ascetic order in the presence of a good (spiritual) preceptor. He should scrupulously practise the rules of conduct prescribed for a monk and never violate them. -The Section on the Mode of accepting Ascetic order 4. To a monk who seeks liberation, a clod of earth and gold are alike, a friend and a foe are the same. Such a monk becomes free from the sorrows resulting from attachment and enjoys happiness and peace of mind (resulting from non-attachment). He stays with his spiritual teacher. He is devoted to him, he is modest, knows the true nature of things and rightly believes that nothing else is more beneficial than a stay with his preceptor. He attentively studies the sacred texts and carefully observes various injunctions. He knows that if the religious injunctions studied by him are not observed, they are as good as not studied at all. The non-observance leads neither to liberation nor heaven; transgression leads, no doubt, to calamities but this transgression may be regarded as the remote means of liberation as it forms the first step on its path. The monk observes the five samitis (carefulness in walking, speech, etc.) and the three guptis (restraint of body, mind and speech), together regarded as the eight mothers of the Doctrine. He knows that just as a child, deserting its mother perishes, even so a monk who repudiates these eight mothers, perishes. He knows very well that right conduct is like a safe island in this ocean of samsara: a lamp in the darkness of delusion. Without any delusion and any eagerness for attaining the fruit of liberation, he observes the rules of right conduct. Becoming purer and purer day by day he is released from sinful karmans. Thereafter with his mind all pure, he practises self-control and austerities and undistracted by troubles and suffering caused by hunger, thirst, etc., and calmly facing the disturbances caused by celestial or supernatural beings, etc., he gets rid of karmans and experiences the joys of peace of the soul like a leper who has been restored to health through treatment. Knowing the mind of his preceptor, he acts up to it and thus honours him. 'One who accepts me from the bottom of one's heart also respects his preceptor'-this is the teaching of the Lord. Any religious acts, performed without respect to his preceptor are really as good as not performed. Such acts, like the fasts, etc., observed by an unchaste woman, do not bring him the fruit of liberation but make him wander in this Samsara and therefore are condemned by the wise. Respect for one's preceptor is the surest means to attain liberation. The monk, who has the highest respect for his preceptor, never swerves from the right path to liberation. 36 Page #53 -------------------------------------------------------------------------- ________________ He comes to possess spiritual qualities and he excels even gods in respect of happiness. He swims against the current of this worldly life and as he observes thoroughly the duties of a monk he is called a yogin. In his next life such a monk is born in a good family, is endowed with a handsome form, etc., and all enjoyments are at his service; and at the end of that very life he shakes off all karmans and puts an end to all miseries and attains liberation. The mumuksu strictly observing the rules of conduct for an ascetic, attains perfection, realises his true self. He is neither sound, nor colour, nor odour, nor taste, nor touch (because of his siddha state he is absolutely free from these qualities of pudgalamatter). He exists eternally without a form-in a formless state. He is all bliss. This bliss of a siddha (a liberated soul) is absolute and independent of anything and everything else. He has absolutely no touch or contact even with space. It is the very nature of soul to rise upwards when completely freed from karmans and enjoy its innate and infinite (faith, knowledge, power and) bliss. This bliss cannot be compared with anything else. An idea of it, however, could be given by an illustration. The bliss or perfect happiness of a siddha, attained after conquering the internal enemies like attachment, hatred, etc. is infinitely greater than the happiness one gets when all of one's enemies are destroyed, diseases cured, the riches attained and the desires fulfilled. The perfect happiness of a siddha cannot be known to others just as the happiness of an ascetic cannot be known to a nonascetic or as that of good health to a sick man. The soul, even if bound by karmans from the beginningless time, can be separated from them as gold from ore (in accordance with the illustration of kancana and upala). The concepts of bondage and liberation are best -satisfactorily and logically explained if they are related to the different states of the soul without bringing in the (Sankhya) concept of didrksa (desire to see). Again, karman is neither identical with the soul, nor is it imaginary; and liberation is not just the absence of worldly existence. It is not of the nature of the destruction of santana-like the blown out/extinguished flame of a lamp (as held by some followers of Buddha). Observance of Asceticism In brief, the perfect happiness enjoyed by a liberated soul is infinite. The liberated souls-siddhas dwell at the top of the universe (lokakasa). Infinite liberated souls dwell in as much place as occupied by one siddha (liberated soul). The liberated soul, as soon as freed from the eight-fold karmans rises upwards to the top of the universe just as a gourd-fruit, with its eight layers of clay completely loosened rises to the surface from the river-bed. This doctrine of the Jinas is free of all defects and is appreciated by persons who do not attract karmans afresh and who follow the path of right conduct. Never should it be imparted to underserving or unqualified persons. This instruction is issued with a view to favouring the underserving or the unqualified in accordance with the illustration of Amakumbhodakanyasa (pouring water in an unbaked earthen jar). Just as water when poured in an unbaked jar destroys that jar even so the imparting of secret doctrine ruins the underserving or unqualified. Not imparting it to them is, indeed, karuna (compassion) shown to them. 37 --The Fruit of Asceticism Page #54 -------------------------------------------------------------------------- ________________ (iii) The meaning of the word sutra A sutra is defined as svalpAkSaramasaMdigdhaM sAravadvizvatomukham / astobhamanavadyaM ca sUtraM sUtravido viduH|| "A statement in few words, free from doubt, conveying an important sense, having a universal application, free from padding and free from any error (grammatical or logical)". It is a short, concise aphorism used as an aid to memory. It contains only the most essential words-words which are absolutely necessary for conveying the intended sense. In course of time the word sutra was applied to a work containing such short, pithy aphorisms--a work treating of a particular subject in its entirety by means of such aphoristic mnemonic rules. In this sense the word is applied to scientific works as the Astadhyayi of Panini and the works dealing with the various philosophical systems. But the word sutra-- is also used in a rather loose and inexact sense, viz., that of "a short sentence" without any concern for word economy. It is in this sense that the word sutra is used in connection with the Pratisakhyas, Srauta-sutras (sutra works based on the sruti or the Vedas), Grhya-sutras (sutra works containing directions for domestic rites and ceremonies) and Dharma-sutras (sutra works dealing with sacred and secular law). In connection with the sacred texts of the Jains and the Bauddhas, however, the word sutra is used in the sense of simply a canonical work. "These works are sometimes found to be written in ordinary prose and sometimes in verse and nowhere does one suspect the slightest attempt made to secure brevity and conciseness of expression. They are usually written, especially in their prose parts, in a characteristically prolix and verbose style, full of tiresome repetition and aggregation of synonymous words in one and the same place and to express the self-same idea." In view of their style they cannot lay claim to the title sutra. J. Charpentier in his introduction to his edition of the Uttaradhyayana-sutra (p 32) observes: "They (the Jains) doubtless adopted this name for their sacred writings more as a sort of formal counterpoise or set-off against Brahmanism, than with a view to imitating the style and modes of expression of the Brahamanical sutra literature." The learned editors of Nandisuttam and Anuogaddaraim (Jaina-agama-Series No. 1) however, defend the use of the title sutra in connection with their sacred texts thus: ... "However, the Jainas have used the term sutra for their Agamas not because they are composed in the sutra style but because their aim has been the same as that of the Vedic sutras. The aim of the Vedic sutra literature has been to comprehend, in a nutshell, all the teachings pertaining to Vedic conduct. Similarly, the main object of the Agamas has been to comprehend, in a summary fashion, all the teachings of Lord Mahavira. . . . When the varied gems or flowers are strung together they remain preserved, do not get scattered and are not lost. Similarly when the teachings regarding conduct are written down and given the form of a book they remain preserved for a long time. So, all these works deserve the term sutra. In this context the meaning of the term sutra is: 'sutranat sutram (i.e., those works that put the various ideas together are called sutras). ...Again, the Jainas maintain that the meanings of one single sentence, grasped by different hearers, are innumerable in accordance with their innumerable capacities. As a sentence of the Agama has the power to suggest in various ways innumerable meanings, that sentence or a colletcion of those 38 Page #55 -------------------------------------------------------------------------- ________________ sentences could legitimately be termed sutra. In other words, the Jaina Agama is called sutra because it has the power to convey--to suggest various meanings. In this context the meaning of the term sutra is: 'sucanat-sutram' i.e., that which suggests various meanings is a sutra)." (iv) The Title of the Text Pancasutraka The text in question is popularly known as Pancasutral (the Sanskrit equivalent of Parcasuttam. As pointed out by the Editor, two of the palm-leaf MSS (K and K1) refer to the title of this text as Pancasutra. The list of names of works, prepared in the 14th or 15th century (VS), and known by the name BIhattippanika, also knows this work by the name Pancasutra . The two paper MSS (C and D) however, read the title as Pancasutraka. Acarya Haribhadra too refers to the work as Pancasutraka3. The Vrtti (commentary) on Acarya Haribhadra's Yogabindu, although not svopajna is quite ancient. It also refers to this work as Pancasutraka". u, althouork as Pancaster, read t Upadhyaya sri Yajovijayaji (17th century A.D.) in his Svopajna-Vrtti (commentary) on Dharma-pariksa quotes a passage from this work with the introductory remark 'Pancasutryam apuktam's. It is obvious that he knew this work by the name Pancasutri. It would thus seem that the present work had been known by three different names: (1) Pancasutra, (2) Pancasutraka, and (3) Pancasutri? Acarya Haribhadra would like us to explain the title as follows: pApapratighAta-guNabIjAdhAnasUtrAdIni paJcasUtrANi yasmin prakaraNe tat paJcasUtram / paJcasUtrameva paJcasUtraka 9420118 *Shri Mahavira Jaina Vidyalaya edn., Bombay, 1968, pp. 12-13. 1. The printed edition, published by Sri Jain Atmanand Sabha Bhavnagar, 1914 bears the title: cirantanAcAryakRtaM paJcasUtram The two editions of this text, prescribed for the B.A. Examinations of the University of Bombay for 1933 and 1934, are entitled Pancasuttan: (1) Ed, with Introduction and Notes by Prof. A. N. Upadhye and pub. by Dr. P. L. Vaidya, 12 Connaught Road, Poona No. 1, 1932 (2) Ed. with Sanskrit rendering, introduction, Notes and Translation in English by Prof. V. M. Shah and pub. by Gurjar Granthratna Karyalaya, Gandhi Road, Ahmedabad, 1934. The edn. by Muniraj Rajasekharavijayaji, with translation in Gujarati and pub. by Bharatiya Pracya-tattva Prakasana Samiti, Pindawada (Rajasthan) bears the title Sri Pancasatra. Vide, --(entry No. 75) 3. Vide the present edn., p.11.3, p.24,1.19, p.33,1.17, p. 44,1.16, p. 65,1.16, p. 80, 1.18, p. 81,1.3. 4. Vide the extract from the commentary on Yogabindu v. 179, cited in Pancamam Parisisfam, p. 112 of the present edn. 5. Vide the extract cited inf.n. 3 on p. 18 of the present edn. 6. Cf. the titles Pancatantra and Pancatantraka. Cf. the titles Astadhyayi, Catuhsutri, Dvadasadhyayi, etc. Acarya Haribhadra, at the beginning of his commentary says: kimidaM paJcasUtrakaM nAma? ucyate-pApapratighAtaguNabIjAdhAnasUtrAdIni, paJca sUtrANyeva / pravajyAvidhAnAdIni paJca vastUni yasmin prakaraNe tat paJcavastu, paJcavastveva paJcavastukaM graMthe 791947... Fitfootfel -paJcavastukaprathamagAthAsvopajJavRttau 39 Page #56 -------------------------------------------------------------------------- ________________ (v) The Structure of Pancasutraka The Pancasutraka is a short treatise for the spiritual guidance of Jain mumuksus. It is one whole work containing five sections closely knit together. Each and every section bears an apt title and each preceding section logically leads to the succeeding section!. These five sections form as it were a ladder leading to siddhi or moksa (liberation). The first section treats of the nature of Samsara which abounds in misery and in which the soul, chained by karmans has been wandering since times immemorial. The soul can put an end to this samsara by practising the true dharma consisting of right faith, knowledge and conduct. One can attain this dharma by destroying one's sinful karmans; and these sinful karmans can be destroyed by cultivating tatha-bhavyatva (one's capacity for attaining liberation). This capacity can be achieved by three means: (i) Catuh saranagamana (seeking shelter in (1) the arhats, (2) the siddhas, (3) the sadhus and (4) the dharma preached by arhats). (ii) Duskstagarha (censuring one's misdeeds). (iii) Sukstasevana (praising or approving of good deeds of others). The section is therefore called: Papapratighatadharmagunabijadhana-sutra: "The section dealing with the destruction of sinful deeds and the sowing of the seeds of religious vows (like Abstention from injury to living beings)." The second section then describes the five sthula (or anu)-vratas and recommends the mumuksu to adopt them, reflect on them, and put them into practice. In due course he cultivates an attitude of mind that is favourable to adopt diksa (initiation). This section is called, Sadhudharma-paribhavana-sutra: "The section dealing with Reflection on the duties of a monk". After reflecting on the duties of a monk the novice becomes totally disgusted with samsara. He should then obtain consent of his parents to enter the ascetic order; if he fails in his efforts to obtain their consent, he should make arrangements for their livelihood and leave them with the express aim of securing the antidote of dharma for disabusing the minds of his parents of moha (delusion) and cheerfully adopt the ascetic order at the hands of a worthy guru. The section is aptly called : Pravrajya-grahana-vidhi: "The mode of adopting the ascetic order." The next section deals with the strict observance of the duties of a monk including reverential attitude towards his spiritual guide and preceptor while receiving instruction and advice from him and his actual study of the scriptures. The section is appropriately called Pravrajya-paripalana-sitra: "The section dealing with the observance of monastic life." The concluding section treats of 1. The commentator very well demonstrates how the five sections are closely interlinked when he observes at the commencement of his Vyak hya: . . .na hi prAyaH pApapratighAtena guNabIjAdhAnaM vinA tattvatastacchraddhAbhAvaprarohaH, na cAsatyasmin sAdhudharmapari bhAvanA, na cAparibhAvitasAdhudharmasya pravrajyAgrahaNavidhAvadhikAraH, na cApratipannastAM tatparipAlanAya yatate, na cApAlane etatphalamApnotIti pravacanasAra eSa sajjJAnakriyAyogAt / --P., 2. II 2-5. Professor K. V. Abhyankar, in his Foreword to the edition of Pancasuttam by Prof V. M. Shah, pub. by Gurjar Granthratna Karyaliya, Gandhi Road, Ahmedabad, 1934, observes thus: .. "is a small clegant treatise ... The book has occupied a position of high esteem among the postAgama works on Jaina Religion. In the small treatise the author has given a cogent and logical presentation of the spiritual uplift of the pious individual in five chapters which mark the five successive steps of his spiritual progress. The presentation is fully logical although a little bit ummethodical and the expression is chaste and adequate although a little bit archaic at places. It is the semireligious character and antiquity of the book that attracted a great scholar like Haribhadrasuri to the book and inspired him to write a gloss on it." (Italics ours). 40 . Page #57 -------------------------------------------------------------------------- ________________ the fruit of asceticism, viz., siddhi or moksa (liberation by his rigorous monastic life and strict observance of tapas (austerities) and samyama (self-restraint) he completely annihilates his former karmans and his soul flies upward to the top of the universe and permanently dwells there in peace enjoying eternal happiness or bliss. In accordance with the contents the section is rightly called : Pravrajya-phalasutra: "The section dealing with the fruit of asceticism". This brief analysis of the contents would show how the author has carefully planned and arranged the different sections to constitute one well-organised whole-one single work. (vi) The Style of Pancasutrakam The work is religio-philosophical in its nature. It would be therefore unfair to judge it as a literary work. Even then when we go through the text we are struck by some of the noteworthy features of its style. The whole work is written in Ardhamagadhi prose. Here and there the style is reminiscent of the style of the Jain canonical prose. But on the whole it is refreshingly free from the glaring peculiarities that characterise the canonical prose. It is written in a didactic tone, no doubt, but not 'in a dry-as-dust, matter of fact, didactic tone'l. The prose passages are not 'extremely prosaic'. They are not 'positively dry and uninteresting, and their style is not 'verbose, laboured and artificial 2. A.N. Upadhye observes: "The whole work is written in Ardhamagadhi prose... Generally the text is easy but it becomes difficult in the last two chapters where narration is intermixed with logical discussions3". And about the treatment of the subject matter he says: "The treatment of subject matter in this work is a queer admixture of personal exclamations, appeals to the authority, moral injunctions, aphoristic maxims, homely illustrations and their application, cryptic statements and arguments, and of short descriptions4". As we read through this text we are struck by some literary excellences that lend a sort of beauty to this semi-religious and semi-philosophical treatise. In order to elucidate the various points pertaining to religion and philosophy the author makes effective use of some figures of speech and examples or illustrations. He is capable of epigrammatic brevity and writes brief, pointed, simple yet effective prose. We cite here below a few passages to illustrate these general observations regarding his style: evaM suhumameyaM, na tattao iyareNa gammai, jaisuhamivAjaiNA, AruggasuhaM va rogiNa tti vibhaasaa| Here we have two apt similes to illustrate the point that none else than a liberated soul can truly realise the nature of the bliss of moksa just as one who is not a monk 1. 2. 5. A History of Indian Literature, Vol II, University of Calcutta edition, 1933, p. 426. The Dasavaikalikasutra: A Study by Prof M. V. Patwardhan, Willingdon College, Sangli, 1933. The Pancasuttrar of an unknown ancient writer, edited with Introduction and Notes by A. N. Upadhye and pub, by Dr. P. L. Vaidya, 72 Connaught Road, Poona No. 1, Introduction, p. 10. Ibid, Introduction, p.4. 4. 41 Page #58 -------------------------------------------------------------------------- ________________ cannot realise the happiness of a monk or a person afflicted with disease cannot realise the happiness of good health. In the following passage we have an apt malopama: sevejja dhammamitte vihANeNaM, aMdho viya aNukaDGkage, vAhio viva vejje, dariddo viya Isare, bhIo viya mhaanaayge| A sravaka should follow his dharma-mitras (senior colleagues) just as a blind man follows his 'leader', a sick person his physician, a poor man his master and a person placed in danger a great general. Here is an appropriate simile: ...farft 3fafsu Tarifafa T... The religious duties, performed by a monk, who does not respect his guru (spiritual teacher), are as good as not performed like the austerities etc. of an unchaste woman --which prove totally barren. Here we have a mala-rupaka: ANA hi mohavisa-paramamaMto, jalaM dosAijalaNassa, kammavAhicigicchAsatthaM, kappapAyavo sivphlss| The Jain agama is the supreme spell or incantation to quell the poison of delusion, the veritable water to put out the fire of hatred and the like, the science of medical treatment to cure the disease of karman, the wish-yielding tree that bears the fruit of moksa. Here we have another mala-rupaka: ...tafafia, FIT TOUT, CHAT-fagt af fani za arftafaat#furaiti The monk who practises asceticism sincerely is a veritable lamp that dispels the darkness of delusion, a physician who cures the disease of attachment, an ocean to extinguish the fire of hatred,... Here we have a virodha (paradox): esa cAe acaae| acAe ceva caae| This desertion is indeed no desertion (as he deserts them-his parents--with a view to securing their welfare). Not deserting them (the parents) would amount to desertion (as it would jeopardize their well-being). Here we have some striking subhasitas: savve jIvA puDho puDho mamattaM baMdhakAraNaM / All beings have their own individuality-Each being is different from all others. Selfinterest (sense of mine) is the cause of bondage (to the cycle of birth and death). karuNA ya dhammappahANajaNaNI jaNammi / Karuna (Compassion) is the cause of the rise or prosperity of dharma. dhammArAhaNaM khu hiyaM savvasattANaM / Practising of the dharma contributes to the good of all beings. Page #59 -------------------------------------------------------------------------- ________________ The author has introduced about a dozen jnatas or nyayas (nayas)-examples or illustrations to elucidate the various points under discussion. A few of them may be noted here: egarukkhanivAsisauNatullaM The perching of birds on one tree for the night and flying away the next morningthis illustration is introduced to explain the fact that union of beings ends in separation. aTThANagilANosahattthacAganAya The example of deserting (one's parents) who have taken ill in an out-of-the way place in a forest with the intention of bringing medicine for them. The son who has intense desire to receive the diksa but whose parents try to dissuade him, deserts them for bringing the medicine of dharma for their benefit. AmakuMbhodaganAsanAya The example of water, poured in a raw pot, destroying the pot itself. This illustration is cited to explain that the knowledge of Jain agama is not to be imparted to the unfitunqualified as it would lead to their ruin. The author when he means can write brief, effective, forceful prose. We may cite here a passage or two by way of illustration: ... fawor TOEIT HART UIT TE fil ...7 HFT 3ST, 7EA, 7 pesunnaM, nANibaddhaM / hiyamiyabhAsage siyaa| evaM na hiMsejja bhuuyaanni| na giNhejja adattaM na nirikkhejja TETI... 'He should not think of causing pain to others. He should not feel dejected. He should not feel elated... Similarly, he should not speak a lie, nor harsh words, nor indulge in slander or backbiting nor speak incoherently. He should speak friendly or salutary words and measured words. Similarly he should not cause injury to living beings. He should not take what is not given. He should not look at another's wife'. tahA jAgarijja dhamma nAgariyAe-ko mama kAlo kimeyassa uciyaM, asArA visayA niyamagAmiNo virasAvasANA / ATT 7 TONTITETT, TTTTHOTT, furar forset, ... EHT TUFF STAR... prmaannNdheuu| "He should keep vigilant in the matters of dharma; What is now my age? Is it proper at this age to adopt dharma? Objects of senses are worthless; they are evanescent; they end in misery. Terrible is Death. He destroys everything. He comes near you-approaches you-stealthily. He is irresistible...Dharma is its antidote... is the source of supreme bliss'. In conclusion, the author presents the dignified subject matter of Pancosutraka in equally dignified style. 43 Page #60 -------------------------------------------------------------------------- ________________ (vii) The place of Pancasutraka in the post-canonical religious works of the Jains and the Jain community: This ancient treatise "has occupied a position of high esteem among the post-agama works on Jain religion". It has been regarded by tradition as a priceless jewel among the religious works of the Jains. The work is no doubt, small in extent, yet it succeeds in describing effectively the preliminary stage of srivaka-dharma that prepares for the intensified stage of sadhu-dharma which in its own way leads to the Mumuksu's cherished goal of moksa. The sravakas, sravikas, the sadhus and the sadhvis, especially belonging to the Svetambara sect, daily recite, if not all the five sutras, at least the first sutra. This sutra declares that "When it is properly recited, heard, and meditated upon, the inauspicious karmans are... destroyed and... auspicious karmans are attracted... begin to yield results and in due course lead to mok sa". With this promise and hope held out, the Jains recite, hear and meditate upon this sutra. As pointed out by Muni Sri Jambuvijayaji the later works and commentaries of reputed Jain authors and commentators show an unmistakable influence of Pancasutraka. Thus Haribhadrasuri's Dharmabindu and Muni Candrasuri's Vstti on it adopt some portions from Pancasutraka and its commentary. Acarya Hemacandra cites a passage2 from this work in his svopajna commentary on Yogasastra. Further, in his famous Vitaragastotra3 he beautifully summarises the first sutra. The noted commentator Malayagiri makes use of the introductory portion of the Pancasutraka-Vyakhya in his own commentary on Dharma-Sangrahani4. These references lead us to conclude that our text was current and popular in the eleventh and the twelfth centuries of the Vikrama era. Much later in the seventeenth century we find Upadhyaya Yasovijaya making liberal use of our text in his Dharma-pariksa-svopajna-vrttis. The daily recitation of this Pancasutraka and its influence on later celebrated Jain authors and commentators speak volumes of its exalted place in post-canonical Jain works on religion and the Jain community. (viii) Acarya Haribhadra', the commentator of Pancasutraka: In the 8th century (700-770 A.D.) there lived one of the most distinguished and prolific writers of the Jains, Acarya Haribhadra. He was born as the son of a Brahmana in Rajastan and was well-versed in different branches of Vedic learning. After receiving the Jain-Diksa he mastered Prakrit languages and literature including Jain agama works. He thus com1. Professor K. V. Abhyankar in his Foreword to Prof. V. M. Shah's edition. 2. grafar ... tarifafafana FAUTI p.29, 11, 16-17 3. svakRtaM duSkRtaM garhan sukRtaM cAnumodayan / FTTT TETTort fH TTT STOTIE : 11 ---Prakasa 17.1 and other verses. Vide Appendix V. p, 111 (this edn.) Vide this edn. f.n. Appendix V. p. 109. 5. Vide this edn. p. 13,f.n. 4, p. 18 f.n. 3. (i) M. Winternitz: A History Of Indian Literature, Vol. II, University of Calcutta edn. 1933, pp. 479, f. 485, 488, 507, 311, 3198, 522f, 526f, 561 and 583f. (ii) Introduction to Samaraiccak aha ed by Dr. H. Jacobi and pub. by Asiatic Society of Bengal, Calcutta. (iii) Sumadarsi Acarya Haribhadra (in Gujarati) by Pandit Sukhlal Sanghavi, pub. by Bombay Uni versity 1961. 44 Page #61 -------------------------------------------------------------------------- ________________ bined in himself the Vedic and the Jain traditions and attained mastery over both Sanskrit and Prakrit. He wrote commentaries on agama-sutras as well as agama-bahya sutras (including the present treatise), Prakarana-works and comprehensive philosophical texts, works dealing with yoga, kathas and stuti. He is said to have composed 1400 Prakaranas (systematic, sasiriya treatises)! This number is staggering, no doubt, but his extant works bear ample testimony to his versatile genius and encyclopaedic scholarship. "Haribhadra wrote both in Sanskrit and Prakrit. He was an eminent composer in verse and in prose, and also wrote systematic scientific treatises (Prakarapas) and comprehensive philosophical works. Probably, he was also the first to write commentaries to the Canon in Sanskrit... While utilising the ancient Prakrit commertaries he retained the narratives (Kathanakas) in their original Prakrit form"." Compared to his predecessors and successors Acarya Haribhadra leaves a deep impression on our minds of his two remarkable qualities: his non-sectarian approach and attitude, and courteous and respectful attitude towards his adversaries. His fair and impartial attitude is very well reflected in his famous statement: pakSapAto na me vIre na dveSaH kapilAdiSu / yuktimadvacanaM yasya tasya kAryaH parigrahaH / Acarya Haribhadra's meeting with the Jain sadhvi mahattara Yakini marked the turning point in his life and led to his entering the ascetic order. Out of a sense of gratefulness he thenceforth called himself the spiritual son of the great nun Yakini. It may be noted that got another name for himself, "bhava-viraha", out of his zest for moksa. (ix) Acarya Haribhadra's Pancasutraka-Vyakhya There are various kinds of expositions in Sanskrit and Prakrit literatures. Vyakhya, Vrtti, Paddhati, Varttika, Vivarana, Bhasya, Panjika, Nijjutti (Sk niryukti), Carni, Avacari, Samiksa are well known types of expositions, each and every one of them having characteristic feature/s of its own. In his Kavyamimamsa Rajasekhara defines some of these kinds of exposition. The term 'Vyakhya' is thus defined: "arthasya apratIyamAnasya paryAyAbhidhAnena vibhajya pratipAdanaM vyAkhyA, zabdasyApi vyutpAdanaM vyAkhyA / evamete dve vyAkhye ( tayorarthaparijJAnamekasyAH kAryam, zabdaparijJAnamekasyAH / ) 8 The religio-philosophical nature and antiquity of this short but important Pancasutraka attracted a scholar of Acarya Haribhadra's eminence and inspired him to write commentary on it. He has not only put his finger on the stiff points and pointed out their exact meaning "which the ancient unknown author "seems to have intended but at places he has beautifully preserved the traditional explanations which obtained at his time. The commentary is small in compass but rich in meaning, and its style is lucid and graceful. In support of his explanations he cites passages from earlier works of Jain agama and postagama Jain works and from poetic works as well. Thus we have citations from Dasavaikalika-sutra, Brhat-samgrahanl, Nistitha-bhasya, Avasyaka-niryukti, Visesavasyaka 7. A History of Indian Literature, Vol. II, pp. 480-481. 8. Oriental Institute, Baroda, 1934 edn., p. 5 45 Page #62 -------------------------------------------------------------------------- ________________ bhasya, Avasyaka-sutra, Sravaka-Prajnapti, Bhagavati-sutra, Ogha-niryukti, Tattvartha, Prasamarati, and Asvaghosa's Saundarananda and Buddha-carita and from his own other works like Lokatattvanirnaya, Yogadrsti-samuccaya and Yogabindu, Pancasaka, and Lalitavistara. There are quite a few citations which remain to be traced to their sources. These numerous citations attest to Acarya Haribhadra's wide reading and ability to use them on appropriate occasions. Acarya Haribhadra's Vyakhya, though learned, is not more erudite and difficult than the text, but explains the text clearly and unambiguously. - V. M. Kulkarni Place : Bombay Date : 5th September, 1985 46 Page #63 -------------------------------------------------------------------------- ________________ // aham // yAkinImahattarAdharmasundhAcAryapravarazrIharibhadrasUriviracitavyAkhyAsamalaGkRtaM cirantanAcAryaviracitaM pnycsuutrkm| // OM namo vItarAgAya // praNamya paramAtmAnaM, mahAvIraM jinezvaram / satpazcasUtrakavyAkhyA, samAsena vidhIyate // 1 // ' Aha-kimidaM paJcasUtrakaM nAma ? ucyate-pApapratighAtaguNabIjAdhAnasUtrAdIni pazca sUtrANyeva, tadyathA-pApapratighAtaguNabIjAdhAnasUtram 1, sAdhudharmapari. bhAvanAsUtram 2, pravrajyAgrahaNavidhisUtram 3, pravrajyAparipAlanAsUtram 4, pravrajyAphalasUtram 5 iti / -2 14. 5 1 atredamavadheyam-asya saTIkasya paJcasUtrakasya saMzodhanamasmAbhiH aSTa hastalikhitAdarzAnavalambya vihitam / teSu catvAra AdarzAstAlapatrAtmakAH, catvArastu kAgadapatrAtmakAH / teSAM saMkSiptaH paricaya ittham-- (1) K1=khambhAtanagare zrIzAntinAthatAlapatragranthabhANDAgAre vidyamAnA pratiH / asyAM pratI mUlamAtraM paJcasUtrakaM Catalogue of palm-leaf mss. in the Santinatha Jain Bhandara. Cambay anusAreNa No. 114 madhye (114 tamamaJjUSAyAM ) 74 taH 88 paryanteSu 15 patreSu vartate / IsavIyatrayodazazatakasya pUrvArdha grantho'yaM likhita iti lipyAdyanamAreNa lekhanasamayaviSaye granthasUcikAriNAmabhiprAyaH / 10 15 (2) KkhambhAtanagare zrIzAntinAthatAlapatragranthabhANDAgAre vidyamAnA pratiH / asyAM pratau mUlamAtraM paJcasUtrakam uparinirdiSTaCatalogue anusAreNa No.89 madhye (89 tamamaJjUSAyAM) 1-16 patreSu grantho'yaM vartate / IsavIyatrayodazazatakasya uttarArdhe grantho'yaM likhita iti lipyAdyanusAreNa lekhanasamayavicArakANAM matam / (3) S=pATaNanagare 'saMghavIpADA'satkatAlapatragranthabhANDAgAre vidyamAnA pratiH, samprati sampUrNo'pyayaM tAlapatragranthasaMgrahaH pATaNanagare eva zrIhemacandrAcAryajainajJAnamandire vartate / asyAM Page #64 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalakRte paJcasUtrake .. Aha-kimarthamevameteSAmupanyAsa iti / atrocyate-etadarthasyaivameva tatvato bhAva iti khyApanArtham , na hi prAyaH pApapratighAtena guNavIjAdhAnaM vinA tatvatastacchraddhAbhAvaprarohaH, na cAsatyasmin, sAdhudharmaparibhAvanA, na cAparibhAvita sAdhudharmasya pravrajyAgrahaNavidhAvadhikAraH, na cApratipannastAM tatpAlanAya yatate, na 5 cApAlane etatphalamApnotIti pravacanasAra eSa sajjJAna-kriyAyogAt / anyathA anAdimati saMsAre yathAkathaJcidanekazaH etatprAptyAdeH syAdetat sarvasattvAnAmeva / na caitadevam , sarvasattvAnAM siddhathabhAvAt / siddhizca pradhAnaM phalaM pravrajyApari pAlanasya / AnuSaGgikaM tu sudevatvAdi / 60/- (' 3. 1" yathAkathaJcidanekaza etatprAptyAdi ca vacanaprAmANyAt , sarvasatcAnAmeva prAyo 10 graiveyakeSvanantaza upapAtazruteH, na ca sAdhukriyAmantareNopapAtaH, na ca samyagdRSTeru 15 pratau 1-161 patrANi, teSu 1-32 poSu mUlamAtra paJcasUtrakaM vartate, 33-161 poSu AcAryazrIharibhadrasUriviracitA TIkA vartate / (4) H-pATaNanagare zrI hemacandrAcAryajJAnamandire vidyamAnA 'saMghano bhaMDAra'satkA tAlapatralikhatA pratiH (DAbaDo naMbara 89, pothI naMbara 105) / asyAM pratau 32 taH 64 paryantaM patrANi santi / teSu ca AcAryazrI haribhadrasUriviracitA paJcasUtrakaTIkA prathamasUtraM yAvadeva vartate / (5) A=pATaNanagare zrI hemacandrAcAryajainajJAnamandire vidyamAnA 'zrI saMghano jainajJAnabhaMDAra'satkA kAgadapatropari vikramasaMvat 1673 varSe likhitA pratiH (DAbaDo naMbara 58, prati naMbara 1403) / asyAM pratau 1-21 patrANi / eSu patreSu paJcasUtrakaTIkaiva vartate / / 20 (6) B=pATaNanagare zrI hemacandrAcAryajJAnamandire vidyamAnA 'zrI saMghano jaina jJAnabhaMDAra'sakA vikramasaMvat 1674 varSe kAgadapatropari likhitA pratiH (DAbaDo naMbara 58, prati naMbara 1401) / asyAM pratau 1-20 patrANa / eSu ca patreSu paJcasUtrakaTIkaiva vartate / (7) C-pATaNanagare zrI hemacandrAcAryajJAnamandire vidyamAnA 'zrI saMghano jaina jJAnabhaMDAra'satkA vikramasaMvat 1673 varSe kAgadapatropari likhitA 1-7 patrAtmikA pratiH (DAbaDo naMbara 58, prati naMbara 1399) / asyAM mUlamAnaM paJcasUtrakaM vartate / (8) D=iyamapi pratiruparinirdiSTaprativat jJeyA, kevalaM lekhanavarSasya nirdezo nAsti, (tathA prati naMbara 1400 jJeyaH) / asyAmapi mUlamA paJcasUtrakaM vartate // 2 AkSepe Atti0|| 3 deg pAlanadeg H. / / 1 dRzyatAM bhagavatIsUtre 12 / 7 // 2 rapArdha deg S. H. cinA / " jesimavaDDho puggalapariyaTTo sesao u sNsaaro| te sukkapakkhiA khalu ahie puNa kiNhapakkhiyA / / 72 // " iti 30 Page #65 -------------------------------------------------------------------------- ________________ 1 5 , prathamaM pApapratighAtaguNabIjAdhAnasUtram / pArddhapudgalaparAvartAbhyadhiko bhava iti bhAvanIyametat / tasmAgnibIMjasyaiva kriyA-. mAtrasya sA prAptiriti pratipattavyam / sabIjAyAM tu tasyAM na dIrghadaurgatyam / aMta etadarthasyaivameva tattvato bhAva iti sthitam / ayaM cAtigambhIro na bhavAbhinandibhiH kSaudrayAdhupaghAtAt pratipattumapi zakyate, AstAM punaH kartumiti na seveSAmevaitatprAptyAdi / ato yathoktadoSAbhAvaH / ityalaM vistareNa / - 1, 27 1. iha cedamAdisUtram - Namo vItarAgANaM savvaSNUNaM deviMdapUiyANaM jahaTThiyavatthuvAINa telokagurUNaM ahaMtANaM bhagavaMtANaM je evamAi khaMti-iha khalu aNAijIve, aNAdijIvassa bhave aNAdikammasaMjogaNibbattie, dukkharUve, dukkhaphale, dukkhANubaMdhe / Namo vItarAgANamityAdi / namo vItarAgebhyaH / tatra rajyate'neneti rAgaH, rAgavedanIyaM karma, AtmanaH kvacidabhiSvaGgapariNAmApAdanAt / raJjanaM vA rAgaH, rAgavedanIyakarmApAdito bhAvo'bhiSvaGgapariNAma eva / vIto'peto rAgo yeSAM te vItarAgAH, tebhyo namaH / etacca vItadveSa-mohopalakSaNam , vItadveSebhyo vItamohebhyaH / tatra dviSyate'neneti dveSaH, dveSavedanIyaM karma, AtmanaH kvacidaprItipariNAmIpAdanAt / dveSaNaM vA dveSaH, dveSavedanIyakarmApAdito bhAvo'prItipariNAma eva / evaM muhyate'neneti mohaH, mohavedanIyaM karma, AtmanaH kvacidajJAnapariNAmApAdanAt / mohanaM vA mohaH, mohavedanIyakarmApAdito bhAvo'jJAna 20 umAsvAtipraNItAyAM zrAvaka prajJaptau / "yeSAma( mu ? )pArdhapudgalaparAvarta eva zeSaH saMsArastata Urva setsyanti te zuklapAkSikAH kSINaprAyasaMsArAH, khaluzabdo vizeSaNArthaH, prAptadarzanA vA aprAptadarzanA vA santIti vizeSayati / adhike punarupArdhapudgalaparAvarte saMsAre kRSNapAkSikAH krUrakarmANa ityarthaH / pudgalaparAvarto nAma trailokyagatapudgalAnAmaudArikAdiprakAreNa grahaNam / upArdhapudgalaparAvartastu kiJcinnyUno'rdhapudgalaparAvarta iti / " iti AcAryazrIharibhadrasUriviracitAyAM zrAvakaprazaptiTIkAyAm / . 10 mAtrasyaisA(SA?) prAptiriti H. // 2 A B vinA-ata evatasyaiva deg S. / ata evatasyaiva deg H. / dRzyatAM pR0 250 1 // 3 savvannUNaM K. // 4 pUIyANaM K1.|| 5 arahatANaM K1.S.|| 6 nivvattIe K.K1 / / 25 Page #66 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake -321 pariNAma eva / etadupalakSaNaM 'vItarAga'grahaNam / tathA cAha-savaNNUNaM, srvjnyebhyH| na hyavItarogA iva atrItadveSAdayaH sarvajJA bhavanti / sarva jAnantIti sarvajJAH, tebhyo nmH| ... Aha-ye vItarAgAste sarvajJA eveti gatArtha vizeSaNam , na, chadmasthavIta5 rAgANAmasarvajJatvAt / yadyevaM 'sarvajJebhyaH' ityetAvadevAstu, alaM 'vItarAga'grahaNena, 21 na, avItarAgANAmapi sakalazAstravidAmupacAreNa sarvajJavyavahArasiddhastadvayavacchedArtha 'vItarAga'grahaNamiti / etdvishessnnaayaivaah-deviNdpuujitaannN,devendrpuujitebhyH| devendrAH zakrAdayaH, taiH pUjitAH samabhyarcitAH, tebhyo namaH / Ahe-ye vItarAgAH sarvajJAzca te devendrapUjitA eveti nArtho'nena vizeSaNena, na, muNDakevaliprabhRtInAM keSAzcita ttpuujittvaanupptteH| yadyevaM devendrapUjitebhya ityetadevAstu, alaM vItarAgAdigrahaNena, na, avItarAgAdInAmapi gaNadharAdInAM devendrapUjitatvasiddhestadvayavacchedArtha vItarAgAdigrahaNamiti / / - etadvizeSaNAyaivAha-jahadvitavatthuvAdINaM, yathAsthitavastuvAdibhyaH / yathA15 sthitamabhilApyAnabhilApyatvAdinA prakAreNa sthitaM vastu vadituM zIlAH yathAsthitavastuvAdinaH, tebhyo nmH| Aha-ye vItarAgAH sarvajJAH devendrapUjitAzca te yathAsthitavastuvAdina eveti na kiJcidanena vizeSaNena, na, asadabhyupagamavyavacchedArthatvAt / tathAhi-astyevaMvidho'sadabhyupagamaH-kila kItarAgAdayo'pi na yathAsthitavastuvAdinaH, 24. vastu vaacaamgocrH| ] iti vacanAt / yadyevaM 'yathAsthitavastuvAdibhyaH' ityetAvadeva cAru, nArthoM vItarAgAdigrahaNena, na, sAmyataH pUrvadharAderapi yathAsthitavastuvAditvAt 1 nehAvI H.|| 2 H. vinA rAgA-va SmU0, rAgA eva SsaM0 / rAgA eva A.B // 3 ityetadevA0 H. // 4 deg zAstrArthavicAra upacAreNa H.|5 paIyANaM H. / / 6 "AtmamAtratArakamUkAntakRtkevalyAdirUpamuNDa kevalI'tyAdi syAdvAdamAryAm [prathamakArikA25 vyAkhyAyAM pR0 58] / ato mUkA antakRtazca ye kevalinaste muNDakevalipadavAcyAH" Atti0|| 7 keSAMcidiMdrapUjita0 H.|| 80rAgagraha. H.|| 9 atra H. madhye patradvayaM . nAsti / ataH 0vIta. ityata Arabhya catustriMzadatizayasamanvite. [pR0 96.9] ityantaH pAThaH Hmadhye nAsti / / 10 0lapyAnabhilapya0 S. // Page #67 -------------------------------------------------------------------------- ________________ 10 prathamaM pApapratighAtaguNabIjAdhAnasUtram / 25. 5 tadvayavacchedArtha, vItarAgAdigrahaNamiti / vyavacchedazceha * sarvatra guNaprakarSavAn stavAI iti tasye, tatsaMpAdane tadantargataguNAnAM tatsaMpAdanameva Iti nyAyakhyApanArthamitiH / na ] tu nirAkaraNArthameva / - ebhizcaturbhirvizeSaNapadairapAyApagamAtizayAdayazcatvAro mUlAtizayA uktA veditavyAH / tadyathA-apAyApagamAtizayaH 1, jJAnAtizayaH 2, pUjAtizayaH 3, vAgatizayazca 4, yathodezameva ca veditavyAH , anenaiva krameNaiteSAM bhAvAt / tathAhi-vItarAgo 1 bhUtvA sarvajJo 2 bhavati, sarvajJasya ca pUjAtizayasaMbhavaH 3, tadanu dharmadezanA 4 iti anenaiva krameNaiteSAM bhAva iti / etadavinAbhAvinazAnye'pi dehasaugandhyAdayaH prabhUtA veditavyAH / tatazca 'catustriMzadatizayasamanvitebhyaH paramAtmabhyo namaH ' ityuktaM bhavati / ___ ata eva sakalavizeSaNArthopasaMhAreNAha-telokagurUNaM aruhaMtANaM bhagavaMtANaM ti| trailokyagurubhyaH, trailokyavAsisattvebhyo gRNanti zAstrArthamiti trailokyaguravaH, tadguNAdhikatvAt tanmAnanIyatvAdvA, tebhyo nmH| etaanev sanibandhanenAnvarthanAmnA''ha-aruhebhyo bhagavadbhaya iti / na rohanti na bhavAGkarodayamAsAdayanti karmabIjAbhAvAditi aruhAH, temyaH / kiMviziSTebhyaH ? bhagaH samagrezvaryAdilakSaNaH, sa vidyate yeSAM te bhagavantaH, tebhyo bhagavadbhayo nama iti / evaMbhUtAzca te samadhikRtAtizayabhAjazvaramadehasthA api, tato muktibhAve janmAGkurodayAbhAvAt / ___ ata evAha etaduktArthasUtrAnuvAdakRt-je evamAikkhaMtIti / evaM cAnantareNa 20 grantheneSTadevatAnamaskAraH anuvAdakaraNasyApi zreyobhUtatvena tadArambhe vighnavinAyakopazAntaye maGgalArtha ukto veditavyaH / ye vItarAgAdivizeSaNaviziSTA bhagavanta evam iti vakSyamANam AcakSate atyartha vyaktamabhidadhati / katham ? ityAha- iha khalu aNAdijIve, iha khalvanAdijIvaH / iha loke, khaluzabdo'vadhAraNArthaH, loke eva nAloke, 15 25 1 0rapAyAtizayA0 S. // 2 apAyAtizayaH S0 // 3 deg ara deg S. H || 4 etenaiva A B // 5 karmabhAvabIjAdeg H. || 6 atra H. madhye eka patraM nAsti, tataH 'sthA ityata Arabhya iha khalva' [pR. 5 paM0 23 ] itiparyantaH pAThaH H. madhye naasti| 7 nAloko ye anAdiH H. // Page #68 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake - anAdiH satataM samavasthito jIva AtmA, sarvathA'sataH sattA'yogAt, ati - prasaGgAt , vishissttshktysiddheH||28. 26 tathA aNAdijIvassa bhave, anAdijIvasya bhavaH / bhavantyasmin karmavaza vartinaH prANina iti bhavaH sNsaarH| kiMkRto'yam ? ityAha -aNAikammasaMjogaNivvattie, anAdikarmasaMyoganirvartita / anAdizcAsau karmasaMyogazca, tatkRta ityrthH| nAnyathA karmasaMyogaH, muktasyeva kevalasya tadayogAt , ahetukatvA patteH / kRtakatve'pi pravAhatastathAvidhakAlavat anAditvAvirodhAt / 31 320, ayameva vizeSyate-dukkharUve dukkhaphale dukkhANubaMdhe, duHkharUpo duHkha phalau duHkhAnubandhaH / tatra duHkha rUpaH, janma-jarA-maraNa-roga-zokarUpatvAt , 34 eteSAM ca duHkhatvAt / tathA duHkhaphalaH, gatyantare'pi janmAdibhAvAt / tathA duHkhAnubandhaH, aneka mavavedanIyakarmAvahatvAt / -2 -30 39; kastadyasya pratIkAraH ? ityAha-35 31- eyassa NaM vocchittI suddhdhmmaao| suddhadhammasaMpattI pAva kmmvigmaao| pAvakammavigamo thaabhbvttaadibhaavaao| 38 : eyassa NaM vocchitta suddhdhmmaao| etasya bhavasya, NaM iti vAkyAlaMkAre, vyavacchittiH ucchittiH zuddhadharmAt jJAna-darzana-cAritrarUpAt .. aucityena sAtatya satkAra-vidhisevitAt / ayaM ca zrAvakAderapya bhigrahapAlanena jJeyaH, abhigrahabhAvasya sAtatyena bhAvAditi / -3640, zuddhadharmasaMprAptiH kutaH ? ityAha-suddhadhammasaMpattI paavkmmvigmaao| zuddhadharmo yathoditaH / tasya samyak prAptiH saMprAptiH bhaavpraaptirityrthH| 20 pApaM karma mithyAtvamohanIyAdi, tasya vigamo viziSTo gamaH, apunarbandhaka tvena pRthagbhAva iti yAvat / tasmAt pApakarmavigamAt / .. . , ayaM punaH kuta ityAha-pAvakammadhigamo thaabhvttaadibhaav(vaa)to| 15 . 1 zaktAsiddheH H. || 2 tulA-" abhyAsa-vairAgyAbhyAM tannirodhaH // 12 // tatra sthitI yatno'bhyAsaH // 13 // sa tu dIrghakAla-nairantarya-satkArAsevito dRDhabhUmiH // 14 // " iti pAtaJjalayogadarzane prathame samAdhipAde // 3 ita Arabhya mahA0 [pR. 7 paM. 12] paryantaH pATha H madhye nAsti / 25 Page #69 -------------------------------------------------------------------------- ________________ . prathamaM pApapratighAtaguNabIjAdhAnasUtram / 4-43- 0 pApakarmavigamaH yathoditaH, tathAbhavyattrAdibhAvAt / bhavyatvaM nAma siddhigamanayogyatvamanAdipAriNAmiko bhaavH| tathAbhavyatvamiti viziSTametat , ___ kAlAdibhedenAtmanAM vIjasiddhibhAvAt / AdizabdAt kAla-niyati-karma- puruSakAra parigrahaH / sAdhyavyAdhikalpatvAt / tathAbhavyatvasya vipAkasAdhanAnyAha11 tassa puNa vivAgasAhaNANi-causaraNagamaNaM, dukkaDagarihA, sukaDAsevaNaM / ao kAyabvamiNaM houkAmeNaM sayA suppaNi hANaM, bhujjo bhujjo saMkilise, tikAlamasaMkilise / 10 tassa puNa vivAgasAdhaNANi, tasya punaH tathAbhavyatvasya vipAka sIdhanAni anubhAvakAraNAni / kAni tAni ? ityAha catusaraNagamaNaM, caturNAmarhat-siddha-sAdhu-kevaliprajJaptadharmANAM zaraNagamanaM pradhAnazaraNopagama ityarthaH / mahAnayaM pretyapAye parirakSaNopAyaH / ? tathA dukkaDagarahA, duSkRteSviha-parabhavakRteSu gardA akarttavyabuddhisArA parasAkSikI tathAnivedanApratipattirduSkRtagardA / apratihateyaM karmAnubandhApanayane iti krttvyaa| 73 tathA sukaDAsevaNaM, sukRtasya sati viveke 'niyatabhAvino'khaNDabhAva siddheH para kRtAnumodanarUpasyAsevanaM sukRtAsevanam / mahadetat kuzailAzayanibandhanamiti paribhAvanIyam / kRta-kAritA-'numatibhedabhinne hi puNya-pApe / ebhistattathAsvAbhAvyAt sAdhyavyAdhivat tathA bhavyatvaM paripAcyate iti / -70-.-' 1 0kArapari0 AsaM. B / 'kAlo sahAva niyaI vyaya purisakAraNegaMtA / micchattaM te ceva u samAsao hoMti sammatta / / 164 // " iti upadezapade // 2 sukkaDA0 K1 / / 3 0miNati hou. S. // 4 supaNi. K1 : / 5 pratyapAyapari0 H. vinA / / 6 bhavagateSu H. vinA // 7 tathA nivedanA pratipatti0 ityapi padacchedo'tra bhavet / / 8 niyamabhA0 H. / niyabhA0 SbhU., niyatabhAo SsaM. // 9 sukRtAsevanam H. vinA nAsti // 10 kuzalanibandha0 H. // Page #70 -------------------------------------------------------------------------- ________________ 5 10 AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake - yata evam ao kAyavamiNaM houkAmeNaM / yasmAduktavadadhikRtatattvasiddhiH ataH asmAt kAraNAt karttavyam idaM vakSyamANaM bhavitukAmena mokSArthinA bhavyasattvena / kathaM kartavyam ? ityAha-sayA suppaNihANaM / saMdA sarvakAlaM supaNidhAnam, zobhanena praNidhAnena nAtra kAlo niyamyate, kintu supraNidhAnamiti, yadA yadA kriyate tadA tadA supraNidhAnaM krttvymityrthH| supraNidhAnasya phalasiddhau pradhAnAGgatvAt / uktaM ca praNidhAnakRtaM karma mata tIvravipAkavat / - sAnubandhananiyamAcchubhAMzAccaitadeva tat // [ ] itthaM caitadaGgIkartavyam ityAha- bhujjo bhujjo saMkilese, karttavyamidaM bhUyo bhUyaH punaH punaH saMkleze sati tIvrarAga. disaMvedanarUpe,aratAvutpanAyAmiti yAvat / tathA tikAlamasaMkilise / trikAlaM trisandhyaM kartavyamidam asaMkleze prakRtyA kAlagamane sati / :. yat karttavyaM tadAha61. jAvajjIvaM me bhagavaMto paramatilogaNAhA aNuttarapuNNasaMbhArA khINarAgadosamohA aciMtaciMtAmaNI bhavajalahipoyA egaMtasaraNNA arahaMtA,saraNaM / jAvajjIvaM me bhagavaMto arahaMtA saraNaM iti yogaH / yAvajjIvaM yAvajjIvitaM me mama bhagavantaH samagraizvaryAdiyuktAH arhantaH zaraNam iti yogH| atra 'yAvajjIvam' iti kAlaparimANa parato bhaGgabhayAt , ne punaravadhitvena, parato'pyadhikRtazaraNasyeSTatvAt / - eta eva vizeSyante-paramatiloganAhA, paramAzca te durgatibhayasaMrakSaNena trilokanAthAzca, atra trilokagrahaNena trilokavAsino devAdayaH parigRhyante / 15 20 1huta Arabhya kAla0 pR. 8 paM. 19] itiparyantam ekaM patraM H. madhye nAsti / 2 jAvajI K 1. K. // 3 0rAgadosa0 K1 // 4 na H. vinA nAsti / 5 zaraNatvenasyaSTatvAt H. / atra H. anusAreNa 'adhikRtazaraNatvenAsyeSTavAt' ityapi pAThaH saMbhavet // 6 trilokagrahaNena S.H. vinA nAsti / Page #71 -------------------------------------------------------------------------- ________________ prathamaM pApapratidhAtaguNajIjAdhAnasUtram / / aita eva vizeSyante-aNuttarapuNNasaMbhArA / anusaraH sarvottamahenaskarSAta puNyasaMbhAraH tIrthakaranAmakarmalakSaNo yeSAM te tathA / taeva vizeSyante-khINarAgadosamohA / kSINA rAga-dveSa mohA abhiSvaGgA'prItyajJAnalakSaNA yeSAM te tthaa| ta eva vizeSyante-aciMtaciMtAmaNI / acintyacintAmaNayaH , cintA- 5 tikrAntApavargavidhAyakatvena / ta eva vishessynte-bhvjlhipoyaa| bhavajaladhipotAH, tadvaduttArakatvena / ta eva vizeSyante-egaMtasaraNNA / ekAntazaraNyAH, sarvAzritahitatvena / ka evaMbhUtAH ? ki vA ete ? ityAha-arahaMtA saraNaM, arhantaH zaraNam / tatrAzoMkAdhaSTamahApAtihAryalakSaNAM pUjAmahantItyarhantaH, te mama zaraNamAzraya iti| 10 __tahA pahINajarAmaraNA aveyakammakalaMkA. paNayAmAhA kevalanANadaMsaNA ..siddhipuravAsI NirubamasuhasaMgayA salaho kayakiccA siddhA saraNaM / / 10, tahA pahINajarAmaraNA siddhA saraNaM iti yogH| tathA na kevalamahantaH, kintu siddhAH zaraNamiti kriyA / - 15 ___ kiMviziSTAste ? ityAha-prakSINajarA-maraNAH / prakSINe sadA'punabhAMvitvena jarA-maraNe yeSAM te tathA, jammAdibIjAbhAvAt / ____eta eva vizeSyante-aveyakammakalaMkA / apetakarmakalaGkAH, apetaH karmakalako yeSAM te tathAvidhAH, sarvathA karmarahitA ityrthH| eta eva vizeSyante-paNahavAbAhA / prenaSTavyAbAdhAH, prakarSeNa nakSIyA 20 vyAbAdhA yeSAM te tathA, sarvavyAvAdhAvarjitA Iti bhaavH| eta eva vishessynte-kevlnaanndNsnnaa| kevalajJAnadarzanAH, kevale saMpUrNa jJAnadarzane yeSAM te tathAvidhAH, sarvajJAH sarvadarzina ityrthH| 1 ta eva S. PohAryAdila. H. // 3 kintu H. nAsti / 4 sarvakarmarahitA H.. 5 praNa]. H. vinA / "nazaH zaH 12 // 3178 / adurupasargAntaHzabdasthAdrapuvarNAtparasya ze: 25 zAkArAntasya saMbandhino nakArasya No bhavati // " iti siddhahemabahattau // 6 ityartha Hit Page #72 -------------------------------------------------------------------------- ________________ . . AcAryazrIharibhadrasUriviracitaTIkAsamaMlakRte paJcasUtrake eta evaM vizeSyante-siddhipuravAsI, siddhipuravAsinaH, siddhipure lokAnte vastuM zIlaM yeSAM te tathA, muktivAsina iti grbhH| ... eta eva vishessynte-nniruvmhsNgyaa| nirupamasukhasaGgatAH, nirupama sukhenAvidyamAnoprekSeNa saMgatA iti samAsaH / asAMyogikAnandayuktA ityrthH| . 5 eta eva vizeSyante-savvahA kayakiccA / sarvathA kRtakRtyAH, sarvathA sarvaprakAraiH kRtaM kRtyaM yaiste tathA, niSThitArthA iti bhaavH| ___ka evaMbhUtAH ? kiM vA ete ? ityAha-siddhA saraNaM, siddhAH zaraNam, siddhathanti sma siddhAH paramatattvarUpAH, te mama zaraNamAzraya iti / , tahA . pasaMtagaMbhIrAsayA sAvajjajogavirayA paMcavihA10 yArajANagA parokyAranirayA paumAiNidaMsaNA jhANajjhayaNasaMgayA visujjhamANabhAvA sAhU saraNaM / 20 tahA pasaMtagaMbhIrAsayA 'sAha saraNaM' iti yogH| tathA na kevalaM siddhAH zaraNam, kintu sAdhavaH zaraNamiti kriyaa| kiMviziSTAste ? ityAha - 70 prazAntaH zAntiyogAt gambhIro'gAdhatayA AzayazcittapariNAmo, yeSAM te 15 prshaantgmbhiiraashyaaH| eMta eva vishessynte-saavjjogviryaa| sahAvadyena sAvadyaH sapApo yogo vyApAraH kRtAdirUpaH, tasmAdviratAH sAvadyayogaviratAH / eta eva vishessynte-pNcvihaayaarjaanngaa| paJcavidhamAcAraM jJAnAcArAdi bhedabhinnaM jAnate iti paJcavidhAcArajJAH / 20 et eva vishessynte-provyaarniryaa| paropakAre e (ai)kAntikA tyantikarUpe niratAH paropakAraniratAH / 1 vasituM H. // 2 notprekSaNa H. / nApekSaNa S. / nApekSeNa H.S. vinA / / .30vagAra0 S. // 4 0mAya0 K1 // 5 sAdhU i. // 6 gaMbhIro bhAvanayA H. / gaMbhIro bhatayA S0 / gaMbhIro s? bhayatayA SsaM., / gaMbhIrAzayatayA SsN.|| 7 ta evaM H, // 8 ta eva H,'S. || 90dhAcAraM jJAnA0 H, // 10 ta eva H. // 25 Page #73 -------------------------------------------------------------------------- ________________ 63 prathamaM pApapratighAtaguNabIjAdhAnasUtram / aita eva vizeSyante-paumAinirdasaNA / padmAdIni paGkotpatti jalasthitibhAve'pi tadasparzanena kAmabhogApekSayaivameva bhAva iti nidarzanAni yeSAM te padmAdinidarzanAH, AdizabdAccharatsalilA digrahaH / __eta evaM vizeSyante-jhANajjhayaNasaMgayA dhyAnA-'dhyayanAbhyAM ekAgra-06 cintAnirodha-svAdhyAyalakSaNAbhyAM saMgatAH dhyaanaa-'dhyynsNgtaaH| ____eta eva vizeSyante-visujjhamANabhAvA / vizudhyamAno vihitAnuSThAnena bhAvo yeSAM te vizudhyamAnabhAvAH / ka evaMbhUtAH ? kiM vA ete ? ityAha sAhU saraNaM / tatra samyagdarzanAdibhiH siddhi sAdhyantIti sAdhavaH, munaya ityarthaH / te mama zaraNamAzraya iti / . 10 tahA surAsuramaNuyapUio, mohatimiraMsumAlI, rAgadosa- / visaparamamaMto, heU sayalakallANANaM, kammavaNavihAvasU , sAhago siddhabhAvassa, kevalipaNNatto dhammo jAvajjIvaM me bhagavaM saraNaM // tahA surAsuramaNuyapUjio 'kevalipaNNatto dhammo jAvajjIvaM me bhagavaM saraNaM' iti yogH| tathA na kevalaM sAdhayaH zaraNam , kintu kevaliMprajJapto dharma iti saMbandhaH / 15 1 ta eva H. || 2 0tpannajala0 H. I tulA-"puruSavarapuNDarIkebhyaH iti / puruSAH pUrvavat , te varapuNDarIkANIva saMsArajalAsaGgAdinA dharmakalApena puruSavarapuNDarIkANi / yathA puNDarIkANi paDke jAtAni jale vardhitAni tadubhayaM vihAya vartante prakRtisundarANi ca bhavanti, nivAsI bhuvanalamyA:, AyatanaM cakSurAdyAnandasya, pravaragupayogato viziSTatiryagnarAmaraiH senyante sukhahetani bhavanti ca, tathaite'pi bhagavantaH karmapar3e jAtAH divyabhogajalena vardhitAH ubhayaM vihAya vartante, sundagazcAtizayayogena, nivAso guNasampadaH, hetavo darzanAdyAnandasya kevalAdiguNabhAbena bhavyasattvaiH sevyante, nirvANanibandhanaM ca jAyante" iti lalitavistarAyAm // 3 kAmalokApekSa SmU. / kAmanAlapApakSao H. / (kAmajalApekSa0 ?) // 4 diparigrahaH H. // 5 "uttamasaMhananasya ekAgracintAnirodho dhyAnam // 9 // 28 // " iti tattvArthasUtra // 6 pUI mo0 K1 // 7 iti yogaH iti sambandhaH H. // 8 iti yogaH iti sambandhaH H. || 25 Page #74 -------------------------------------------------------------------------- ________________ AcAryazrIharibhavasariSiracitaTIkAsamakakRte paJcasUtrake kiriti ? itpAha-surAsuramanujaiH pUjitaH suraasurmnujpuujitH| surA jyolik-baimaanikaaH| asurA vyantara-bhavanapatayaH / manujAH puruss-vidyaadhraaH| ayameva vishessyte-mohtimirNsumaalii| mohastimiramiva mohatimiraM sArzamAvArakarapena, tasyAMzumAlIvAMzumAlI, tadapanayanAdAdityakalpaH / ayameva vizeSyate-rAgadosavisaparamamaMto / rAga-dveSau viSamiva rAgadveSaviSaka, tasya paramamantraH, tadghAtittveneti bhaavH|| ayameva vizeSyate-heU sayalakallANANaM / hetuH kAraNaM pravartakatvAdinA sakalakalyANAnAM sudevatvAdInAm / ayameva vizeSyate-kammavaNavihAvasU / karmavanasya jJAnAvaraNIyAdisamudayarUpAya vibhAvasurivAgniriva, tadAhakatvena / . ayameva vizeSyate-sAhago siddhabhASassa / sAdhakaH mirSaka: siddha bhASasya siddhatvasya, tathA tatsaMpAdakatvena / ko'yamevaM kiM vetyAha-kevalipaNNatto dhammo / kebaliprajJaptaH kevaliprarUpitaH dharmaH zrutAdirUpaH jAvajjIvaM me bhagavaM, 'yAvajjIvam' iti pUrvavat me mama bhagavAn samagraizvaryAdiguNayuktaH zaraNam Azraya / / 4 etaccatuHzaraNagamanam ekArthasAdhakatvena prabhUtAnAmapyaviruddhameva / ata eva paramArtha(rSa)m--ra 5cattAri saraNaM pavajjAmi-arahate saraNaM pavajjAmi, siddhe saraNaM pavajAmi, 'sAha saraNa pavajjAmi, kevalipaNNattaM dhamma saraNaM pavajjAmi [ Ava. 4] 2 iti / 10 15 20 1 samudAyasya H. // 2 tathA tathA (saMpAdakatvena S. // 3 mAzraya iti / catuHzaraNagamanam H. // 4 atra 'pAramarSam' ityapi pATho bhavet / 'paramArSam' iti pAThe. tu 'paramaM ca tadArSa ca' iti vigrahaH kAryaH // 5 "catvA(tu)raH saMsArabhayaparitrANAya 'zaraNaM prapadye' AzrayaM gacchAmi bhedena tAnupadarzayannAha-'arihaMte'tyAdi, 'arhataH zaraNaM prapadye' sAMsArikaduHkhazaraNAyAhata AzrayaM gacchAmi, bhaktiM karomItyarthaH, evaM siddhAn zaraNaM prapadye, sAdham zaraNaM prapadye, kevaliprajJaptaM dharma zaraNa prapadye // " iti AvazyakasUtrasya haribhadrasUriviracitAyo vRttI // 6 iti nAsti H. || Page #75 -------------------------------------------------------------------------- ________________ catuHzaraNagamanAnantaraM eesimityAdinA - prathamaM pApapratighAtaguNabIjAdhAnasUtram / duSkRtagatA / tAmAha saraNamuvagao ya A saraNamuvagao ya eesa garihomi dukkaDaM jaNNaM arahaMtesu vA. siddhesu vA Ayarisu vA uvajjhAesu vA sAhasa vA, sAhunIsuvA, annesu vA dhammaTThANesu mANaNijjesu pUyaNijje, tahA mAIsu vA piIsu vA baMdhUsuvA, mitsuvA, uvayArIsuvA, oheNa vA jIvesu, maggaTThiesu, amaggaTThiesu, magasAhaNe, amaggasAhaNesu, jaM kiMci vitahamAyariyaM aNAyariyavvaM aNicchiyavvaM pAvaM pAvANubaMdhi suhamaM vA vAyaraM vA maNeNa vA vAyA vA kAraNa vA kayaM vA kAriyaM vA aNumoiyaM vA rAgeNa vA doseNa vA moheNa vA ettha vA jamme jammaMtaresu vA, garahiyameyaM dukkaDameyaM ujjhiyavvameyaM, viANiyaM ma kallANamittagurubhayavaMtavayaNAo evameyaM ti roiyaM saddhAe, arahaMta-siddhasamakkhaM garahAmi ahamiNaM 'dukkaDameyaM ujjhiyavvameyaM / ettha micchAmi dukkaDaM, micchAmi dukaDaM, 15 micchAmi dukkaDaM / - 83 3 " zaraNamupagatazca sanne teSAmahadAdInAM garhe duSkRtam / kiMviziSTam ? ityAha-jaM NaM arahaMtesu vA ityAdi / yat iti duSkRtanirdezaH, NaM iti vAkyAlaGkAre / arhatsu vA arhadviSayaM vA / evaM siddheSu vA, AcAryeSu vA 1 nAsti S. // 2 bhogheNa KI. // 3 aNumoIyaM K1 // 4 "pApapratighAta guNavIjAdhAna sUtre haribhadrasUribhirapyetadbhava sambandhi bhavAntara sambandhi vA pApaM yattatpadAbhyAM parAmRzya mithyAduSkRtaprAyazcittena vizodhanIyamityuktam / muvAo a eesi garihAmi dukkaDaM / jagaNaM arahaMtesu vA siddhesu vA Ayariesu vA uvajjhAesu vA sAhUsu vA sAhuNI vA annesu vA dhammAgesu mAgaNijjesu pUANijajesu tahA mAIsu vA piIsu vA bandhUsu vA mittesu vA uvayArisu vA oheNa vA jIvesu mAgaliesu vA amaggadiuesu vA maggasAhaNe vA amaggasAhaNesu vA jaM kiMci tathAhi - "saraNa-. 13 5 10 20 25 Page #76 -------------------------------------------------------------------------- ________________ 10 AcAryazrIharibhadrasUriviracitaTokAsamalaGkRte paJcasUtrake upAdhyAyeSu vA, sAdhuSu vA, sAdhvISu vA, anyeSu vA dharmasthAneSu sAmAnyena guNAdhikeSu, mAnanIyeSu pUjanIyeSu / tathA mAtRSu vA, pitRSu vA, aneka janmApekSaM bahuvacanam / bandhuSu vA, mitreSu vA, upakAriSu vA, oghena vA jIveSu, mArgasthiteSu samyagdarzanAdiyukteSu, amArgasthiteSu etadviparIteSu,mArgasAdhaneSu pustakAdiSu, amArgasAdhaneSu, khaDgAdiSu, yatkizcida vinathamAcaritaM avidhiparibhogAdi / anAcaritavyaM kriyayA / aMneSTavyaM manasA / pApaM pApakAraNatvena, pApAnuvandhi, tathAvipAkabhAvena / sUkSma vA bAdaraM vA svarUpataH / kathametadAcaritam ? ityAha-manasA vA vAcA vA kAyena vA / kRtaM vAtmanA 1 / kAritaM vAnyaiH 2 / anumoditaM vA parakRtam 3 / ratadapi rAgeNa vA dveSeNa vA mohena vA / atra vA janmani, janmAntareSu vA atIteSu / garhitametat kutsAspadam / duSkRtametat seMddharmabAhyatvena, / ujjhitavyametat heyatayA / vijJAtaM mayA kalyANamitragurubhagavadracanAt / bhagavadvacanaprAptau prAya iyamAnupUrvItyevamupanyAsaH / evametaditi rocitaM zraddhayA tathAvidhakarmakSayopazamajayA / tataH kim ? ityAhaarhatsiddhasamakSaM tAnadhikRtya garhe'hamidaM kutsaamiityrthH| katham ? ityAhavitahamAyariaM aNAyariavvaM aNicchiavaM pAvaM pAvANubaMdhi suhama vA bAyaraM vA maNeNaM vA bAyAe vA kAraNaM yA kayaM vA kArAviraM vA aNumoiaM vA rAgeNa vA dosega vA mo heNa vA itthaM vA jamme jammantaresu vA garahiyameyaM dukaDameyaM ujhiyadhvameaM viyANi mae kallAMNamittagurubhagavatavaraNAo evameaM ti roiaM saddhAe arahaMtasiddhasamakkhaM garahAmi ahamiNaM dukkaDameaM ujjhiyavameaM ittha micchAmi dukkaDaM 3 / " etadvyAkhyA yathA-catuHzaraNagamanAntaraM duSkRtagoktA, tAmAha-zaraNamupagatazca sanneteSAmahadAdInAM raheM duSkRtam / kiviziSTam ? ityAha-jaNNaM arahatesu vA ityAdi, ahaMdAdiviSayamoghena vA jIveSu mArgasthiteSu samyagdarzanAdiyukteSu, amArgasthiteSu etadviparIteSu, mArgasAdhaneSu pustakAdiSu, amArgatAdhaneSu khaGgAdiSu, yatkiMcidvitthamAcaritam avidhiparibhogAdi, anAcaritavyaM kriyayA, aneSTayaM manasA, pApam pApakAraNatvena, pApAnubandhi tathA vipAkabhAvena, gahitametad kutsA''spadam , duSkRtametad dharmabAhyatvena, ujjhitavyametad heyatayA, vijJAtaM mayA kalyANamitragurubhagavadvacanAd, evametad iti rocitaM zraddhayA tathAvidhakSayopazamajayA, ahasiddhasamakSaM gaheM, katham ? ityAha-dukRtametad , ujjhitavyametad / atra vyatikare 'micchAmidakkaDa' va.ratrayaM pAThaH / iti yazovijayavAcakaviracitAyAM dharmaparIkSAsvopazavRttoM pR0 23-24 / / 5 ityAdinA duSkRtanirdezaH H. // 1 sAmAnyeSu guNAdeg H. || 2 gAdinA anAdeg H. S. vinA // 3 "anicchAviSayatayA kartavyamityarthaH" ATi0 // 4 manasA vA vAcA kAyena vA S. / manasA vAcA vA kAyena vA A. B. / manasA vAcA kAyena vA H. || 5 taddharma H. // 6 tAmadhi H. || 15 20 25 Page #77 -------------------------------------------------------------------------- ________________ prathamaM pApapratighAtaguNabIjAdhAnasUtram / duSkRtametat ujjhitavyametat / atra vyatikare micchAmi dukkaDaM 3, vArAtrayaM pAThaH / vyAkhyA cAsya arthavizeSatvAt prAkRtAkSaraireva nyAyyA, 'niyuktikAravacanaprAmANyAt / Aha ca niyuktikAraH mi tti miumahavatte ccha tti ya dosANa chAyaNe hoi / mi tti ya merAe hio dutti dugacchAmi appANaM // katti kaDaM me pAvaM Da ti ya Devemi taM usameNaM / eso micchAdukkaDapayakkharattho samAseNaM // [Ava30 ni0 686-687] bhatraitat sundaratvAnnArsemyagabhimanyamAna Ahahou me esA sammaM garahA / hou me akaraNaniyamo / 10 15 1 vAra ? AsaM0 // 2 ma vinA-vyAkhyA syArthadeg SmU / vyAkhyAsyAsyArtha deg SsN0| ghyAkhyAsyArtha0 A. B. / / 3 "kaH punarasya bhiyyAduSkRtapadasyArtha ityAzaGkayAha--- mi tti miumaddavatte cha ti ya dolANa chAyaNe hoi / mi tti ya merAe~ Thimao u du tti duguMchAmi appANaM // 186 // . ' vyAkhyA-'mI'tyevaM varNaH mRdumArdavatve varttate, tatra mRdutva-kAyanamratA mArdavatva-mAnanamrateti 'cheti ca doSasya asaMyamayogalakSaNasya chAdane sthagane bhavati, 'mI'ti cAya varNaH maryAdAyAM cAritrarUpAyAM sthito'hamityasyArthasyAbhidhAyakaH 'du' ityayaM varNaH jugupsAmi nindAbhi duSkRtakarmakAriNamAtmAnamityasminnatheM vartata iti gAthArthaH / / katti kaDaM me pAvaM Datti ya Demi taM uvasameNaM / eso micchAdukkaDapayakkharattho samA seNaM ||687||daarN|| syA - 'ka' ityayaM varNaH kRtaM mayA pApamityevamabhyupagamArthe varttate, 'Da' iti ca Devemi taMti laDDayAmi-atikramAmi tat , kenetyAha-upazamena hetubhUtena, 'eSaH' anantaroktaH prAkRtazailyA mithyAdaSkRtapadasyAkSarArtha iti 'samAsena' saMkSepeNeti gAthArthaH // Aha-kathamakSarANAM pratyekamtArthateti, padavAkyorevArthadarzanAditi, atrocyate, iha yathA vAkyaikadezatvAtpadasyArtho'sti tathA padaikadezatvAdvarNArtho'pyavaseya iti, anyathA padasyApyarthazUnyatvaprasaGgaH, pratyekamakSareSu tadabhAvAditi. prayogazca-iha yad yatra pratyekaM nAsti tat samudAye'pi na bhavati, pratyekamabhAvAt , sikanAtailavaditi, iSyate ca varNasamudAyAtmakasya padasyArthaH, tasmAttadanyathA'nupapattervArtho'pi pratipattavya ityalaM prasaGgeneti dvAram 2 / " iti Avazyakaniyuktaharibhadra sUriviracitAyAM vRttau // 4 atra S. madhye 0samyagiti manyamAna iti kenacit saMzodhitaH pATho vartate, sa ca sundarataro'pi bhAti, tathApi S. madhye pUrva 0samyagabhimanyamAna iti pATha eva AsIt , anyeSvapi sarveSu hastalikhitAdarzeSu 0samyagabhimanyamAna ityeva pATha upalabhyate, ataH sa eva pATho'tra mUle sthApito'smAbhiH / / 5. garihA S. // 20 30 Page #78 -------------------------------------------------------------------------- ________________ R - 7 - 0 - AcAryazrIharibhadrasUriviracitaTIkAsamalakRte paJcasUtrake bahumayaM mameyaM ti icchAmi aNusahi arahaMtANaM bhagavaMtANaM gurUNaM kallANamittANaM ti / hou me eehiM saMjogo / hou me esA supatthaNA / hou me ettha bahumANo / hou me io mokkhavIyaM / -15 88 hou me esA samma garahetyAdi / bhavatu mama eSA anantaroditA samyaggIM bhAvarUpA / bhavatu me akaraNaniyamaH granthibhedavattadabandharUpaH, gardA viSaya iti sAmarthyam / bahumataM mamaitada dvayam ityasmAdicchAmi, anuzAstim uditaprapaJcabIjabhUtAm / keSAm ? ityAha-arhatAM bhagavatAm, tathA gurUNAM kalyANamitrANAmiti / pratipamatattvAnAM guNAdhikaviSayaiva 10 pravRttiAcyA ityevmupnyaasH| praNidhyantaramAha-hou me eehiM sNyogo| bhavatu mama ebhiH ahardAdibhiH saMyogaH, ucito yoga ityarthaH / bhavatu mamaiSA suprArthanA ahaMdAdisaMyogaviSayA / bhavatu mamAtra bahumAna: prArthanAyAm / bhavatu mama itaH prArthanAto, mokSavIjaM suvarNadharTasaMsthAnIyaM pravAhataH kuzalAnubandhi karmetyarthaH / 15 82 pattesu eesu ahaM sevArihe siyA, ANArihe siyA, paDivattijutte siyA, niraiArapArage siyA / 1. 0mayameya ti K1 // 2. aNusiDhi K. // 3. aruhaMtANa K1 // 4. ti nAsti S. // 5. iya K // 6. 0bIaM ti C D. // 7. "na khalu bhinnagranthe yastadvandhaH" iti lalitavistarAyAm / "na khalu naiva bhinnagrantheH samyaktvavato bhUyaH punaH 20 tabandhaH granthibandhaH" iti municandramUriviracitAyAM lalitavistarApaJjikAyAm // 8. ghaTasthAnIyaM S. I "eIe u visiTuM suvannaghaDatullamiha phalaM navaraM / aNubaMdhajuyaM saMpugnaheuo sammamavaseyaM // 20 // etasyAH punaH-sukriyAyAH sakAzAd viziSTam-aparakriyAjanyapuNyavilakSaNam / ata evAhasuvarNaghaTatulya-zAtakumbhakumbhasannibhamiha-jagati pala-puNyalakSaNaM navaraM-kevalaM jAyate anubandhayutam-uttarottarAnugamarUpavat / kuta ilAha-'sampUrNahetutaH' sampUrNebhyo hetubhyo bhAvAd , hetavazvAsya 25 Page #79 -------------------------------------------------------------------------- ________________ prathama pApapratighAtaguNavIjAdhAnasUtram / 5 10 15 prANikaruNAdayaH / yathoktam-"dayA bhUteSu saMvego vidhivad gurupUjanam / vizuddhA zIlavRddhizca puNyaM puNyAnubandhyadaH // 1 // " samyag-yathAvad avaseyamidam / na hi pUrNakAraNArabdhA bhAvAH. kadAcid niranubandhA bhavitumarhanti, anyathA tattayA'nupapatteH // 24 // nanu kriyAmAtramaNyAjJAbahumAnazUnyAnAM kathaM jJAyate ? ityAzaMkyAha; kiriyAmettaM tu ihaM jAyati laddhAdavekkhayAe vi / gurulAghavAdisannANavajjiyaM pAyamiyaresi // 241 // kriyAmAnaM punaruktarUpamiha-dUrabhavyeSvabhavyeSu ca jAyate labdhyAdyapekSayApi, iha labdhirvastrapAtrakIrtyAdilAbhalakSaNA gRhyate, AdizabdAt svajanAdyavirodhakulalajjAdigrahaH, tAnyapyapekSya syAt / gurulAghavAdisaMjJAnavarjitaM, guNadoSayoH pravRttau gurulAghavamAdizabdAt sattvAdiSu maitryAdibhAvagrahasteSu yatsaMjJAnaM zuddhasaMvedanarUpaM tena vinirmuktaM prAyo bAhulyenetareSAM zuddhAjJAbahumAnavihInAnAmiti // 241 // patto u niraNupaMdhaM mimmayaghaDasarisamo phalaM NeyaM / kulaDAdiyadANAisu jahA tahA haMta eyaMpi // 242 / / itastu-kriyAmAtrAt punarniranubandham-uttarottarAnubandhazUnyam , ata eva 'mimmayaghaDasarisamo' iti mRttikAmayaghaTasadRzaM phalaM puNyabandhalakSaNaM jJeyam / punarapi dRSTAntAntareNa bhAvayati-kulaTAyA duzcAriNyAH striyA dvijadAnAdayo brAhmaNavibhavavitaraNa-parvadivasopavAsa-tIrthasnAnaprabhRtayo 'dharmakriyAvizeSAsteSu yadA niranubandhaM phalaM, tathA, hanteti komalAmaMtraNe etadapi kriyAmAtrajanya puNyamiti // 242 // tamhA bhAvo suddho savvapayatteNa haMdi paraloe / kAyadhvo buddhimayA ANovagajogato NiccaM // 243 // yasmAdevaM kriyAmA niranubandhaphalaM tasmAda-bhAvo-manaHpariNAmaH zuddho-rAgadveSamohamalavikalaH sarvaprayatnena-sarvasvasAmarthyAgopanarUpeNa, haMdItyupapradarzane, paraloke-svargApavargAdilakSaNe sAdhye kartavyo-ghaTayitavyo buddhimatA-prazastamatinA puruSeNa / kathamityAha-'AjJopagayogato' AjJAmupa- . gacchanti-anuvartante ye te AjJopagAste ca te yogAzca-anuSThAnabhedAH tebhyo, jinAjJInusAriNo dharmArambhAn pratItyetyarthaH, nityam-aharnizamiti // 243 // sampratyAjJAmeva puraskurvan dRSTAntamAha; jo ANaM bahu mannati so titthayaraM guruM ca dhammaM ca / sAheti ya hiyamatthaM etthaM bhImeNa diTuMto // 244 // yo janturAsannabhavya AjJAm-uktarUpAM bahu manyate-puraskaroti, sa-AjJAbahumantA tIrthakaramarhantaM guruM ca dharmAcArya dharma ca zrutacAritrarUpaM bahu manyate, AjJAbahumAnasya tIrthakarAdi: bahumAnAvinAbhUtatvAd / sAdhayati ghaTayati, caH samuccaye, hitaM-kalyANarUpamartha puruSArthalakSaNam / mAvalakSaNam / atra-asminnAjJAbahumAne bhImena rAjasUnunA dRSTAntaH-udAharaNaM vAcyam // 244 // " iti AcAryazrIharibhadrasUriviracite munidhandrasUriviracitavRttisahite upadezapade // ___ "evaM puNNaM pi duhA mimmayakaNayakalasovamaM bhaNiyaM / aNNehi vi iha mando nAmavivajjAsameeNaM // 87 // evaM puNyamapi dvidhA dviprakAram / katham ? ityAha-mRNmaya-kanakakalazopamaM bhaNitam / ekaM mRNmayakalazopamaM kriyAmAtrajanyamaphalaM sat tatphaladAnasvabhAvaM vA / anyat kanakakalazopamaM viziSTabhAvanAjanyaM tathA tathA phalAntarasAdhanatvena prakRSTa 25 30 Page #80 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake tathA, pattesu eesu ahaM sevArihe siyA, prApteSu eteSu arhadAdiSu ahaM sevAhaH syAm ahaMdAdInAmeva, AjJAhaH syAm eteSAmeva, pratipattiyuktaH syAm eteSAmeva, niraticArapAragaH syAmetadAjJAyAH / - evaM sAnuSaGgAM duSkRtagarhAmabhidhAya sukRtAsevanamAha saMviggo jahA. sattIe sevemi sukaDaM tItyAdinA- 62 * saMviggo jahAsattIe sevemi sukaDaM [ti ? ] aNumoemi samvesi arahaMtANaM aNuTThANaM, savvesi siddhANaM siddhabhAvaM, savvesi AyariyANaM AyAraM, savvesi uvajjhAyANaM suttappayANaM, savvesi sAhUNaM sAhukiriyaM / savvesiM sAvagANaM 10 mokkhasAhaNajoge, evaM samvesi devANaM savesi jIvANaM phalajanakasvabhAvamiti / etad bhaNitam anyairapi saugataiH-"dvividhaM hi bhikSavaH puNyammithyAdRSTijaM samyagdRSTijaM ca / aparizuddhamAdyaM phalaM prati mRdghaTasaMsthAnIyam / parizuddhamuttaraM phalaM prati suvarNaghaTasaMsthAnoyam" [ ] iha mArge yogadharmamArge nAmaviparyAsamedena abhidhAnabhedena / etadapi "itarasya tathA sukhenaiva mokSagAmIti" [gA085] etadanupAti tattvataH / iti dvitIyagAthArthaH // " iti svopazavRttisahite yogazatake // 1 degcAraM H. vinA / / 2 sAnuSaMgaM H. // . 3 "paJcasUtryAmapyuktam-'aNumoemi samvesiM arahaMtANamaNuTThANaM, savvesi siddhANaM siddhabhAva, samvesiM AyariyANaM AyAraM, savvesi uvajjhAyANaM suttappayANaM, samvesiM sAhUNaM sAhukiriyaM, samvesiM sAvagANaM mukkhasAhaNajoe, savvesiM devayANaM samvesi jIvANaM houkAmANaM kallANAsayANaM mggsaahnnjoe| hou me esA annumoagaa||' etadvRttiryathA-anumode'hamiti prakramaH / sarveSAmahatAmanuSThAnaM dharmakathAdi, sarveSAM siddhAnAM siddhabhAvamavyAbAdhAdirUpam , evaM sarveSAmAcAryANAmAcAraM jJAnAcArAdilakSaNam , evaM sarveSAmupAdhyAyAnAM sUtrapradAnaM sadvidhivad , evaM sarveSAM sAdhUnAM sAdhUkriyAM satsvAdhyAyAdirUpAm , evaM sarveSAM zrAvakANAM mokSasAdhanayogAn vaiyAvRttyAdIn , evaM sarveSAM devAnAmindrAdInAM sarveSAM jIvAnAM sAmAnyenaiva bhavitukAmAnAmAsannabhavyAnAM kalyANAzayAnAm , eteSAM kim ? ityAhamArgasAdhanayogAn sAmAnyenaiva kuzalavyApArAn , anumode iti kriyAnuvRttiH / bhavanti caiteSAmapi mArgasAdhanayogAH, mithyAdRSTInAmapi guNasthAnakatvAbhyupagamAd / anabhigrahe sati praNidhizuddhimAha-bhavatu mamaiSA'numoda netyAdi // " iti yazovijayavAcakaviracitAyAM dharmaparIkSAsvopazavRttau pR. 126 // Page #81 -------------------------------------------------------------------------- ________________ prathamaM pApapratighAtaguNabIjAdhAnasUtram / houkAmANaM kallANAsayANaM mggsaahnnjoge| saMvignaH san yathAzakti, kim ? ityAha-seve sukRtam / etadevAhaanumode'hamiti prakramaH / sarveSAmahaMtAm anuSThAnaM dharmakathAdi / evaM sarveSAM siddhAnAM siddhabhAvam avyAvAdhAdirUpam / evaM sarveSAmAcAryANAm AcAraM jJAnAcArAdilakSaNam / evaM sarveSAmupAdhyAyAnAM sUtrapradAnaM 5 sadvidhivat / evaM sarveSAM sAdhUnAM sAdhukriyAM satsvAdhyAyAdirUpAm / evaM sarveSAM zrAvakANAM mokSasAdhanayogAn vaiyAva(pR?)tyAdIn / evaM sarveSAM devAnAm indrAdInAm, sarveSAM jIvAnAM sAmAnyenaiva bhavitukAmAnAmAsanabhavyAnAM kalyANAzayAnAM zuddhAzayAnAm, eteSAM kim ? ityAhamArgasAdhanayogAn sAmAnyena kuzalavyApArAn , 'anumode' iti kriyAnu- 10 vRttiH / bhavanti caiteSAmapi mArgasAdhanayogAH, mithyAdRSTInAmapi guNasthAnakatvAbhyupagamAt / anabhigrahe sati praNidhizuddhimAha87 hou me esA aNumoyaNA sammaM vihipubvigA, samma suddhAsayA, samma paDivattiruvA, samma niraiyArA, paramaguNajuttaarahaMtAdisAmatthao / aciMtasattijuttA hi te 15 bhagavaMto vIyarAgA savvaNNU paramakallANA paramakallANaheU sattANaM / mUDhe amhi pAve aNAimohavAsie, aNabhiNNe bhAvao hiyAhiyANaM abhiNNe siyA, ahiyanivitte siyA, 1 "anamoda iti harSagocaratAM prApayAmItyartha:"-BTi0 // 2 sthAnyupagamAt H.|| 3 "mithyAdRSTibhavenmithyAdarzanasyodaye sati / guNasthAnatvametasya bhadrakatvAdyapekSayA // 30 // [1 / 16, pR0 109] iti yogazAstravRttI "rucirjinoktatattveSu (yathAvasthitatattvAnAm )" [yogazAstre 1116] itishlokvRttau| etacchlokoktaM yad bhadrakatvAdiguNasyAnyatIrthikamArgaparAGmukhatve sati jainamArgAbhimukhatAdilakSaNamArgAnusAritvAdirUpasya apekSayA guNasthAnatvaM mithyAdRzaH / tadeva tAdRgguNasthAnatvamatrApi zrI haribhadrasUribhirabhihitamiti mantavyam / tadabhivyaJjakaM tu 'anabhigrahe sati praNidhizuddhimAha' ityatanapadena kadAgrahAbhAvAbhidhAnameveti"-ATi. // 4 atra 'guNasthAmakatvAbhyupagamAt anabhigrahe sati / praNidhizuddhimAha-' ityapi vAkyayojanA sambhavet // 50vattijuttA samma K1 // 6 degNajuttA arahatAdi0 S. / degNasaMjuttA / arahaMtAdi0K / 26 Page #82 -------------------------------------------------------------------------- ________________ 5 bhavatu mamaiSA'numodanA anantaroktA samyagvidhipUrvikA, sUtrAnusAreNa / samyakrazuddhAzA, karmavirgamena / samyakpratipattirUpA, kriyArUpeNa / samyagniraticArA, sannirvahaNena / kuto bhavatu ? ityAha- paramaguNayuktArhadAdisAmarthyataH | AdizabdAt siddhAdiparigrahaH / prArthanAyAH saviSayatAmAha - acintyazaktiyuktA hi te bhagavanto'rhadAdayaH vItarAgAH sarvajJAH, prAya AcAryAdInAmapyetadvItarAgAditvamastItyevamabhidhAnam, tadvizeSApekSaM tvAha- paramakalyANA AcAryAdayo'pi paramakalyANahetavaH sattvAnAM taistairupAyaiH sarva evaite / mUDhazcAsmi pApa eteSAM viziSTAM pratipattiM prati / anAdimohavAsitaH saMsArAnAditvena / anabhijJo bhAvataH paramArthataH, hitAhitayorabhijJaH syAmahametatsAmarthyena / tathA'hitanivRttaH syAm, tathA hitapravRttaH syAm / evamArAdhakaH syAmucitapratipacyA sarvasavAnAM saMbandhinyA / kim ? ityAha- svahitamiti icchAmi sukRtaM 3 evaM vArAtrayaM pAThaH / uttamametat sukRtAsevanaM vizeSataH pRthagjanAnAM vanacchebaladeva-mRgodAharaNAt paribhAvanIyam / te A 10 15 20 25 30 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake hiyapavite siyA, ArAhage siyA, uciyapaDivattIe savvasattANaM, sahiyaM ti icchAmi sukkaDaM, icchAmi sukkaDaM, icchAmi sukkaDaM / *EC H.ll 8 ita 1 ArAhaittara siyA S. // 2 0 gamanena H. // 3 siddhAdigrahaH Arabhya tAdvazeSApekSaM tvAha [105 ] iti paryantaH pAThaH H. madhye nAsti // 5 viziSTAnAM pratipatti H. vinA // 6 svahitamiti H madhye nAsti // 7 '3' nAsti H. // 8 "pRthagjanAnAmapi siddhametat, yogibuddhigamyo'yaM vyavahAraH" iti lalitavistarAyAm / "pRthagjanAnAmapi pRthakU - tathAvidhAlaukika sAmayikAcAravicArAderbahiH sthitA bahuvidhA bAlAdiprakArA janAH - prAkRtalokAH pRthagjanAsteSAmapi zAstrAdhInadhiyAM sudhiyA mityapizabdArthaH / " iti lalitavistarAyA municandrasUriviracitAyAM paJjikAyAm // 9 " tatpArzve prAvrajadvAmastapastIvraM cacAra ca / tuGgikAzikhare gatvA siddhArtho'sthAcca rakSakaH // 37 // mAsapAraNake'nyedyurbalaH kApi pure vizan / kayApi sArbhayA pauryA kUpakaMThasthayaikSyata ||38|| rAmasya rUpAtizayAlokanavyagracittayA / kumbhasthAne putrakaNThe tayA rajjurabadhyata // 39 // kUpe taM kSeptumArebhe sA yAvattAvadaikSyata / balena cintitaM cedaM dhiGme rUpamanarthakRt // 40 // nAtaH paraM puragrAmAdiSu vekSyAmi kiM svaham / vane kASThAdihAribhyaH pArayiSyAmi bhikSayA // 41 // tAM nArIM bodhayitvAtha tadeva hi vanaM balaH / jagAma tepe ca tapo dustapaM mAsikAdikam // 42 // 1 Page #83 -------------------------------------------------------------------------- ________________ prathamaM pApapratighAtaguNabIjAdhAnasUtram / sUtrapAThe phalamAha - " evameyaM sammaM paDhamANassa suNamANassa aNuppehamANassa siDhilIbhavaMti parihAryaMti khijjaMti asuhakammANubaMdhA | AnItaM bhaktapAnAdi tRNakASThAdihAribhiH / dattaM ca taiH prAsukaM ca gRhItvA pArayanmuniH // 43 // kASThAdihArakAste ca gatvA cakhyuH svabhubhujAm / devarUpaH pumAn ko'pi carannasti vane tapaH // 44 // ityAzazaMkire te ca kimasmadrAjyakAMkSayA / karoti tapa IdRkSaM mantraM vA sAdhayatyasau // 45 // imaM hanmastato gatvetyAlocya yugapacca te / IyuH sarvAbhisAreNa mune rAmasya sannidhau // 46 // tatazca devaH siddhArthastasya sannihitaH sadA / vicakre'nekazaH siMhAJjagato'pi bhayaMkarAn ||47 || rAjAnazvakitAste ca namaskRtya balaM yayuH / narasiMha iti khyAto balabhadrastadAdyabhUt // 48 // vane tapasyatastasya dharmadezanayAmaiyA / vAsitA vyAghrasiMhAdyA bahavaH prathamaM yayuH // 49 // aspi zrAvakatAM bhejuH ke'pi bhadrakatAM punaH / kAyotsargaM vyadhuH ke'pi ke'pi cAnazanaM tadA // 50 // mAMsAhArAnnivRttAste babhUvuH pAripArzvikAH / tiryamUpadharAH ziSyA iva rAmamahAmuneH // 51 // rAmaprAgbhavasaMbandhaH ko'pi jAtismaro mRgaH / atisaMvegamApannaH sadA sahacaro'bhavat // 52 // upAsyopAsya rAmarSi sa mRgo vanamabhramat / agaveSayadAyAtAn sAnnAn kASThAdihAriNaH ||53|| yadApazyattadevaitya rAmarSi dhyAnasaMsthitam / paryasyan zirasA pAde bhikSAdAtRn vyajijJapat // 54 // rAmastaduparodhena dhyAnaM muktvA kSaNAdapi / bhikSAyai niragAttena hariNenAgragAminA // 55 // tatrAnyedyurvane bhavyadArubhyo rathakArukAH / Ayayuzcicchidu zrapi vRkSAn sArAnRjUn bahUn // 56 // tAn prekSya sa bhramanneH sadyo rAmamajijJapat / dhyAnaM cApArayattasyoparodhAt sa mahAmuniH // 57 // dy bhoktuM niSaNNeSu bhikSArtha mAsavAraNe / rAmarSirAyayau tatra hariNenAgragAminA // 58 // rathakArAgraNI rAmaM prekSya prIto vyacintayat / aho atrApyaraNye'sau kalpadruriva ko'pyRSiH ||59 || aho rUpamaho tejaH prazamaH ko'pyaho mahAn / kRtArthaH sarvayApyasmi muninAtithinAmunA ||60 || rathakAro vicintyaivaM paJcAMgaspRSTabhUtalaH / balarSaye namaskRtya bhojyapAnAnyupAnayat // 61 // atha dadhyau balamuniH zrAddhaH ko'pyeSa zuddhadhIH / karmArjituM svargaphalaM bhikSA me dAtumudyataH // 62 // na ced gRhNAmyamUM bhikSAM tadetasya hi saGgateH / kRto mayAntarAyaH svAd gRhNAmyetena hetunA // 63 // evaM vicintya bhagavAn kAruNyakSIrasAgaraH / svakAyanirapekSo'pi bhikSAM tasmAdupAdade // 64 // UrdhvAnino mRgaH so'pi bASpAMbhaHplAvitekSaNaH / muniM vanacchidaM cApi pazyannidamacintayat // 65 // aho kRpAnidhiH svAmI nirapekSo vapuSyapi / anvagrahIdrayakAraM tapasAmeka AzrayaH aho vanacchiddhanyo'yaM janma cAsya mahAphalam / yenAyaM bhagavAnevaM pAnAnnaiH pratilaMbhitaH // 67 // ahaM punarmandabhAgyo na tapaH kartumIzvaraH / pratilabhayituM nApi dhiyAM tiryaktvadUSitam // 68 // evaM trayo'pi te yAvaddharmadhyAnaparAH sthitAH / mahAvAtAhatastAvadardhacchinno 'patattaruH te taruNA tena patitena hatA mRtAH / padmottara vimAnAntarbrahmaloke'bhavan surAH iti triSaSTizalAkA puruSacarite 'STame parvaNi dvAdaze sarge // // 66 // // 69 // ||70||" 1 agrayA zreSThayA // / 2 eNo mRgaH // 5 10 15 4.1 20 25 30 Page #84 -------------------------------------------------------------------------- ________________ -20 101 AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake niraNubaMdhe vA'suhakamme bhaggasAmatthe suhapariNAmaNaM kaDagabaddhe viya vise appaphale siyA, suhAvaNijje siyA, apuNabhAve siyA / 102, evameyaM sammaM paDhamANassa evametat sUtraM samyak paThataH saMvegasAram, 5 tathA suNamANassa zrRNvataH AkarNayataH anyasamIpAt , tathA aNuppehamANassa anuprekSamANasya arthAnusmaraNadvAreNa / kim ? ityAha-siDhilIbhavaMti zlathIbhavanti, mandavipAkatayA / tathA parihAyaMti parihIyante, pudgalApasaraNena / tathA khijjaMti kSIyante 'nirmUlata evAzayavizeSAbhyAsadvAreNa / ke ? ityAhaasuhakammANubaMdhA' azubhakarmAnubandhA bhAvarUpAH karmavizeSarUpA vaa| tataH kim ? ityAha-niraNubaMdhe vA'suhakamme niranuvandhaM vA'zubhakarma yacchepamAste bhaggasAmatthe suhapariNAmeNaM bhagnasAmarthya vipAkapravAhamaGgIkRtya zubhapariNAmenAnantaroditasUtraprabhavena / kimiva ityAhakaDagabaddhe "viya vise appaphale siyA, kaTakabaddhamiva viSaM mantrasAmarthenAlpaphalaM syAt , alpavipAkamityarthaH / tathA suhAvaNijje 15 siyA, sukhApaneyaM syAt saMpUrNasvarUpeNaiva / tathA apuNabhAve siyA, apunarbhAvaM syAt karma, punastathA'bandhakatvena / evamapAyaparihAraH phalatvenoktaH / * idAnIM sadupAyasiddhilakSaNametadabhidhAtumAha10, tahA AsagalijjaMti pariposijjaMti nimmavijaMti suhakammANubaMdhA / sANubaMdhaM ca suhakammaM pagiheM pagiTTha20 bhAvajjiyaM niyamaphalayaM suppautte viya mahAgae suhaphale siyA, suhapavattage siyA, paramasuhamAhage siyaa| ao appaDibaMdhameyaM asuhabhAvaniroheNaM suhabhAvabIyaM ti suppaNihANaM sammaM paDhiyavvaM soyadhvaM aNuppehiyavaM ti / 1 nimUlata S. // 2 viva H. // 3 alpaphalamityarthaH S. / ita Arabhya apunarbhAva syAt 25 paM. 16] itipayantaH pAThaH S. madhye pazcAt kenacit pUritaH // 4 suhaM kammaM S. // -1031904 Page #85 -------------------------------------------------------------------------- ________________ prathamaM pApapratighAtaguNabIjAdhAnasUtram / tathA Asagalijjati ityAdi / AsakalIkriyante, AkSipyante ityarthaH / tathA pariposijjaMti, paripoSyante bhAvopacayena / tathA nimmavijjati, nirmApyante, parisamAptiM nIyante / ke ? ityAha- suhakammANubaMdhA, zubhakarmAnubaMdhAH, kuzalakarmAnubaMdhA iti bhAvaH / 90% tataH kim ? ityAha- sANubaMdhaM ca suhakammaM sAnubandhaM ca zubhakarma AtyantikAnubandhApekSam / kiMviziSTaM kim ? ityAha- pagi prakRSTaM pradhAnaM pagiTThabhAvajjiyaM prakRSTabhAvArjitaM zubhabhAvArjitamityarthaH, niyamaphalayaM niyamaphaladam, prakRSTatvenaiva / tadevaMbhUtaM kim ? ityAha- supayukte viya mahAgade suprayukta iva mahAgada : ekAntakalyANaH suhaphale siyA zubhaphalaM syAdanantaroditaM karma / tathA suhapavattage siyA, zubhapravarttakaM syAdanubandhena / evaM paramasuhasAhage siyA, paramasukhasAdhakaM syAt, pAramparyeNa nirvANAvahamityarthaH / A B vinA- kiMviziSTamityAha H. // kiMviziSTakimityAha S. // 2 azu[bha]bhAvAnubandhaM H. // 3 zrotavyam nAsti S. A. mU. B. // 4 anubhAva ' H. 11 5 natu H. // 6 dRzyatAM pR0 19 paM. 13 // 7 H.S. AmU. vinA kliSTakarmabandha0 AsaM0 B. // 8 0bhogasya gRdhno: adhya* H. // 1 yata evam ato appaDibaMdhameyaM / ato'smAt kAraNAt apratibandham etat pratibandharahitam, anidAnamityarthaH / asuhabhAvaniroheNa suhabhAvabIjaM ti azubhabhAvanirodhena aMzubhAnubandhanirodhenetyarthaH, zubhabhAvabIjamiti kRtvaitat sUtraM suppaNihANaM supraNidhAnaM zobhanena praNidhAnena sammaM paDhiya soyavvaM aNupeyivvaM ti / samyak prazAntAtmanA paThitavyam adhye003/9 tavyam / zrotavyamanvAkhyAnavidhinA / anuprekSitavyaM paribhAvanIyamiti / na ca 'ho me esA aNumoyaNA sammaM vihipuvvigA' ityAdinA nidAna - S, padametaditi mantavyam, kliSTabandhahetorbhavAnubandhinaH saMvegazUnyasya maharddhibhogagRddhau adhyavasAnasya nidAnatvAt / asya ca tallakSaNAyogAt / anIzasya cAnidAnatvAt | ArogyaprArthanAderapi nidAnatvaprasaGgAt / tathA cAgamavirodhaHAroggabohilAbhaM samAhivaramuttamaM ditu / [ logassa0 6] 108 ityAdivacanazravaNAdityale prasaGgena / 20 0 23 5 1C 15 25 www.jairtelibrary.org Page #86 -------------------------------------------------------------------------- ________________ 110 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake sUtraparisamAptAvavasAnamaGgalamAha111- 2 - namo namiyanamiyANaM paramaguruvIyarAgANaM / namo sesanamokArArihANaM / jayau savvaNNusAsaNaM / paramasaMbohIe suhiNo bhavaMtu jIvA, suhiNo bhavantu jIvA, suhiNo bhavantu jIvA iti pAvapaDighAyaguNabIjAhANasuttaM samattaM // 1 // . namo namiyanamiyANamityAdi / namo natanatebhyaH, devarSivanditebhya ityrthH| kebhyaH ? ityAha-paramaguruvIyarAgANaM paramaguruvItarAgebhyaH, kSINaklezebhya iti yAvat / namo sesanamokArArahANaM / namaH zeSanamaskArArhebhya AcAryAdibhyo 10 guNAdhikebhya iti bhAvaH / / 1. jayau savvaNNusAsaNaM jayatu sarvajJazAsanaM kutIrthApohena / 4- paramasaMghohIe suhiNo bhavaMtu jIvA iti paramasaMbodhinA varavodhi lAbharUpeNa sukhino bhavantu mithyAtvadoSanivRtyA jIvAH prANina iti / __ asya vArAtrayaM paatthH| pAvapaDighAyaguNavIjAdhANasutaM samattaM / pApapratIghAtena akuzalAnubandhAzravavyavacchedena, guNabIjAdhAnaM bhAvataH prANAtipAtaviramaNanimittanyAsaH, tathA'nubandhato vicitravipAkavatkarmAdhAnamityarthaH / etatsUcakaM sUtraM pApapraMtI. na ghAtadharmaguNavIjAdhAnasUtraM samAptamiti / paJcasUtrakavyAkhyAyAM prathamasUtravyAkhyA samAptA // 1 // 1 namo 2 namiyANaM K1 // 2 saMbohie K1 // 3 parighAyadeg S. // 40hANaM sattaM KI 5 saMmattaM S. // 6 degbandhAzravyavadeg S. / bandhAvyavadeg H. || 7 0dhAnabhAvataH H. // 8 degNanimittabhyAsaH H. / "Namiti sanyAsaH Smuu0| NAdiguNanyAsa: SsN| Namiti tatnyAsa: AB // 9 pratighAtakaguNabIjA H // 100sUtravyA0 H.|| Wan 15 Page #87 -------------------------------------------------------------------------- ________________ __. dvitIyaM sAdhudharmaparibhAvanAsUtram / 25 adhunA dvitIyasUtravyAkhyA prastUyate / asya cAyamabhisaMbandhaH-iha dharmaguNabIjamAhitaM sat tattadvaicitryAt tattatkAlAdinimittabhedena vipacyate etadAbhimukhyena / tata eva dharmaguNapratipattizraddhopajAyate / tasyAM samupajAtAyAM yat kartavyaM tadabhidhAtumAha jAyAe dhammaguNapaDivattisaddhAe, bhAvejjA eesiM sarUvaM payai- 5 suMdarataM, ANugAmittaM, parovayArittaM, paramatthaheuttaM / tahA duraNucarataM, bhaMgadAruNataM, mahAmohajaNagattaM, bhUyo dullahattaM ti / bhAveUNevaM jahAsattIe uciyavihANameva accaMtabhAvasAraM paDivajjejjA, taMjahA-thUlagapANAivAyaviramaNaM 1, thUlagamusAvAyaviramaNaM 2, thUlagaadattAdAnaviramaNaM 3, thUlagamehuNaviramaNaM 4, thUlagapari- 10 ggahaviramaNa 5 micAi / jAyAe dhammaguNapaDivattisaddhAe ityAdi / jAtAyAM dharmaguNapratipattizraddhAyAM bhAvatastathAvidhakarmakSayopazamena, bhAvayet eteSAM svarUpaM dharmaguNAnAm / prakRtisundaratvaM jiivsNkleshvishuddhyaa| AnugAmukatvaM bhavAntaravAsanAnugamena / paropakAritvaM tathApIDAdinivRtyA / paramArthahetutvaM 15 paraMparayA mokSasAdhanatvena / tathA duranucaratvaM sadaivAnabhyAsAt / bhaGgadAruNatvaM bhagavadAjJAkhaNDanataH / mahAmohajanakatvaM dharmadUSakatvena / bhUyo durlabhatvaM vipakSAnubandhapuSTayeti / bhAvayitvA evamuktena prakAreNa yathAzakti zaktyanurUpam , na taddhAnyAdhikyAbhyAm , ucitavidhAnameva zAstroktena vidhinA, atyantabhAvasAraM mahatA praNidhAnabalena pratipadyeta dharmaguNAn na rAbhasikayA 20 pravRttyA, asyA vipAkadAruNatvAt / kiMbhUtAMstAn ? ityAha-taMjahA ityAdi / 1 0mukhyetastata eva S. || 2 bhaMge K1. K.S. vinaa| 3 bhAveUNa nAsti K1. K.S. vinA / ata: K1. K.S. vinA-' evaM jahAsattIe' ityeva paatthH|| 4 vihANeNa K1K vinA // 5 0ggahAo vera K. // 6 bhale A.B | 7 bhAva iti evadeg A.B || 25 Page #88 -------------------------------------------------------------------------- ________________ 12 - AcAryazrIharibhadrasUriviracitaTIkAsamalakRte paJcasUtrake - tadyathA-sthUramANAtipAtaviramaNaM, sthUramRSAvAdaviramaNaM, sthUrAdattAdAnaviramaNaM, sthUramaithunaviramaNaM, sthUraparigrahaviramaNamityAdi / AdizabdAd digvrtaayuttrgunnprigrhH| AdAvupanyAsazcaiSAM bhAvata itthameva praapteriti| uktaM ca 'sammattammi u laddhe paliyapuhatteNa sAvao hojjA / caraNovasamakhayANaM sAgarasaMkhaMtarA hoti / pavaM apparivaDie sammatta deva-maNuyajammesu / aNNayaraseDhivajjaM egabhaveNaM va svaaii||, vi0 bhA0 1219-1220] ityAdi / ". paDivajjiUNa pAlaNe jaijjA, sayA''NAgAhage sioM, 10 sayA''NAbhAvage siA, sayA''NAparataMte siaa| ANA hi mohavisaparamamaMto, jalaM 'dosAijalaNassa, kammavAhicigicchAsatthaM, kappapAyavo sivphlss| paDivajjiUNa ityAdi / pratipadya pAlane yateta adhikRtaguNAnAm / katham ? ityAha-sadA''jJAgrAhakaH syAt , adhyayana zravaNAbhyAm / AjJA __ Agama ucyate / sadA''jJAbhAvakaH syAt , anuprekSAdvAreNa / sadA''jJApara tantraH syAdanuSThAnaM prati / kimevam ? ityAha-AjJA hi mohaviSaparamamantraH, tadapanayanena / jalaM dveSAdijvalanasya, tadvidhyApanena / karmavyAdhicikitsAzAstram , tatkSayakAraNatvena / kalpapAdapaH zivaphalasya, tadavandhyasAdhakatvena / 18 vajjejjA adhammamittajogaM / ciMtejjA abhiNavapAvie ___ guNe, aNAibhavasaMgae ya aguNe, udaggasahakAritaM adhammamittANaM, ubhayalogagarahiyattaM, asuhajogaparaMparaM ca / tathA vajjejjA ityaadi| varjayet adharmamitrayogam akalyANamitra 5 20 25 1 "sammattaM0 gAhA / evaM samyaktvalAbhAt palyopamapRthaktvakarmasthiti parikSaye zrAvakatvaM prApyate, tataH saMkhyeyeSu sAgaropameSvapeteSu cAritram , tataH saMkhyeyedhUpazAmakatvam / tataH saMkhyeyeSu kSapakatvamiti // 1219|| evaM0 gaahaa| evamapracyutasamyagdarzanasya devamanuSyajanmanU(sUktam / yattenApi hi janmanA sarvANi prApyenna tu zreNidvayam , kintvekaicaupazamikI kSAyikI veti // 1220 // " iti vizeSAvazyakabhASyasvopajJavRttau // 2 rosAideg K1 K vinA // 3 nayena / jalaM S // Page #89 -------------------------------------------------------------------------- ________________ -- dvitIyaM sAdhudharmaparibhAvanAsUtram / saMbandham , cintayet abhinavaprAptAna guNAn sthUraprANAtipAtaviramaNAdIn , anAdibhavasaGgatAMzca aguNAn sadaivAviratatvena, udagrasahakAritvamadharmamitrANAm aguNAn prati / ubhayalokagahitatvaM tatpApAnumatyAdinA, azubhayogaparaMparAM ca akuzalAnubandhataH / 3. pariharejjA sammaM logaviruddhe aNukaMpApare jaNANaM, na 5 khiMsAvejja dhamma, saMkileso khu esA, paramabohibIyaM abohiphalamappaNo ti / evamAlocejjA na khalu etto paro aNatyo, aMdhattameyaM saMsArADavIe, jaNagamaNivAyANaM, aidAruNaM sarUveNaM asuhANubaMdhamaccatthaM / tathA pariharejjA ityAdi / pariharet samyag lokaviruddhAni tada- . 10 zubhAdhyavasAyAdinibandhanAni / anukampAparo janAnAm , mA bhuuttessaamdhrmH| na khisayeddharmam , na garhayejjanairityarthaH / saMkleza evaiSA khisA'zubhabhAvatvena / param abodhibIjaM tatpradveSeNa / abodhiphalamAtmana iti, janAnAM tannimittabhAvena / tathA evamAlocayet sUtrAnusAreNa na khalvataH paro'nartho'bodhiphalAt tatkAraNabhAvAdvA, lokaviruddhatvAditi / andhatvametat 15 saMsArATavyAM hitadarzanAbhAvena / janakamaniSTapAtAnAm ,, narakAdyupapAtakAraNatayA / atidAruNaM svarUpeNa, saMklezapradhAnatvAt / / azubhAnubandhamatyartha paramparopaghAtabhAveneti / ata evoktam- . lokaH khalvAdhAraH sarveSAM dharmacAriNAM yasmAt / / tasmAllokaviruddhaM dharmaviruddhaM ca saMtyAjyam // [ prazama0 131] ityAdi / 20 1 karuNApare K vinA / / 2 degmAloejA K. K1 vinA / / 3 maNiThThAvAyANaM K. K1 vinA ||4"loko janapadaH / khaluzabdo'vadhAraNe / loka evaadhaarH| sarveSAM brahmacAriNAM yasmAt / brahma saMyamaH sptdshbhedH| tadyogAt saMyaminaH / teSAM sarveSAmiti gacchavAsinA gacchanirgatAnAM ca / tasmAlloke yadviruddhaM jAtamRtakasUtaka samUhanirAkRtAdigRheSu bhikSAdigrahaNama-. bhojyeSu ca parihAryam / yacca lokaikadeze viruddhaM madya-mAMsa-lazuna-bI nAnantakAyA da dharmasAdhanaviruddha- manekaM tadapi parihAryamiti // 13 // " iti prazamaratiTIkAyAm // 25 Page #90 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake sevejja dhammamitte vihANeNaM, aMdho viya aNukaDDhage, vAhio viva vejje, darido viya Isare, bhIo viya mhaanaayge| na io suMdarataramannaM ti bahumANajutte siyA, ANAkaMkhI, ANApaDicchage, ANAavirAhage, ANAniSphAyage ti / / tathA seveja ityAdi / seveta dharmamitrANi vidhAnena satpratipacyAdinA / andha ivAnukarSakAn , pAtAdibhayena / vyAdhita iva vaidyAn , duHkhabhayena / daridra ivezvarAn , sthitihetutvena / bhIta iva mahAnAyakAn , AzrayaNIyatvena / tathA na ito dharmamitrasevanAt sundarataramanyaditi kRtvA bahumAnayuktaH syAt dhrmmitressu,| AjJAkAGkSI, adattAyAmasyAM teSAm / 10 AjJApratIcchakaH, pradAnakAle teSAmeva / AjJA'virAdhakaH prastutAyAM teSA__ meva / AjJAniSpAdaka ityaucityena teSAmeva / paDivanadhammaguNArihaM ca vaTTijjA gihisamuciesu gihisamAyAresu parisuddhANuTThANe parisuddhamaNakirie parisuddhavaikirie prisuddhkaaykirie| paDivaNNetyAdi / pratipannadharmaguNAhai ca varteta sAmAnyenaiva, gRhi. samuciteSu gRhisamAcAreSu nAnAprakAreSu, parizuddhAnuSThAna: sAmAnyenaiva / 36 parizuddhamanaHkriyaH zAstrAnusAreNa / parizuddhavAkakriyo'nenaiva / parizuddha kAyakriyo'nenaiva / 38 ___ etadvizeSeNAbhidhAtumAha1 vajjejjA'NegovaghAyakAragaM garahaNijjaM bahukilesaM AyaivirAhagaM samAraMbhaM / na ciMtejja parapIDaM / na bhAvejja dINayaM / 1 vivANukaDDhae K1 K. vinA // 2 viva C. D. // 3 viva C. D. // 4 28 15 20 saMdaramanaM K.|| 5 0 rahaM K1 // 6 zAstrAnusAreNetyarthaH-ATi0 // 70raNaM K1 // 8 bhAsejja K1 // Page #91 -------------------------------------------------------------------------- ________________ 5 dvitIyaM sAdhudharmaparibhAyanAsUtram / na gacchejja harisaM / na sevejjA vitahAbhiNivesaM / uciyamaNapavattage siyaa| evaM na bhAsejja aliyaM, na pharusaM, na pesunnaM, nANibaddhaM / hiyamiyabhAsage siyA / evaM na hiMsejja bhUyANi / na giNhejja adattaM / na nirikkhejja paradAraM / na kujjA aNatthadaMDaM / suhakAyajoge siyaa| .. varjayet anekopaghAtakArakaM sAmAnyena, garhaNIyaM prakRtyA, bahuklezaM pravRttau, AyativirAdhakaM paralokapIDAkaram , samArambham aGgArakarmAdirUpam / tathA na cintayet parapIDAM sAmAnyena / na bhAvayeda dInatAM kasyacidasaMprayoge / na gaccheddharSa kasyacit saMprayoge / na seveta vitathAbhinivezam atattvAdhyavasAyam / kintu ucitamanaHpravartakaH syAda vacanAnu- 10 sAreNa / evaM na bhASetAnRtamabhyAkhyAnAdi, na paruSaM niSThuram , na paiza(zu)nyaM paraprItihAri, nAnibaddhaM vikathAdi / kintu hitamitabhASakaH syAt sUtranItyA / evaM na hiMsyAd bhUtAni pRthivyAdIni / na gRhNa yAdattaM stokamapi / na nirIkSeta paradAraM rAgataH / na kuryAdanarthadaNDaM apadhyAnAcaritAdi / kintu zubhakAyayogaH syAt , AgamanItyA / 15 46 tahA lAbhociyadANe lAbhociyabhoge lAbhociyaparivAre lAbhociyanihikare siyA,, asaMtAvage parivArassa, guNakare jahAsatti, aNukaMpApare, nimmame bhAveNa / evaM khu tappAlaNe vi dhammo jaha'nnapAlaNe tti / savve jIvA puDho puDho, mamattaM baMdhakAraNa / 20 tathA lAbhociyadANetyAdi / tathA lAbhocitadAnaH, assttbhaagaadypekssyaa| tathA lAbhocitabhogaH, aSTabhAgAdyapekSayA / lAbhocitaparivAraH, caturbhAgAdibhartavyaparimANena / lAbhocitanidhikaraH syAt , caturbhAgAdyapekSayaiva / 1 vadhakAraNaM K1 // 2 deg kAraH SsaM. A B | Page #92 -------------------------------------------------------------------------- ________________ 30 5 10 15 20 25 uktaM cAtra laukikai: sl AcAryazrIharibhadrasUriviracitaTIkA samalaGkRte paJcasUtrake X ] ityAdi / tathA asantApakaH parijanasya, syAditi varttate, zubhapraNidhAnena / guNakaro yathAzakti bhavasthitikathanazIlatvenaM / anukampAparaH, pratiphalanirapekSatayA / nirmamo `bhAvena bhavasthityAlocanAt / evaM guNaH syAt ? ityAha-evaM yasmAt tatpAlane'pi dharmaH, jIvopakArabhAvAt / yathA'nyapAlana iti jIvAvizeSeNa / kimityetadevam ? ityAha- sarve jIvAH pRthak pRthag varttante salakSaNabhedena, kintu mamatvaM bandhakAraNam, lobharUpatvAt / uktaM casaMsArAmbunidhau sattvAH karmoparighaTTitAH / saMyujyante viyujyante tatra kaH kasya bAndhavaH // [ ] 1vAdamAyAnnidhiM kuryAt pAdaM vittAya varddhayet / dharmopabhogayoH pAdaM pAdaM bharttavyapoSaNe // [ tathA'nyairapyuktam AyAdarddha niyuJjIta dharme yadvA'dhikaM tataH / zeSeNa zeSaM kurvIta yatnatastucchamaihikam // [ tathA atyAyate'smin saMsAre, bhUyo janmani janmani / vo naivAtyasau kazcidyo na bandhuranekadhA // [ sarvathA paribhAvanAmAtrametatsvajano na svajana iti / tahA tesu tesu samAyAre saisamannAgae siyA, amuMge ahaM, amugakule, amugasIse, amugadhammaTThANaTThie, na me tavvirAhaNA, na me tadAraMbho, buDDhI mameyassa, eyamettha sAraM, mAyabhUyaM eyaM hiyaM / asAramannaM savvaM visesao avihi gahaNeNaM * vivAgadAruNaM ca ti / evamAha tilogabaMdhU parama 1 akSarazaH samAnaprAyamidaM lokadvayaM dharmabinduTIkAyAmapi [pR0 8] uddhRtamAcAryazrI municandrasUribhiH, tathA yogazAstravRttau [pR0 152] AcAryazrI hemacandrasUribhiH // 2 evaM kRte ko guNaH syAdityAzayaH // 3 amugehaM K K1 vinA // 4deg gasisse K. K1 vinA // 5** etadantargataH pAThaH S. K. K1 vinA nAsti // 7 ] // ityAdi // Page #93 -------------------------------------------------------------------------- ________________ dvitIyaM sAdhudharmaparibhAvanAsUtram / kAruNige sammaM saMbuddhe bhagavaM arahaMte ti / evaM samAlociya tadaviruddhesu samAyAresu sammaM vttttejaa| bhAvamaMgalameyaM taniSphattIe / - tahA tesu tesu ityAdi / tathA teSu teSu samAcAreSu gRhisamuciteSviti vartate, smRtisamanvAgataH syAt AbhogayuktaH / katham ? ityAha--amuko'haM 5 devadattAdinAmA / amukakula ikSvAkA(kvA)dyapekSayA / amukaziSyo dharmataH tattadAcAryApekSayA / amukadharmasthAnasthitaH aNuvratAdyapekSayA / na mama tadvirAdhanA sAMpratam / na mama tadArambhaH virAdhanArambhaH / tathA vRddhirmamaitasya dharmasthAnasya / etadatra sAraM, dharmasthAnam / etadAtmabhUtamAnugAmukatvena / 6, etadvitaM sundarapariNAmatvena / asAramanyat sarvamarthajAtAdIti / vizeSato. 10 'vidhigrahaNena vipAkadAruNatvAt / yathoktam- pApenaivArtharAgAndhaH phalamApnoti yat kvacit / baDizAmiSavattattamavinAzya na jIryati / / [ // iti| , 2etadevamevetyAha-evamAha trilokabandhuH samupacita puNyasaMbhAraH, paramakAruNikaH tathA bhavyatvaniyogAt / samyak saMbuddho'nuttarabodhibIjataH / 15 bhagavAnahan sattva vizeSa iti / evaM samAlocya tadaviruddhaSu adhikRtadharmasthAnAviruddheSu samAcAreSu vicitreSu samyag varteta sUtranItyA bhAvamaGgalametadvidhinA varttanaM tanniSpatteradhikRtasamAcAraniSpatteriti / - tahA jAgarijja dhammajAgariyAe-ko mama kAlo, kimeyassa uciyaM, asArA visayA niyamagAmiNo virsaavsaannaa| bhIsaNo 20 maccU , savvAbhAvakArI, avinnAyAgamaNo, aNivAraNijjo, 1 arihaMte K // 2 "yuktamityarthe sAmpratamiti zabdo'trAvaseyaH" - ATi / 3 deg vattamavidhinAsya na jIryati S. / deg vattatta vinA nAzaM na jIryati S. vinA / dharmabinduTIkAyAM [pR0 4] yogazAstravRttau [pR0 147] ca uddhRto'yaM zlokaH, kintu tatra deg vattattamavinAzya na jIryati iti pAThaH, sa ca S. pratipAThena saha kathaJcit samAnaH, . ato'smAramipyatra vattattamavinAzya na jIryati iti pATa: samAhanaH / / 4 jAgejjA S.. K. jagejja K1 // 5 mamaM K.|| Page #94 -------------------------------------------------------------------------- ________________ 32 AcAryazrIharibhadrasUriviracitaTIkAsamalaGakRte paJcasUtrake puNo puNo'NubaMdhI | dhammo eyassa osahaM egaMtavisuddho mahApurisasevio savvahiyakArI niraiyAro prmaannNdheuu|00 tahA jAgA(ga)rejjetyAdi / tathA jAgRyAt bhAvanidrAviraheNa / dharmajAgarayA tttvaalocnruupyaa| ko mama kAlaH vyo'vsthaaruupH| kimeta. 5 syocitaM dharmAdyanuSThAnam / asArA viSayAH tucchAH zabdAdayo, niyama gAmino viyogAntAH, virasAvasAnAH pariNAmadAruNAH, tathA bhayAnako mRtyuH mahAbhayajananaH / sarvAbhAvakArI tatsAdhyArthakriyA'bhAvAt / avijJAtAgamanaH, adRzyasvabhAvatvAnmRtyoH / anivAraNIyaH svajanAdibalena / punaH punaranubandhI, anekayonibhAvena dharma etasyauSadhaM mRtyoAdhikalpasya / 10 kiMviziSTaH ? ityAha-ekAntavizuddhaH nivRttirUpaH, mahApuruSasevitaH tIrtha karAdisevitaH, sarvahitakArI maitryAdirUpatayA / niraticAro yathAgRhItaparipAlanena / paramAnandahetuH, nirvANakAraNamityarthaH / / * namo imassa dhammassa / namo eyadhammapayAsayANaM / namo eyadhammapAlayANaM / namo eyadhammaparUvayANaM / namo eyadhamma15 pavajjagANaM / icchAmi ahamiNaM dhamma paDivajjittae samma maNavayaNakAyajogehiM / hou mameyaM kallANaM paramakallANANaM jiNANamaNubhAvao / suppaNihANamevaM ciMtejjA puNo puNo / eyadhammajuttANaM avazayakArI siyA / pahANaM mohaccheyaNameyaM / evaM visujjhamANe visujjhamANe bhAvaNAe kammApagameNaM uvei 20 eyassa joggayaM / tahA saMsAravirate saMvigge bhavai amame aparokyAvI visuddhe visuddhamANabhAve ti sAhudhammaparibhAvaNA suttaM samattaM / 1degNameyaM K1 / / 2 degmANa K1.S. / / 3 suttaM bIyaM samattaM K1 / / Page #95 -------------------------------------------------------------------------- ________________ 13 dvitIyaM sAdhudharmaparibhAvanAsUtram / Namo imassetyAdi / nama etasmai dharmAya anantaroditarUpAya / nama etaddharmaprakAzakebhyo'haMdbhyaH / nama etaddharmapAla kebhyo yatibhyaH / nama, etaddharmaprarUpakebhyo yatibhya evaM / nama etaddharmapratipattRbhyaH zrAvakAdibhyaH / icchAmyahamenaM dharmapratipattum, anenaitatpakSapAtamAha / samyag manovAkAyayogaiH, anena tu saMpUrNapratipattirUpaM praNidhivizeSamAha / bhavatu mamaitat 5 kalyANam adhikRtadharmapratipattirUpaM paramakalyANAnAM jinAnAmanubhAvataH, tadanugraheNetyarthaH / supraNidhAnamevaM cintayet punaH punH| evaM hi svAzayAdeva tannimitto'nugraha iti / tathA etaddharmayuktAnAM yatInAmavapAtakArI syAt , AjJAkArIti bhAvaH / pradhAnaM mohacchedanametat tadAjJAkAritvam , tanmohacchedanayoganiSpattyaGgatayeti hRdayam / evaM kuzalAbhyAsena vizuddhadhamAno 10 vizuddhayamAna etatsevaka iti prakramaH, bhAvanayoktarUpayA, karmApagamena hetunA, upaiti etasya dharmasya yogyatAm / etadevAha-tathA saMsAraviraktastadoSabhAvanayA, saMvigno bhavati mokSArthI, amama: mamatvarahitaH, aparopatApI parapIDAparihArI, vizuddhaH granthyAdibhedena, vizuddhadhamAnabhAvaH zubhakaNDakavRddhayeti sAdhudharmaparibhAvanAsUtraM samAptam, bhAvataH sAdhudharma- 15 prAptyupAyabhUtArthasUcakaM sUtraM samAptam / paJcasUtrakavyAkhyAyAM dvitIyasUtravyAkhyA samAptA // PARHI DOOOG Page #96 -------------------------------------------------------------------------- ________________ 34 5 10 15 20 adhunA tRtIyasUtravyAkhyA prakramyate / asya cAyamabhisaMbandhaH - anantarasUtre jAtAyAM dharmaguNapratipattizraddhAyAM yat karttavyaM taduktam, tacca kurvatA sAdhudharmaH paribhAvito bhavati, tasmin paribhAvite yat karttavyaM tadabhidhAtumAha 2 ^ paribhAvie sAhudhamme, jahodiyaguNe jaejjA sammameyaM paDivajjittae aparovatAvaM / parovatAvo hi tappaDivattiviggho / aNupAo khu eso / na khalu akusalAraMbhao hiyaM / appaDibuddhe karhici paDivohejjA ammApiyare / ubhayaloga saphalaM jIviyaM, samudAyakaDA kammA samudAyaphala ti / evaM sudIho avigo | aNNA egarukkhanivAsisa uNatullameyaM / uddAmo maccU paccAsaNNo ya / dullahaM maNuyattaM samuha paDiyarayaNalAbhatullaM / aippabhUyA anne bhavA dukkhabahulA mohaMdhayArA akusalANuvaMdhaNa ajoggA suddhadhammassa | joggaM ca eyaM poyabhUyaM bhavasamudde, jutaM sakajje niuMjiuM saMvaraiyachiddaM nANakaNNadhAraM tavapavaNajavaNaM / khaNe esa dulla he savvakajjo mAIe siddhisAhagadhammasAgatteNa / uvAdeyA ya esA jIvANaM / jaM na imI jammo, na jarA, na maraNaM, na iTThaviogo, nANiTThasaMpaogo, na khuhA, na pivAsA, na anno koi doso, savvahAaparataMtaM jIvAvatthANaM asubharAgAirahiyaM saMtaM sivaM anvA'vAhaM ti / 1 paribhAvie sAdhudhamme jahodiyaguNe ityAdi / paribhAvite sAdhudharme anantarasUtroditena vidhinA yathoditaguNaH saMsAraviraktaH saMvignaH amamaH aparopatApI vizuddhaH vizuddhayamAnabhAvaH san yateta samyag vidhinA'muM dharma 1 guNoKI | 2 vigghaM K vinA || 3 esa K K1 viDA nAsti // Page #97 -------------------------------------------------------------------------- ________________ 8 tRtIyaM pravrajyAgrahaNavidhisUtram / pratipattum / katham ? ityAha aparopatApamiti kriyAvizeSaNam / kimetadAzrIyate ? ityahi-paropatApo hi tatpratipattivighnaH, paropatApo ysmaaddhrmprtipttyntraayH| etadevAha-anupAya evaiSa dharmapratipattau proptaapH.| katham ? ityAha-na khalvakuzalArambhato hitam / akuzalArambhazca dharmapratipattAvapi proptaapH| na cAnyastatra prAyo'yaM saMbhavatIti saMbhaviparihArArthamAha-aprati- 5 buddhau kathaJcit karmavaicitryataH, pratiyodhayenmAtApitarau / na tu prAyo mahAsaMttvasyaitAvapratibuddhau bhavata iti kathaJcit ' ityAha / ubhayalokasaphalaM jIvitaM 'prazasyate ' iti zeSaH / tathA samudAyakRtAni karmANi prakramAcchubhAni, samudAyaphalAnIti, anena bhUyo'pi yogAkSepaH / tathA cAha-evaM sudIrgho'viyogaH bhavaparamparayA sarveSAmasmAkamiti prakramaH / anyathaivamakaraNe 10 ekavRkSanivAsizakunatulyametacceSTitamiti zeSaH / yathoktam1 vAsavRkSa samAgamya vigacchanti yathA'NDajAH / / - niyataM viprayogAntastathA bhUtasamAgamaH // [ // ityaadi| 922 etadeva spaSTayannAha-uddAmo mRtyuH anivAritaprasaraH, pratyAsannazcAlpAyuSTyena / tathA durlabhaM manujatvaM bhavAbdhAviti zeSaH / ata evAha-samudrapatita- 15 ratnalAbhatulyam , atidurApamityarthaH / kutaH ? ityAha-atiprabhUtA anye bhavAH pRthivIkAyAdisaMbandhinaH kAyasthityA / yathotam 2assaMkhosappiNi-sappiNIo egidiyANa u cauNhaM / tA ceva u aNaMtA, vaNassatIe u bodhavvA // 1 // [bRhatsaM. 333] 1 sattvAvetAva deg SsaM0 // 2 asaMkhosappiNi osappiNIt s. AmU0 // 20 "puDhavAINa bhavaThi,I esA me vaNNiA samAseNa / eesiM kAyaThiI, uDDhaM tu ao paraM vucchaM // 332 // vyAkhyA-eSA'nantaroditA bhavasthitiH pRthivyAdInAM samAsena saMkSepeNa varNitA sAmpratamataH paramaprameteSAmeva pRthivIkAyAdInAM kAyasthiti tameva pRthivIkAyAdikaM kAyamaparityajatAmavasthAnarUpAM vakSye // 332 / / pratijJAtameva nirvAhayati assaMkhosappiNisappiNIo egidiyANa ya caupahaM / tA ceva u aNaMtA vaNassaIe u bodhavA / / 333 / vyAkhyA-ekendriyANAM caturNAM pRthivyaptejovAyurUpANAM pratyekamutkRSTA kAyasthitirasaGkhyeyA utsapiNyavasarpiNyaH, etacca kAlataH parimANam / etadeva kAlaparimANaM yadA kSetratazcintyate tadaiva-. mavaseyam-asaGkhyeyeSu lokAkAzeSu pratisamayamekaikapradezApahAre yAvAn kAlo lagati, tAvatkAla 30 Page #98 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalakRte paJcasUtrake - ete ca duHkhabahulA utkaTAsAtavedanIyAH, mohAndhakArAH taduiyatIvatayA, akuzalAnuvandhinaH prakRtyA'sacceSTAhetutvena, yata evamataH ayogyAH zuddhadharmasya cAritralakSaNasya / yogyaM caitanmanujatvam / kiMviziSTam ? ityAhapotabhUtaM bhavasamudre, taduttArakatvena / yata evamato yuktaM svakArye niyoktuM dharmalakSaNe / katham ? ityAha-saMvarasthagitacchidram , chidrANi prANAtipAtAviramaNAdIni / tathA jJAnakarNadhAramabhIkSNaM tadupayogataH / tapaHpavanajavanam anazanAdyAsevanatayA / evaM yuktaM svakArye niyoktum / kim ? ityata Aha-kSaNa eSa durlabhaH / kSaNaH prastAvaH / sarvakAryopa mAtIta eSaH / katham ? ityAha-siddhisAdhakadharmasAdhakatvena hetunA / 10 upAdeyA caiSA jIvAnAM siddhirevA, yannAsyAM siddhau janma prAdurbhAvalakSaNam / na jarA vayohAnilakSaNA / na maraNaM prANatyAgalakSaNam / neSTaviyogaH, tadabhAvAt / nAniSTasaMprayogo'ta eva hetoH| na kSud bubhukSArUpA / na pipAsA udakecchArUpA / na cAnyaH kazciddoSaH zItoSNAdiH / sarvathA'paratantraM jIvAvasthAnam asyAM siddhAviti prkrmH| azubharAgAdirahita metadavasthAnam / etadeva vizeSyate-zAntaM zivamavyAbAmiti / zAntaM zaktito'pi krodhAdyabhAvena / zivaM sakalA'zivAbhAvataH / avyAbAdhaM niSkriyatveneti / 20/- vivarIo ya saMsAro imIe aNavaTThiyasahAvo / ettha khalu suhI vi asuhI, saMtamasaMtaM, suviNe va sabvamAulaM ti| 20, tA, alamettha paDibaMdheNaM / kareha me aNuggahaM / ujjamaha eyaM vocchidittae / ahaM pi tumhANumaIe sAhemi eyaM niviNNo parimANaparicchinnA asaGkhyeyA utsarpiNyavasarpiNyaH / tA evotsarpiNyavasarpiNyo vanaspatervanaspatikAyikasyAnantotkRSTA kAyasthitirboddhavyA / idamapi kAlataH parimANaM / kSetrataH pUrvoktaprakAreNAnantA lokAH, asaGkhyeyAH pudgalaparAvartAH, te cAbalikAyA asaGkhyeyatame bhAge yAvantaH samayAstA25 vatpramANA veditavyAH / " iti jinabhadragaNikSamAzramaNaviracitabRhatsaMgrahaNyA malayagiri sUriviracitAyAM TIkAyAm // 1 S. K1. K. vinA-suviNuvva savvamAlamAlaM ti D / suviNuvva savvamAlaM ti C. // 2 alaM estha S. // 15 Page #99 -------------------------------------------------------------------------- ________________ C12 tRtIyaM pravrajyAgrahaNavidhisUtram / jammamaraNehiM / samijjhai ya me samIhiyaM gurupabhAveNaM / evaM sese vi bohejjA / tao samameehiM se vejja dhammaM / karejjociyakaraNijjaM nirAsaMso hu savvadA / eyaM paramamuNisAsaNaM / / vivarIo ya ityAdi / viparItazca saMsAro'syAH siddhaH, janmAdirUpatvAt sarvopadravAlayaH, yathAha jarA-maraNa-daurgatya-vyAdhayastAvadAsatAm / manye janmApi vIrasya bhUyo bhUyastrapAkaram // [ ]. ata evAha-anavasthitasvabhAvaH sNmaarH| atra khalu sukhyapyasukhI, pryaaytH| sadapyasat , paryAyata eva / svapna iva sarvamAkulamAsthA'bhAvene ti / yata evaM tadalamatra pratibandhena saMsAre / kuruta mamAnugraham / katham ? 10 ityAha-udyacchatenaM vyavacchettuM saMsAraM yUyam / ahamapi yuSmAkamanumatyA sAdhayAmyetada vyavacchedanam / kimiti ata Aha-nirviNo janma. maraNAbhyAM saMsArAgAmibhyAm / samRdhyati ca mama samIhitaM saMsAravyavacchedanaM guruprbhaaven| evaM zeSANyapi bhAryAdIni bodhayedaucityopanyAsena / tataH samamebhirmAtApitrAdibhiH seveta dharma cAritralakSaNam / katham ? 15 ityAha-nirAzaMsa eva sarvadA ihalokaparalokAbhyAm / etat paramamunizAsanaM viitraagvcnmityrthH| abujjhamANesu ya kammapariNaIe vihejjA jahAsatti taduvakaraNaM AovAyasuddhaM samaIe / kayaNNuyA khu esA / karuNA ya dhammappahANajaNaNI jaNammi / tao aNugNAe paDivajjejja 20 dhammaM / aNNahA aNuvahe cevovahAjutte siyaa| dhammArAhaNaM 1 saMmamedeg S. // 2 karejociyakaraNijjaM ityasya TIkAyAM vyAkhyA na dRzyate / / 3 hu savvahA K1 / u sabvahA K. / "hu khu nizca / vitarka-sambhAvana-vismaye" iti siddhahemazabdAnuzAsane 8 / 2 / 198 / / 4 sarvamAlalamAsthAbhAvena SmU0 / sarvamAlamAlasthA. bhAvena SsaM0 / "sarvamAlamAlamAsthAbhAveneti kvacit pAThaH "-ATi0 // 50 ppahANA' 25 K. // 6 ceva uvahijutte K. K1. vinA // Page #100 -------------------------------------------------------------------------- ________________ 10 ___ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake khu hiyaM savvasattANaM / tahA taheyaM saMpADejjA / savvahA apaDivajjamANe caejja te aTThANagilANosahatthacAganAeNaM / ___ abujjhamANesu ityAdi / abudhyamAneSu ca mAtApitrAdiSu karmapariNatyA hetubhUtayA, vidhyAta yathAzakti zaktyanusAreNa tadupakaraNamarthajAtAdItyarthaH / kim ? kAraNe kAryopacArAt / kiMbhUtam ? ityAha-AyopAyazuddhaM svamatyA / tato'nyasaMbhUtirAyaH, kalAntarAdirupAyaH / kimetadevaM kuryAt ? ityAha-kRtajJataivaiSA vartate, karuNA ca / kiMviziSTeyam ? ityAha-dharmapradhAnajananI jane, zAsanonnatinimittamityarthaH / tato'nujJAtaH san mAtApitrAdibhiriti prkrmH| pratipadyeta dharma cAritralakSaNam / anyathaivamapi tadanujJA'bhAve, anupadha eva bhAvataH, upadhAyuktaH syAt, vyAjavAn syaadityrthH| uktaM ca nirmAya eva bhAvena mAyAvAMstu bhavet kvacit / pazyet svaparayoryatra sAnubandhaM hitodayam // [ ] 1 sahacAgadeg S.|| tulA-" tathA-gurujanAdyanujJeti / / 23 / / (249) gurujano-mAtApitrAdilakSaNaH, AdizabdAt bhaginIbhAryAdizeSasaMbandhilokaparigrahaH, tasya anujJA-prazraja tvamityanumatirUpA, vidhirityanuvartate // 23 // yadA punarasau tattadupAyato'nujJApito'pi na muJcati tadA yadvidheyaM tadAha tathA tathopadhAyoga iti // 24 // (250) 'tathA tathA' tena lena prakAreNa sarvathA parairanupalakSyamANena 'upadhAyogaH' mAyAyAH prayojanam // 24|| kathamityAha duHsvapnAdikathanamiti // 25 // (251) duHsvapnasya-kharoSTramahiSAdyArohaNAdidarzanarUpasya AdizabdAnmAtumaNDalAdiviparItAlokanAdigrahaH, tasya kathanaM-gurvAdinivedanAmiti // 25 // tathA-viparyayaliGgaseveti // 26 // (252) viparyaya:-prakRtiviparItabhAvaH sa eva maraNasUcakatvAt liGgam , tasya sevA-niSevaNaM kArya yena sa garvAdijanaH saMnihitamRtyurayamityavabudhya pravajyAmanujAnIte iti viparyayaliGgAni // 26 // teSa svayamevAbudhyamAneSu kiM kRtyamityAha devastathA tathA nivedanamiti // 27 // (253) 'devaH' ni mettazAstrapATakaiH 'tathA tathA' tena tena nimittazAstrapAThAdirUpeNopAyena 20 30. Page #101 -------------------------------------------------------------------------- ________________ tRtIya pravrajyAgrahaNavidhisUtram / 10 ___ 15 'nivedanaM' gurvAdijanasya jJApanaM viparyayaliGgAnAmeva kAryamiti // 27 // nvevaM mAyAvinaH pravrajyApratipattAvapi ko guNaH syAdityAzaGkayAha na dharma mAyeti // 28 // (254) 'na' naiva dharme sAdhye mAyA kriyAmANA 'mAyA' vaJcanA bhavati, paramArthato'mAyAtvAttasyAH // 28 // etadapi kuta ityAha ubhayahitametaditi // 29 // (255) ubhayasya-svasya gurvAdijanasya ca hitaM-zreyorUpam etad-evaM pravrajyAvidhau mAyAkaraNam , etatphalabhUtAyAH pravrajyAyAH svaparopakArakatvAt , paThyate ca-"amAyo'pi hi bhAvena, mAyyeva tu bhavetkacit / pazyetsvaparayoryatra, sAnubandhaM hitodayam // // 149 // " athetthamapi kRte taM vinA gurvAdijano nirvAhamalabhamAno na taM pravrajyArthamanujAnIte tadA kiM vidheyamityAzaGkayAha yathAzakti sauvihityApAdanamiti // 30 // (256) 'yathAzakti' yasya yAvatI zaktiH zatasahastrAdipramANanirvAha hetudravyAdisamarpaNarUpA tayA sauvihityasya-sausthyasyApAdanaM-vidhAnaM yena pravrajite'pi tasminnasau na sIdati, tasya nirvAhopAyasya karaNamiti bhAvaH, evaM kRte kRtajJatA kRtA bhavati, karuNA ca mArgaprabhAvanAbIjaM, tatastenAnujJAtaH pravrajediti // 30 // athaivamapi na taM moktumasAvutsahate tadA glAnauSadhAdizAtAtyAga iti // 31 / / (257) glAnasya-tathAvidhayAdhibAdhAvazena glAnimAgatasya gurvAderlokasya auSadhAdijJAtAt-. auSadhasya AdizabdAt svanirvAhasya ca grahaH, tasya gaveSaNamapi auSadhAdItyucyate, tato glAnauSadhAyeva jJAtaM-dRSTAntaH, tasmAt tyAgaH kAryo gurvAderiti, idamuktaM bhavati-yathA kazcitkulaputrakaH kazcidapAraM kAntAraM gato mAtApitrAdisametaH tatpratibaddhazca tatra vrajet , tasya ca gurvAde tatra vrajato niyamaghAtI vaidyauSadhAdirahitapuruSamAtrAsAdhyaH tathAvidhauSadhAdiprayogayogyazca mahAnAtaGka: syAt , tatra cAsau tatpratibandhAdevamAlocayati-yathA na bhavati niyamAdeSa gurujano nIruka auSadhAdimantareNa, auSadhAdibhAve ca saMzayaH kadAcitsyAt kadAcinneti, kAlasahazcAyam , tataH saMsthApya tathAvidhacitravacanopanyAsena taM tadauSadhAdinimitta svavRttihetozca tyajan sannasau sAdhureva bhavati, eSa hi tyAgo'tyAga eva, yaH punaratyAgaH sa paramArthatastyAga eva, yataH phalamatra pradhAnam , dhIrAzcaitaddarzina eva bhavanti, tata auSadhasaMpAdanena taM jIvayedapIti , saMbhavAt satpuruSocitametat / evaM zuklapAkSiko mahApuruSaH saMsArakAntArapatito mAtApitrAdisaMgato dharmapratibaddho viharet , teSAM ca tatra niyamavinAzako'prAptasamyaktvabIjAdinA puruSamAtreNa sAdhayitumazakyaH saMbhavatsamyaktvAdyauSadho darzanamohAdyudayalakSaNaH karmAtaGkaH syAt , tatra sa zuklapAkSikaH puruSo dharmapratibandhAdevaM samAlocayati, yadata-vinazyantyetAnyavazyaM samyaktvAdyauSadhaviraheNa, tatsaMpAdane vibhASA, kAlasahAni cemAni vyavahAratastato yAvadagRhavAsaM nirvAhAdicintayA tathA tathA saMsthApya teSAM samyaktvAdyoSadhanimittaM svacAritralAbhanimittaM ca svakIyaucityakaraNena tyajan sannabhISTasaMyamasiddhayA sAdhureva. eSa tyAgo'tyAgastattvabhAvanAtaH, atyAga eva ca tyAgo mithyAbhAvanAtaH, tattvaphalamatra pradhAnaM budhAnAm , yato dhIrA etaddarzina AsannabhavyAH, evaM ca tAni samyaktvAdyauSadhasaMpAdanena jIvayedA 25 20 Page #102 -------------------------------------------------------------------------- ________________ 40 5 se jahA nAma kei purise kahaMci kaMtAragae ammApitisame tapaviddhe vaccejjA / tesi tattha niyamaghAI purisamittAsajjhe saMbhavatosa mahAke siyA / tattha se purise tappaDi dhAo evamAlociye 'na bhavaMti ee niyamao osahamaMtareNa, 1C osahabhAve ya saMsao, kAlasahANi ya eyANi', tahA saMThaviya saMThaviya tadosahanimittaM savittinimittaM ca cayamANe sAhU | esa cAe acAe / acAe ceva cAe / phalamettha pahANaM buhANaM / dhIrA eya daMsiNo / sa te osahasaMpADaNeNa jIvAvejjA / saMbhavAo purisociyameyaM / tadyathA nAma kazcit puruSo vivakSitaH kathaJcit kAntAragataH san mAtApitRsametaH bhAdyupalakSaNametat tatpratibaddha vrajet / tayormAtApitrostatra kAntAre niyamaghAtI puruSamAtrA sAdhyaH saMbhavadauSadhaH mahAtaGkaH syAt | AtaGkaH sadyoghAtI rogaH / tatrAsau puruSaH tatpratibandhAt 15 20 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtra ke evaM ca dharmArAdhanameva hitaM sarvasattvAnAmiti / tathA tathaiva duHsvapnAdikathanena saMpAdayeda dharmArAdhanam / sarvathA'pratipadyamAnAn amunA'pi prakAreNa tyajettAn mAtApitrAdIn asthAnaglAnauSadhArthatyAgajJAtena / jJAtamudAharaNam / etadevAha se jahetyAdinA - 25 tyantikam apunarbharaNenAmaraNAvandhyavIjayogena, saMbhavAt supuruSocitametad, yato duSpratikArau niyamAnmAtApitarau zepazca yathocitaM svajanalokaH, eSa dharmaH sajjanAnAM, bhagavAnatra jJAtaM pariharannakuzalAnubandhimAtApitrAdizokamiti ||31|| " iti AcAryazrIharibhadrasUriviracite municandrasUriviracitavRttisahite dharmavindau caturthe'dhyAye // 1 nAmae nAsti K1 || 2 kahiMci K | 3 deg piIsa K. / 4 saMbhavaosahe K1 K. vinA // 5 * ciyaM K. // 6 ya nAsti K1 K. 7 saMpAyaNeNa K1 vinA || 0 * pIisa 0 K1 || Page #103 -------------------------------------------------------------------------- ________________ tRtIyaM pravrajyAgrahaNavidhisUtram / mAtApitpratibandhena evamAlocya 'na bhavata etau mAtApitarau niyamata auSadhamantareNa auSadhaM vinA / auSadhabhAve ca saMzayA-kadAcid bhavato'pi / kAlasahI catau mAtApitarauM' / tathA tena vRttyAcchAdanAdinA prakAreNa saMsthApya saMsthApya tadauSadhanimittaM tayormAtApitrorauSadhArtha svavRttinimittaM ca AtmavRttyarthaM ca tyajana sAdhuH zobhanaH / katham ? ityAha-eSa syAgo'syAgaH, saMyogaphalatvAt / atyAga eva tyAgaH, viyogaphalatvAt / yadi nAmaivaM tataH kim ? ityAha--phalamatra pradhAnaM budhAnAM paNDitAnAm / dhIrA etaddarzinaH, nipuNabuddhayA phaladarzinaH / sa te ityAdi, sa puruSaH tau mAtApitarau auSadhasampAdanena jIvayet , sambhavatyetat / ata evAha-sambha10 vAt puruSocitametad yadutetthaM tyAga iti / eSa dRssttaantH| ___ ayamarthopanaya ityAha evamityAdinA evaM sukkapakkhige mahApurise saMsArakaMtArapaDie ammApiisaMgae dhammapaDibaddhe viharejjA / tesi tattha niyamaviNAsage apattabIjAipurisamittAsajjhe saMbhavaMtasammattAiosahe maraNAi15 vivAge kammAyaMke siyA / tattha se sukkapakkhigapurise dhamma paDibaMdhAo evaM samAlociya 'viNassaMti ee avassaM sammattAi osahaviraheNa, tassaMpAyaNe vibhAsA, kAlasahANi ya eyANi vavahArao', tahA saMThaviya saMThaviya ihalogaciMtAe tersi sammattAiosahanimittaM visiTThagurumAibhAveNaM savittinimittaM ca kiccakaraNeNa cayamANe saMyamapaDivattIe te sAhu( hU ? ) 1 " dhIrAH paNDitAH phaladRSTipUrvaka kriyAdarzinaH, 'mokSaphalaM prati eSA kriyA kAraNIbhaviSyati' iti 20 darzina ityarthaH / na tu kriyAdRSTipUrvakaM phaladarzina iti" -ATi0 // 2 ammApIsaMgae K1n 3 tassa saMpADaNe KK1 vinA // 4 ya nAsti K. K1 SsaM. / dRzyatAM pR0 40 Ti.6 / ya yANi Smuu.| eyANi SsN0|| 5 saMThaviya halogadeg KI|6 0 ttI sAhu K vinaa|| Page #104 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake siddhIe / esa cAe acAe, tattabhAvaNAo / acAe ceva cAe, micchAbhAvaNAo / tattaphalamettha pahANaM buhANaM paramatthao / dhIrA eyadaMsiNo AsannabhavvA / - evaM zuklapAkSiko mahApuruSaH parIttasaMsAra ityarthaH / yathoktam-.. jaissa avaDDho poggalapariyaTTo sesao ya saMsAro / so sukkapakkhio khalu, ahige puNa kaNhapakkhIo / [zrAvakaprajJaptI gA0 72] kimayam ? ityAha-saMsArakAntArapatitaH san mAtApitRsaGgataH, upalakSaNametat bhAryAdInAm , dharmapratibaddho viharet , tayormAtApitrostatra saMsArakAntAre niyamavinAzakaH aprAptabIjAdipuruSamAtrAsAdhyaH saMbhavatsamyaktvAdyauSadho maraNAdivipAkaH karmAtaGka: syAt , kliSTaM 10 karmetyarthaH / tatrAsau zuklapAkSikaH puruSaH dharmapratibandhAddhetoH evaM samAlocya 'vinazyata etau mAtApitarau avazyaM samyaktvAdyauSadhaviraheNa samyaktvAdyauSadhAbhAvena / tatsaMpAdane samyaktvAdyauSadhasaMpAdane vibhASA 'kadAcidetat saMpAdayituM zakyate kadAcinna' ityevaMrUpA / kAlasahau caitau vyavahArataH, tathA jIvanasaMbhavAt , nizcayatastu na / yathoktam AyaSi bahupasarge vAtAhatasalilabudabudAnityatare / ucchvasya niHzvasiti yaH supto vA yadvidhudhyate taccitram // ' [ ] tathA tena sauvihityApAdanaprakAreNa saMsthApya saMsthApya ihalokacintayA tayormAtApitroH samyaktvAdyauSadhanimittaM viziSTagurvAdibhAvena dharmakathAdibhAvAt svavRttinimittaM ca kRtyakaraNena hetunA tyajan saMyamaprati pattyA tau mAtApitarau sAdhuH dharmazIlaH siddhau siddhiviSaye / kimityetadevam ? ityAha-eSa tyAgo'tyAgaH, tttvbhaavnaatstddhitprvRtteH| atyAga eva tyAgaH, mithyaabhaavnaatstdhitprvRtteH| tattvaphalaM sAnubandhamatra pradhAnaM budhAnAM paramArthataH paramArthena / dhIrA etaddarzina AsannabhavyA, nAnye / / 1 ghuhANaM nAsti K1 vinA // 2 dRzyatAM pR0 2 Ti0 2 / yasya a(u?)pArdhaH pudgalaparivartaH zeSakazca sNsaarH| sa zuklapAkSikaH khalu, adhike punaH kRSNapAkSikaH // 3 saMsthApya ihalokacintayA S. // 15 25 Page #105 -------------------------------------------------------------------------- ________________ tRtIyaM pravrajyAgrahaNavidhisUtram / sa te sammattAiosahasaMpADaNeNa jIvAvejjA accaMtiyaM amaraNamaraNAvaMjhavIajogeNaM / saMbhavAo supurisociyameyaM / duppaDiyArANi ammApiINi / esa dhammo sayANaM / bhagavaM ettha nAyaM pariharamANe akusalANuvaMdhi ammApiisogaM ti / evamaparovatAvaM savvahA sugurusamIve, pUjiUNa bhagavaMte vIyarAge sAhU ya, tosiUNa vihavociyaM kivaNAI, suppauttAvassage suvisuddhanimitte samahivAsie visuddhajoge visujjhamANe mahayA pamoeNaM sammaM pavvaejjA logadhammehito loguttaradhammagamaNeNaM / esA jiNANamANA mahAkallANa ti na virAhiyavvA buheNaM 10 mahANatthabhayAo siddhikaMkhiNa ti pavvajjAgahaNavihisuttaM samattaM // sa ityAdi / sa zuklapAkSikaH puruSaH tau mAtApitarau samyaktvAdyoSadhasaMpAdanena jIvayedAtyantikam / katham ? ityAha-amaraNamaraNAvandhya. bIjayogena cairamamaraNAvandhyakAraNasamyaktvAdiyogenetyarthaH / saMbhavatyetadata 15 evAha-saMbhavAt puruSocitametada yadutaivaM tattyAga iti| kimiti ata Aha duSpratikArau mAtApitarau iti kRtvA / eSa dharmaH satAM satpuruSANAm / bhagavAnatra jJAtaM mahAvIra eva pariharan garbhAbhigrahapratipacyA'kuzalAnubandhina tathA karmapariNatyA mAtApitRzokaM pravrajyAgrahaNodbhavamiti / uktaM ca1 amaraNAvaMjhadeg S. K1. K. vinA // 2 deg rANi a ammA deg S. K. K1 vinA // 3 pIINi KI K. // 4 pItisogaM K. / 0pIIsogaM K1. || 5 pUittA C. D. // 6 sAhUNa to deg K1 // 7 kivaNAi K. / kiviNAi K0 / kiviNAI K1 / / 8 visuddhajoge nAsti S. K. K1 vinA // 9 0 kaMkhiNe tti KI kaviNo tti K1 / / 10 sutta taIyaM samattaM K1 // 11 samataM nAsti S. K. vinA / / 12 amaraNAvamadhyadeg -SsaM0 saM0B || 13 camaraNAdeg SmU0 / amaraNAdeg S0 / 20 Page #106 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrakai aha sattamammi mAse gavbhattho ceva'bhiggahaM gehe / NAhaM samaNo hohaM ammApiyare jiyaMtammi // [ AvazyakamUlabhASye 59 ] prastuta nigamanAyAha - evamaparopatApaM sarvathA samyak pravrajediti yogaH / vidhizeSamAha - sugurusamIpe, nAnyatra / pU~jayitvA bhagavato vItarAgAn jinAn, tathA sAdhUn yatIn / 'toSayitvA vibhavocitaM kRpaNAdIn duHkhitasaccAnityarthaH / suprayuktAvazyakaH sainnucitena nepathyAdinA suvizuddhanimittaH pratiyogaM samabhivAsito guruNA gurumantreNa vizuddhayamAno mahatA pramodena lokottareNa samyag bhAvavandanAdizuddhayA pravrajet / kimuktaM bhavati ? lokadharmebhyaH sa ( ? ) balebhyaH lokottaradharmagamanena prakarSeNa vraje - dityarthaH / eSA jinAnAmAjJA yadutaivaM pravrajitavyam / iyaM ca mahAkalyANeti kRtvA na virAdhitavyA budhena, nAnyathA kartavyetyarthaH / kasmAt ? ityAha-mahAnarthabhayAt / nAjJAvirAdhanato'nyo'narthaH / arthavattadArAdhanA iti / ata evAha - siddhikAGkSiNA muktyarthineti / na khalvAjJArAdhanAto'nyaH siddhipatha iti bhAvanIyam / pravrajyAgrahaNavidhisUtraM samAptam, tavataH pravrajyAgrahaNa vidhyarthasUcakaM sUtraM samAptam / // paJcasUtrakavyAkhyAyAM tRtIyasUtravyAkhyA samAptA // (f 1 gamanikA - atha saptame mAse garbhAdArabhya tayormAtApitrorgarbhaprayatna karaNenAtyantasnehaM vijJAya aho mamoparyatIva anayo: sneha iti yadyahamanayoH jIvatoH pravrajyAM gRhNAmi nUnaM na bhavata etA - vityato garbhastha eva abhigrahaM gRhNAti, jJAnatrayopetatvAt / kiMviziSTamityAha - nAhaM zramaNo bhaviSyAmi mAtApitrorjIva toriti gAthArthaH // " iti AvazyakasUtrasya haribhadrasUriviracitAyAM tI // 2 piyaraMmi jIvaMte" iti AvazyakamUlabhASye pAThaH // 3 pUjitvA S. AmU0 B // 4 toSitvA S. AmU0 B // 5 samucitena AsaMo B saMmucitena mU0 // * 5 10 15 20 Page #107 -------------------------------------------------------------------------- ________________ sAmprataM caturthasUtravyAkhyA''rabhyate / asya cAyamabhisaMbandhaH - anantarasUtre sAdhudharme paribhAvite yat karttavyaM taduktam , tacca vidhinA pravajyA grAhyetyetat / asya caryAmabhidhAtumAha sa evamabhipavvaie samANe suvihibhAvao kiriyAphaleNa jujjai, visuddhacaraNe mahAsatte, na vivajjayamei / eyAbhAve'bhippeyasiddhI uvAyapavittIo / nAvivajjattho'NuvAe pytttti| uvAo ya uveyasAhago niyameNa / tassatattacAo aNNahA, aippasaMgAo, nicchayamayameyaM / / sa evamabhipavvaie samANe suvihibhAvato kiriyAphaleNa jujjatI20 tyAdi / sa prastuto mumukSuH, evamuktena vidhinA'bhipravrajitaH san suvidhi bhAvataH kAraNAt kriyAphalena yujyate, smykriyaatvaaddhikRtkriyaayaaH| sa eva 'vizeSyate-vizuddhacaraNo mahAsatvaH, yata evaMbhUtaH ato na viparyayameti mithyAjJAnarUpam / etadabhAve viparyayAbhAve'bhipretasiddhiH sAmA nyenaiva / kutaH ? ityaah-upaayprvRtteH| iyameva kutaH ? ityAha-nAviparyasto'. 15 nupAye pravartate / iyamevAviparyastasyAviparyastatA yadutopAye pravRttiH, anyathA tasminneva viparyayaH / evamapi kim ? ityAha- upAyazcopeyasAdhako niya. mena, kAraNaM kAryAvyabhicArItyarthaH, atajjananasvabhAvasya tatkAraNatvAyogAdatiprasaGgAt / etadevAha-tatsvatatvatyAga eva upAyasvatattvatyAga evAnyathA svamupeyamasAdhayataH / kutaH ? ityAha atiprasaGgAt, tadasAdhakatvAvizeSeNAnupAyasyApyupAyatvaprasaGgAt / na caivaM vyavahAroccheda AzaGkanIya ityAha-nizcayamatemetadatisUkSmabuddhigamyam / se samaleDhukaMcaNe samasattumitte niyattaggahadukkhe pasamasuhasamee sammaM sikkhamAiyai, gurukulavAsI, gurupaDibaddhe, viNIe, 1. viziSyate S. // 20 tametaditisUkSma deg S. vinA / tulA - "nizcayanayamatametadatisakSmabaddhigamyamiti lokottamAH" iti AcAryazrIharibhadrasUriviracitAyAM lalitavistara 'lokottama'zabdavyAkhyAyAm / / 3 leTThakaMcaNe K. // 4 degmAIyaha K. // 10 25 Page #108 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake bhUyatthadarisI, na io hiyataraM ti mannai, sussUsAiguNajutte tattAbhinivesA vihipare paramamaMto tti ahijjai suttaM baddhalakkhe AsaMsAvippamukke AyayaTThI / sa tamavei savvahA / tao samma niuMjai / eyaM dhIrANa sAsaNaM / aNNahA aNiogo, avihigahiyamaMtanAeNaM / aNArAhaNAe na kiMci, tadaNAraMbhao dhuvaM / ettha maggadesaNAe dukkhaM, avadhIraNA, appaDivattI / nevamahIyamahIyaM, avagamaviraheNa / na esA mgggaaminno| - virAhaNA aNatthamuhA, atthaheU, tassAraMbhao dhuvaM / ettha maggadesaNAe aNabhiniveso, paDivattimettaM, kiriyAraMbho / evaM 10 pi ahIyaM ahIyaM, avgmlesjogo| ayaM sIo niymenn| maggagAmiNo khu esA avAyabahulassa / nikhAe jahodie suttuttakArI havai pavayaNamAisaMgae paMcasamie tigutte / aNatthapare eyaccAe aviyattassa, sisujaNaNicAyanAeNa / viyatte ettha kevalI eyaphalabhUe / sammameyaM viyA- 15 Nai duvihAe prinnnnaae| se sametyAdi / sa evamabhiprabajitaH samaloSTakAzcanaH san sarvathA 1. hi tattaM ti C. D. // 2. AyayaTTiI K1 // 3 ANAdeg K1 S. // 40NAraMbhAo K vinA // 5 avadhIraNAe K1 / / 6 raMbhAo K. S. vinA // 7 evamahIyamahIyaM K. // 20 Page #109 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 DE 30 turthaM pravrajyAparipAlanAsUtram / 47 samazatru mitraH / evaM nivRttAgrahaduHkhaH, ataH sa prazamasukhasametaH adhikAritayA samyaka zikSAmAdatte grahaNA-''sevanArUpAm / katham ? ityAhagurukulavAsI, tadanirgamanena / gurupratibaddhaH, tadbahumAnAt / vinIto bAhyavinayena / bhUtArthadarzI tattvArthadarzI / na ito gurukulavAsAt 'hitataramiti manyate, vacanAnusAritvAt / vacanaM ca NANassa hoi bhAgI, thirayarao daMsaNe carite ya / NNA AvakahA, gurukulavAsaM Na muMbaMti // [ paJcAzake 11 / 16 ] sa khalvatra zuzrUSAdiguNayuktaH, zuzrUSA zravaNa- grahaNa-dhAraNA-vijJAne (no)hA- poha- taccAbhinivezA: prajJAguNA ityetadyuktaH / tattvAbhinivezAd vidhiparaH san kim ? ityAha- paramamantrI rAgAdiviSaghnatayeti kRtvA'dhIte sUtraM pATha- zravaNAbhyAm / kiMviziSTaH san ? ityAha-baddhalakSo'nuSTheyaM prati, AzaMsAvipramuktaH ihalokAdyapekSayA, AyatArthI mokSArthI / ata eva sa evaM - bhUtaH tat sUtramavaiti sarvathA yAthAtathyena / tataH kim ? ityAha- tato'vagamAt samyag niyuGkte tat sUtram / etadvIrANAM zAsanaM yadutaivamadhItaM samyag tatvamiti A.B. // " jJAnasya zrutajJAnAdeH pratyahaM vAcanAdibhAvAt / darzane samyaktve'nvaha 1. hitatatramiti SmU0 / hitatatvamiti SsaM0 / hitaM 2. gAtheyaM paJcavastuke 1358 upadezapade 682 cApyasti / bhavati syAt, bhAgI bhAjanam, gurukule vasanniti prakRtam, tathA sthiratarakaH pUrvapratipannadarzano'pi sannatizaya sthiro bhavati svasamayaparasamayatattvazravaNAt / tathA caritre caraNe sthirataro bhavati, anuvelaM vAraNAdibhAvAt / cazabdaH samuccaye / yata evaM tato dhanyA dharmadhanaM labdhAraH yAvatkathaM yAvajjIvam gurukulavAsaM gurugRhanivasanaM na muJcanti na tyajanti / iti gAthArthaH / " iti abhayadevasUriviracitAyAM paJcAzakavRttau pR0 182 / / 3 " zuzrUSA zravaNa grahaNa -dhAraNA-vijJAnohApohatattvAbhinivezA prajJAguNAH iti lalitavistarAyAM 'saraNadayANaM' ityasya vyAkhyAyAm / "zuzrUSA zravaNaM caiva grahaNaM dhAraNaM tathA / Uho'poho'rthavijJAnaM tattvajJAnaM ca dhIguNAH // taMtra zuzrUSA zrotumicchA / zravaNamAkarNanam / grahaNaM zAstrArthopAdAnam / dhAraNa mavismaraNam / Uho'vijJAtamarthamavalambyAnyeSu tathAvidheSu vyAptyA vitarkaNam / avoha ukti yuktibhyAM viruddhAdarthAd hiMsAdikAt pratyapAyasambhAvanayA vyAvartanam / athavA UhaH sAmAnyajJAnam, apoho vizeSajJAnam / arthavijJAnamUhApohayogAd moha - sandeha - viparyAsavyudAsena jJAnam / tattvajJAnamUhApohavijJAnavizuddham 'idamitthameva ' iti nizcayaH / zuzrUSAdibhirhi upAhitaprajJAprakarSaH pumAn na kadAcidakalyANamApnoti / ete ca buddhiguNA yathAsambhavaM draSTavyAH || " iti yogazAstra svopajJavRttau prathamaprakAze pR0 153 // " Page #110 -------------------------------------------------------------------------- ________________ 5 10 48 AcAryazrIharibhadrasUriviracitaTIkAsamalaGakRte paJcasUtrake niyuktamiti / anyathA'vidhyadhyayane'niyogaH, niyogAdanyo'niyogaH, 'viparyayAni(ni?)yoga ityarthaH / ata evAha-avidhigRhItamantrajJAtena, tatrApi grahAdibhAvAdviparyayAt niyoga eva / / anArAdhanAyAmekAntena(nA)pravRttasya na kiJcidiSTamaniSTaM vA phala mokSonmAdAdi / sadanuSThAnaM hi mokSaphalameva / yathoktam zrAmaNyasya phalaM mokSaH pradhAnamitarat punaH / / tattvato'phalameveha jJeyaM kRSipalAlavat // [ ] bhaGgasyApyunmAdAyeva / yathoktam "ummAdaM va labhejjA rogAtaGka va pAuNe dIhaM / kevalipaNNattAo dhammAo vA vi bhaMsejjA" // [Ava0 ni0 1414] na punarasamyaktvameva / kathamatra 'anArAdhanAyAM na kiJcit' ? ityAha-tadanArambhateo dhruvam , tattvatastasyAnArambhAt / na cAnyasminnevodbhavatyatiprasaGgAt / ihaiva liGgamAha-atrAnArAdhanAyAm , mArgadezanAyAM tAttvikAyAM duHkhaM zrRNvato bhavati / uktaM ca___zuddhadezanA hi kSudrasasvamRgayUthasaMtrAsanasiMhanAdaH / [ lalitavistarA pR0 6 ] tathA avadhIraNA manAglaghutarakarmaNaH, na duHkham / tathA apratipattistato'pi laghutarakarmaNaH, nAvadhIraNA / tataH kim ? ityAha-naivamanArAdhanayA'dhItamadhItaM sUtraM tattvataH / kutaH ? ityAha-avagamaviraheNa samyagavabodhAbhAvena / naiSA mArgagAmina ekAntamanArAdhanA bhavati, samyaktvAdibhAve sarvathA sakriyAyogAt / 1 viparyayAniyoga Spo A.B. / viparyayoniyoga SsaM0 / atra 'viparyayo[s]niyogaH' iti athavA 'viparyayAda]niyogaH' iti pATho'pi kadAcit saMbhavet // 2 'yAt yoga eva S0 A.B // 3. degntena prastutasya SmU0 / SmU0 vinA degntena pravRttasya ityevaM yadyapi savaSu hastalikhitAdarzeSu pATha upalabhyate tathApi degntenApravRttasya iti pAThaH samIcIno bhAti / 'anArAdhanAyAma' iti padasya 'ekAntenApravRttasya' ityAzayo'tra jJeyaH / pR0 49 paM01 madhye 'virAdhanA prakramAdadhyayanasya' iti vakSyate, tadanusAreNAtra yadi 'prastutasya adhyayanasya ekAntena anArAdhanAyAm' iti vivakSA bhavet tadA tu ntena prastutasya iti SHO. pATho'tra samIcIno bhAtIti dhyeyam // 4. vyAkhyA-"khettAdigo ummAo, cirakAlio rogo, AsughAtI AyaMko, eteNa vA pAvejjA, dhammAo bhaMsejjA, micchadiTThI vA bhavati, carittAo vA parivaDai // " iti AvazyakasUtrasya haribhadrasUriviracitAyAM vRttau|| 5. na cAnyasminnevAdbhavatya'S | atra S. anusAreNa na cAnyasminnevAnyADhavatya. ityati pAThaH kadAcit syAt / / 15 20 25 30 Page #111 -------------------------------------------------------------------------- ________________ caturtha pravrajyAparipAlanAsUtram / ata evAha-virAdhanetyAdi / virAdhanA prakramAdadhyayanasya anarthamukhA unmAdAdibhAvena / a(i ?)yaM ca gurutaradoSApekSayA'rthahetuH, pAramparyeNa mokSAGgamevetyarthaH / kutaH ? ityAha-tasyArambhAda, dhruvam , mokSagamanasyaivArambhAt, kaNTaka-jvara-mohopetamArgagantavat / uktaM ca ___ munermArgapravRttiryA, sA sadoSA'pi saiva hi / / 2kaNTaka-jvara-sanmohayuktasyeva sadadhvani // [ ] __etadbhAve liGgamAha-atra virAdhanAyAM satyAM mArgadezanAyAM pAramA. thikAyAmanabhinivezaH zrRNvato bhavati, heyopAdeyatAmadhikRtya / yathAha sameSu skhalannandha-badhiravanmUkavalsa rUpAdiSu, tathA sanmohAt [ ] iti / tathA pratipattimAtraM manAga virAdhakasya, naanbhiniveshH| tathA kriyA- 10 rambho'lpataravirAdhakasya, na pratipattimAtram / evaM kim ? ityAha -evamapi virAdhanayA'dhItamadhItaM sUtraM bhaavtH| kutaH ? ityAha -avagamalezayogataH samyagavabodhalezayogena / ayaM sabIjo niyamena virAdhakaH, samyagdarzanAdiyukta ityarthaH / kutaH ? ityAha-mArgagAmina evaiSA virAdhanA, prAptabIjasyeti bhAvaH / na sAmAnyenaiva, kiM tarhi ? apAyabahalasya nirupkrmklissttkrmvtH| 15 1 deg mukhAnunmAdAdi 0 S / deg mukhAnanmAdAdi deg AmU0 / deg mukhA unmAdAdi 0 AsN0|| 2 tulA--"vidhanajayastrividhaH khalu vijJeyo hInamadhyamotkRSTaH / mArga iha kaNTaka-jvara-moha jayasamaH pravRttiphalaH // 3 / 9 // " iti AcAryazrI haribhadrasUriviracite SoDazakaprakaraNe // "apAyamevAdhikRtya paramatasaMvAdamAha kaNTaka-jvara-mohaistu samo vighnaH prkiirtitH| mokSamArgapravRttAnAmata evAparairapi // 37 // kaNTaka-jvara-mauhastu kaNTakena jvareNa mohena ca punaH samastulyaH vighnaH pratyUho jaghanya-madhyamotkaSTabhedabhinnaH prakIrtito nirUpitaH mokSamArgapravattAnAM samyagdarzanAdyArAdhanAvahitAtmanAm ata eva yoganiranabandhatvAdeva hetoH aparairapi yogibhiH, na kevalamasmAbhirityapizabdArthaH / yathA hi keSAMcit pathikAnAM kvacit pATaliputrAdau gantuM pravRttAnAM kaNTaka-jvara-moharabhibhUtAnAM yathAkramaM stoka-bahu-bahutarakAlaM gamanabhaGgaheturvidhanaH sampadyate evaM yoginAmapi siddhipathaprasthitAnAM tathAvidhakarmodayAt triprakAro'ntarAyaH samupajAyata iti // 374 / / " iti saTIke yogbindau| 3 yadyapi S.A.B. hastalikhitAdarzeSu atra deg bahulasyAMnirupakrama deg iti pATha upalabhyate tathApi bahulasya nirupakrama iti pATha evAtra samI vInaH / tulA-"athApAyameva vyAcaSTe apAyamAhuH karmaiva nirapAyAH purAtanam / pApAzayakaraM citraM nirupakramasaMjJakam // 373 // ___20 ___ 25 Page #112 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake 'nirapAyo yathoditaH mArgagAmIti prakramaH / etadevAha-sUtroktakArI bhavati sabIjo nirpaayH| pravacanamAtRsaGgataH, sAmAnyena tdyuktH| vizeSeNaitadevAha - paJcasamitaH triguptH| IryAsamityAdyAH samitayaH paJca, manoguptyAdyAzca tisro guptaya iti / samyagjJAnapUrvakamevamityAha-anarthaparazcAritraprANakSaraNena etatyAgaH pravacanamAtRtyAgaH / samyagetadvijAnAtIti yogH| kasyAnarthapara etatyAgaH ? ityAha-avyaktasya bhAvavAlasya / kenodAharaNena ? ityAha-zizujananItyAgajJAtena, zizorvAlasya jananItyAgodAharaNena, sa hi tatyAgAd vinazyati / vyakto'tra kaH ? ityAha-vyakto'tra bhAvacintAyAM kevalI sarvajJaH, etatphalabhUtaH pravacanamAtRphalabhUtaH / samyag bhAvapariNatyA etadvijAnAtyana10 ntaroditam / etadevAha-dvividhayA parijJayA jJaparijJayA pratyAkhyAnaparijJayA ca / jJaparijJA'vabodhamAtrarUpA, pratyAkhyAnaparijJA tdgrbhkriyaaruupaa| tahA AsAsapayAsadIvaM saMdINA-'thirAibheyaM / asNdiinnthirtthmujjmi| jahAsattimasaMbhaMte aNUsage, asaMsattajogArAhae bhavai / uttaruttarajogasiddhIe muccai pAvakammuNa tti visujjhamANe 15 AbhavaM bhAvakiriyamArAhei / pasamasuhamaNuhavai apIDie saMjama svakiriAe, avvahie parIsahovasaggehiM, vaahiysukiriyaanaaenn| tahA AsAsetyAdi / tathA AzvAsaprakAzadvIpaM dIpaM vA 'samyaga 1. vijAnAti' iti vartate / kiMviziSTam ? ityAha-spaindanavadasthirAdibhedam / iha 20 bhavAbdhAvAzvAsadvIpaH, mohAndhakAre duHkhagahane prakAzadIpazca / tatrAdyaH spandanavAnaspandanavAMzca, plaavnvaanplaavnvaaNshcetyrthH| itaro'pi sthiro'sthirazca, aprati apAyamAhuH kamaiva nAparaM kiJcit nirapAyA uparatasakala kliSTAdRSTAH tIrthakarAdayaH purAtana 'prAkAlopArjitaM pApAzayakaraM mokSapathapatikUlacittavRttihetuH citraM nAnArUpaM nirupakramasaMjJakam , 1. upakramaNam upakramaH sarvata ucchedaH, tato vAstavika viSAkasAmarthyaharaNam , tato viziSTAnuSThAnamiSTayoga mapi. nirgatamupakramAnnirupakramam , tat saMjJA nAma yasya tat tathA // 373 // " iti saTIke yogbindau| 10prakAzadIpaM dvIpaM vA S. || 2. dRzyatAM paM0 5, 9 pR. 46 paM0 15 // jahA se dIve asaMdINe evaM se dhamme Ariyapadesie" iti AcArAGgasUtre SaSThe'dhyayane tRtIya uddeshke| " dvirgatA Apo'sminniti dvIpaH, sa ca TravyabhAvabhedAda dvedhA-tatra dravyadvIpa AzvAsadvIpaH, AzvAsyate'sminnityAzvAsaH, AzvAsazcAsau dvIpazcAzvAsadvIpaH, yadivA AzvasanamAzvAsaH, AzvAsAya dvIpa AzvAsadvIpaH, 30 Page #113 -------------------------------------------------------------------------- ________________ . caturthaM pravrajyAparipAlanAsUtram / pAtI pratipAtI cetyarthaH / ayaM ca yathAsaMkhyaM mAnuSye kSAyopazamika-kSAyika. cAritrarUpaH, kSAyopazamika-kSAyikajJAnarUpazca / ubhayatrAyo nA~kSepeNeSTasiddhaye, sapratyapAyatvAt / caramastu siddhaye, niSpratyapAyatvAt / samyagetad vijAnAti / na kevalaM vijAnAti, aspandana vat-sthirArthamudyamaM karoti suutrniityaa| katham ? ityAha-yathAzakti zaktyanurUpam , asaMbhrAnto bhrAntirahitaH, anutsuka autsukyarahitaH phalaM prati / asaMsaktayogArAdhako bhavati, niH; sapatnazrAmaNyavyApArakartA, sUtrAnusAritvAt / sUtraM catatra nadIsamudrabahumadhyapradeze bhinnabohitthAdayastamavApyAzvasanti / asAvapi dvedhA sandIno'sandInazceti, yo hi pakSamAsAdAvudakena plAvyate sa sandInaH, viparItastvasandIna: siMhaladvIpAdiH, yathA hi sAyAtrikAstaM dvIpamasandInamudanvadAderuttitIrSavaH samavApyAzvasanti evaM taM bhAvasaMdhAnAyotthitaM sAdhumavApyApare prANinaH samAzvasyuH / yadivA dIpa iti prakAzadIpaH, prakAzAya dIpaH prakAzadIpaH, sa cAditya-candra-maNyAdirasandInaH, aparastu vidyudulkAdiH sandInaH, yadivA pracurendhanatayA vivakSitakAlAvasthAyyasandInaH, viparItastu sandIna iti, yathA hyasau sthapuTAdyAvedanato heyopAdeyahAnopAdAnavatAM nimittabhAvamupayAti tathA kacitsamudrAdyantarvartinAmAzvAsakArI ca bhavati evaM jJAnasaMdhAnAyotthitaH parISahopasargAzobhyatayA'sandInaH sAdhurviziSTopadezadAnato'pareSAmupakArAyeti / apare bhAvadvIpaM bhAvadIpaM vA anyathA vyAcakSate, tadyathA-bhAvadvIpaH samyaktvam , tacca pratipAtitvAdaupazamikaM kSAyopazamikaM ca saMdIno bhAvadvIpaH, kSAyikaM tvasandIna iti, taM dvividhamavApya parItasaMsAratvAt prANina Azvasanti / bhAvadIpastu sandInaH zrutajJAnam , asaMdInastu kevalamiti, taccAvApya prANino'vazyamAzvasantyeveti / athavA dharma saMdadhAnaH samutthitaH sannarateduSpradhaSyo bhavatItyukte kazcicodayet-kimbhUto'sau dharmo yatsandhAnAya samutthita iti, atrocyate, yathA'sau dvIpo'sandIna:-asalilapluto'varugNavahanAnAmitareSAM ca bahUnAM jantUnAM zaraNyatayA AzvAsaheturbhavatyevamasAvapi dharmaH 'AryapradezitaH' tIrthakarapraNItaH kaSa-tApa-cchedanipITato'sandInaH, yadivA kutarkApradhRSyatayA' sandIna:-akSobhyaH prANinAM trANAyAzvAsabhUmibhavati / " iti zIlAcAryaviracitAyAm AcArAgasatraTIkAyAm pR0 247-248 // 1 'yathAsaGkhaya'zabdena spandanavadasthirAdibhedo dvIpo dIpazca grAhyaH // 2 "kSAyopazamikakSAyikacAritrayoH spandanavadaspandanavatpadavAkhyayormadhye'spandanabatpadena kSAyikacAritramucyate iti / tathA sthirA-'sthirapadavAcyayoH kSAyika-kSAyopazamikajJAnayormadhye sthirapadena kSAyikajJAnaM kevalajJAnarUpaM gRhyate / tatastadubhayAvAptyai yatetyarthaH (yatata ityarthaH?)" -ATi. // 3 ubhayatrAdyo nAkSepeNeSTasiddhaye iti hastalikhitAdarzeSu pAThaH / atra yadi na akSepeNeSTasiddhaye iti padacchedaH svIkriyate tadA kSepaH kAlavilambaH ityarthaH, 'na avilambena, kintu vilambena iSTasiddhaye' ityAzayaH / yadi tu 'na AkSepeNa iSTasiddhaye' iti 'anAkSepeNa iSTasiddhaye iti vA padacchedaH svokriyate tadA 'iSTasiddhiM sAkSAnnAkSipati, kintu paramparayA iSTasiddhirbhavati' - ityAzayo bhavet // 20 Page #114 -------------------------------------------------------------------------- ________________ 52 5 1C 15 20 52 30 35 zrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake 'jogo jogo jiNasAsaNammi dukkhakkhayA pauMjato / aNNoSNamabAhaMto asavanto hoi kAyavyA / / [ oghani0 276] evamuttarottara yogasiddhyA dharmavyApAra siddhayetyarthaH / kim ? ityAhamucyate pApakarmaNA tattadguNapratibandhakena iti evaM vizuddhayamAnaH san AbhavaM Ajanma AsaMsAraM vA bhAvakriyAM nirvANasAdhikAmArAdhayati niSpAdayatyaucityArambhanirvahaNarUpAm / tathA prazamasukhamanubhavati tAccikam / katham ? ityAha- apIDitaH 'saMyama tapaH kriyayA AzravanirodhA 'nazanAdirUpayA / tathA avyathitaH san parISa hopasargeH kSud-divyAdibhiH / kathametadevam ? iti 1 " jogo jogo jiNasAsaNaMmi dukkhakkhayA pauMjaMto / aNNoSNamabAhAe asavatto hoi kAyavvo || 277 || yogo yoga iti vIpsA, tatazca vyApAro jinazAsane prayujyamAno duHkhakSayAya 'prayujyamAnaH ' kriyamANaH, katham ? 'anyo'nyAbAdhayA' parasparApIDayA, etaduktaM bhavati yathA kriyAkriyamANA 'kriyAntareNa na bAdhyate evamanyo'nyAbAdhayA prayujyamAnaH 'asavatto' asapatnaH aviruddho bhavati karttavya iti / idAnIM phalaM pradarzayannAha - joge joge jiNasAsaNaMmi dukkhakkhayA pauMjaMte / ekimi anaMtA vahaMtA kevalI jAyA ||278 || sugamA / navaram ekaikasmin 'yoge' vyApAre varttamAnA anantAH kevalino jAtAH // " iti droNAcAryaviracitAyAm oghaniyuktiTIkAyAm // 1 " ime te khalu bAvIsa parIsahA samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA, je bhikkhU soccA naccA jeccA abhibhUya bhikkhAyariyAe parivvayaMto puTTho no vihannejA, taMjahA - digiMchAparIsa he 1, pivAsAparIsa he 2, sIyaparIsahe 3, usiNaparIsa he 4, daMsamasayaparIsa he 5, acelaparIsade 6, araiparIsa he 7, itthI parIsahe 8, cariyAparIsa he 9, nisIhiyAparIsa he 10, sejjAparI sahe 11, akkosaparIsa he 12, vahaparIsa he 13, jAyaNAparIsa he 14, alAbhaparIsa he 15, rogaparI sahe 16, taNaphAsaparIsa he 17, jalaparIsahe 18, sakkArapurakAraparIsa he 19, pannAparIsa he 20, annANaparIsa he 21, daMsaNaparIsa he 22" iti uttarAdhyayanasUtre dvitIyAdhyayane ||2|| "kSut-pipAsA - zItoSNa- daMzamazaka-nAgnyA'rati strIcaryA niSadyA zayyA ''kroza-vadha-yAcanA- lAbharoga-tRNa-sparza-mala-satkArapuraskAra - prajJA 'jJAna- darzanAni // " iti tattvArthAdhigamasUtre 9/9 | " cauvihA uvasaggA pannattA, taMjahA divvA, mANusA, tirikkhajoNiyA, AtasaMceyaNijjA 1 | divvA uvasaggA cauvvihA pannattA, taMjahA -hAsA, paosA, vImaMsA, puDhovemAtA 2 | mANusA uvasaggA cavidhA pannattA, taMjahA -hAsA, paosA, vImaMsA, kusIlapaDi sevaNayA 3 / tirikkhajogiyA uvasaggA caunvihA pannattA, taMjahA bhatA, padosA, AhAraheuM, avacalegasArakkhaNayA 4 / AtasaMceyaNinA uvasaggA cauvvihA pannattA, taMjahA - ghaTTaNatA, pavaDaNatA, thaMbhagatA, lesaNatA 5 / " iti sthAnAGgasUtre sU0 361 / " upasarjanAni upasRjyate vA-dharmAt pracyAvyate janturebhirityupasargA bAdhAvizeSAH, te ca kartRbhedAccaturvidhAH, Aha ca--" uvasajjaNa muvasaggo teNa tao ya uvasijjae jahA / so divyamayatericchaAya saMceyaNAbheo || 1 || " [ vizeSAvazyakabhASye gA0 3552 ] iti / Page #115 -------------------------------------------------------------------------- ________________ caturthaM pravrajyA paripAlanAsUtram / nidarzanamAha - vyAdhitaMsukriyAjJAtena, rogitasya zobhanakriyodAharaNena / etadevAha - 2 se jahA ke mahAvAhigahie, aNubhUyatavveyaNe, viSNAyA tvAdvA AtmanA saMcetyante kriyanta ityAtmasaMcetanIyAH, tatra divyA hAsa tti hAsAdbhavanti hAsasambhUtahAsA upasarga evetyevamanyatrApi, yathA bhikSArthaM grAmAntaraprasthitakSullakairvyantaryA upayAcitaM pratipannaM yadIpsitaM lapsyAmahe tadA tavoNDerakAdi dAsyAma iti, labdhe ca tatra tavedamiti bhaNitvA taduNDerakAdi taiH svayameva bhakSitaM devatayA ca hAsena tadrUpamAvRtya krIDitam, anAgacchatsu ca kSullake vyAkule gacche niveditamAcAryANAM devatayA kSullakavRttam, tato vRSabhairuNDerakAdi yAcitvA tasyai dattaM tayA tu te darzitA iti / pradveSAdyathA saGgamako mahAvIrasyopasargAnakarot / vimarSAt yathA kvaciddevakulikAyAM varSAsUSitvA sAdhuSu gateSu tadIya evAnyaH pazcAdAgatastatroSitaH, taM ca devatA kiMsvarUpo'yamiti vimarSAdupasargitavatIti / pRthag- bhinnA vividha mAtrA -hAsAdivasturUpA yeSu te pRthagvimAtrAH, athavA pRthag vividhA mAtrA vimAtrA, tayA, ityetalluptatRtIyaikavacanaM padaM dRzyam, tathAhi -hAsena kRtvA pradveSeNa karotItyevaM saMyogAH, yathA saGgamaka eva vimarSeNa kRtvA pradveSeNa kRtavAniti tathA mAnuSSA hAsAt yathA gaNikAduhitA kSullakamupasargitavatI, sA ca tena daNDena tADitA, vivAde ca rAjJaH zrIgRhahaSTAnto niveditasteneti / pradveSAdyathA gajasukumAraH somilabrAhmaNena vyaparopitaH / vimarSAdyathA cANakyoktacandraguptena dharmmaparIkSArthaM liGgino'ntaHpure dharmamAkhyApitAH kSobhitAzca sAdhavastu kSobhituM na zakitA iti / kuzIlam - abrahma, tasya pratiSevaNaM kuzIlapratiSevaNam, tadbhAvaH kuzIlapratiSevatA upasargaH, kuzIlasya vA pratiSevaNaM yeSu te kuzIlapratiSevaNakAH, athavA kuzIlapratiSevaNayeti vyAkhyeyam, yathA sandhyAyAM vasatyarthaM proSitasyerSyAlogRhe praviSTaH sAdhuzcatasRbhirSyAlujAyAbhirdattAvAsaH pratyekaM caturo'pi yAmAnupasarigato na ca kSubhitaH / tathA tairazcA bhayAt zvAdayo dazeyuH / pradveSAccaNDakauziko bhagavantaM daSTavAn / AhArahetoH siMhAdayaH / apatya-layana saMrakSaNAya kAkpAdayaH upasargayeyuriti / tathA AtmasaMcetanIyAH ghaTTanatA ghaTTanayA vA, yathA'kSiNi rajaH patitaM tatastadakSi hastena malitaM duHkhitumArabdhamathavA svayamevAkSiNi gale vA mAMsAkurAdi jAtaM ghaTTayati iti / prapatanayA vA yathA aprayatnena saJcarataH prapatanAt duHkhamudyate / stambhanatA stambhanayA vA yathA tAvadupaviSTaH sthito yAvat suptaH pAdAdiH stabdho jAtaH / zleSaNatA zleSaNayA vA yathA pAdamAkuJcaya sthito vAtena tathaiva pAdo lagita iti / bhavanti cAtra gAthA: - "hAsa 1 padosa 2 vImaMsao 3 vimAyAya 4 vA bhave divvo / evaM citra mANuso kusIlapaDi sevaNa cauttho || 1 || tirio bhaya 1 ppaosA 2 ''hArA 3 vaccAdirakkhaNatthaM vA 4 / ghaTTaNa 1 thaMbhaNa 2 pavaDaNa 3 lesaNao vA''vasaMveo 4 || 2 || divvaMmi vaMtarI 1 saMgame 2 gajai 3 lobhaNAdIpA 4 / ityuttarArddham, gaNiyA 1 somila 2 dhammovaesaNe 3 sAlujosiyoIyA 4 / tiriyaMmi sA 1 kosiya 2 sIhA 3 aviranugavAI 4 | 3 || kaNuga 1 kuDaNA 2 bhipayaNAi 3 gattarsalesaNAdao 4 neyA / AodAharaNA vAya 1 pitta 2 kapha 3 sannivAyA vA // 4 // [vizeSAvazyakabhASye gA. 3553 - 3554, 3558 - 3560 ] iti" iti abhayadevasUriviracitAyAM sthAnAGgaTIkAyAm // O 1 ' tasya sukriyA S. vinA // 2 jahA nAmae ke S. K. vinA // w 53 5 10 15 20 25 30 35 Page #116 -------------------------------------------------------------------------- ________________ 54 5 10 15 20 25 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake sarUveNa, nivviNNe tattao, suvejjavayaNeNa sammaM tamavagacchiya jahAvihANao pavanne sukiriyaM niruddhajahicchAcAre, tucchapatthabhoI mucamANe vAhiNA niyattamANaveyaNe samuvalabbhAroggaM pavaDhamANata bhAve, tallAbhanivvuIe tappaDibaMdhAo sirAkhArAijoge vivAhisamAroggaviSNANeNa iTThaniSpattIo aNAkulabhAvayAe kiriovaogeNa, apIDie, avvahie, suhalessAe vaDDhai, vejjaM ca bahu mannai / 2 setyAdi / tadyathA - kazcit sasvo mahAvyAdhigRhItaH kuSThAdigrasta ityarthaH / anubhUtatadvedanaH, anubhUtavyAdhivedanaH / vijJAtA svarUpeNa vedanAyAH, na kaNDUgRhItakaNDUyanakArikhad viparyastaH / nirviNNastattvataH tadvedanayeti prakramaH / tataH kim ? ityAha- suvaidyavacanena hetubhUtena samyagavaiparItyena taM vyAdhieart yathAvidhAnato yathAvidhAnena devatApUjAdilakSaNena, prapannaH sukriyAM paripAcanAdirUpAm, nirudyadRcchAcAraH san pratyapAyamayAt, tathA tucchapathyabhojI vyAdhyAnuguNyataH anena prakAreNa mucyamAno vyAdhinA khasarAdyapagamena, nivartamAna vedanaH kaNDvAdyabhAvAt, samupalabhyArogyaM sadupalambhena, pravarddhamAnatadbhAvaH pravarddhamAnArogyabhAvaH, tallAbhanirvRtyA AroggalA manirvRcyA, tatpratibandhAt ArogyapratibandhAddhetoH, zirAkSArAdiyeoge'pi zirAvedhakSArapAtabhAve'pItyarthaH / vyAdhizamArogyavijJAnena, vyAdhizamAd yadArogyaM tadavabodhenetyarthaH / kim ityAha- iSTaniSpatterArogya niSpatterhetoranA kulabhAvatayA nibandhanAbhAvAt, tathA kriyopayogena itikarttavyatAyAM bovena hetunA, apIDitaH, avyathito nivAtasthAnAsserpAnAdinA / kim ? ityAha- zubhalezyayA prazastabhAvarUpayA varddhate 0 1 rogaM S. K. // 2 * roga * S. // 3 apIDie nAsti K. // suzrutasaMhitAyAM tRtIye zArIrasthAne'STame'dhyAye sirAvyadhavidhau, tathA prathame ekAdaze'dhyAye kSArapAkavidhau // 4 dRzyata sUtrasthA Page #117 -------------------------------------------------------------------------- ________________ caturtha pravrajyAparipAlanAsUtram / vRddhimApnoti / tathA vaidyaM ca bahu manyate, mahApAyanivRttiheturayaM mameti samyag jJAnAt / eSa dRSTAntaH / / ayamarthopanayaH evaM kammavAhigahie, aNubhUyajammAiveyaNe, viNNAyA dukkharUveNaM, niviNNe tattao tao, suguruvayaNeNa aNuTThANAiNA tamavagacchiya puvvuttavihANao pavanne sukiriyaM pajjaM, niruddhapamAyacAre, asArasuddhabhoI, muccamANe kammavAhiNA, niyattamANidvaviyogAiveyaNe, samuvalabbha caraNAroggaM pavaDhamANasuhabhAve, tallAbhanivvuIe tappaDibaMdhavisesao parIsahovasaggabhAve vi tattasaMveyaNAo kusalasiddhIe thirAsayatteNa dhammovaogAo 10 sayA thimie teullesAe vaDhai, guruM ca bahu mannai jahociyaM asaMgapaDivattIe, nisaggapavittibhAveNa esA gurU viyAhiyA bhAvasArA visesao bhagavaMtavahumANeNaM / jo maM paDimannai se guruM ti tayANA / annahA kiriyA akiriyA kulaDAnArIkiriyAsamA, garahiyA tattaveINaM, aphalaphalajogao / visanna- 15 tattIphalamettha nAyaM / AvaTTe khu tapphalaM asuhANubaMdhe / ___ evamityAdi / evaM karmavyAdhigRhItaH prANI / kiMviziSTaH ? ityaahanubhuutjnmaadivednH| AdizabdAjjarA-maraNAdigrahaH / vijJAtA duHkha 10 rogaM S. // 20 niva vva ?)ttIe K. // 3 kusalasuddhIe thirA0 K. / kusalasiddhio thirA deg S. / kusalAsayavuDDhI thirAdeg C. D. // 4 deg vaogamo K10 10 5. NissaMgapadeg S. // 6. guru viyAdeg K / guruI S.C.D. || 7 aphalajogao S. K. K1 vinA // 8 tettI . S. K. // Page #118 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake rUpeNa janmAdivedanAyAH, na tu tatraivAsaktyA viparyasta iti| tataH kim ? ityAhaniviNNastattvataH tato jnmaadivednaayaaH| kim ? ityAha-suguruvacanena hetunA'nuSThAnAdinA upAyena tamavagamya suguruM karmavyAdhi ca, pUrvoktavidhAnatastRtIyasUtroktena vidhAnena prapannaH san sukriyAM pravrajyAm , niruddhapramAdacAro yadRcchayA, asArazuddhabhojI saMyamAnuguNyena, anena vidhinA mucyamAnaH karmavyAdhinA, nivartamAneSTaviyogAdivedanastathA mohanivRttyA, kim ? ityAha-samupalabhya caraNArogyaM sadupalambhena, pravarddhamAnazubhabhAvaH pravarddhamAnacaraNArogyabhAvaH bahutarakarmavyAdhivikAranivRttyA tallAbhanivRttyA tatpratibandhavizeSAt caraNArogyapratibandhavizeSAt , svAbhAvikAt kAraNAt , parISahopasargabhAve'pi kSud-divyAdivyasanabhAve'pi, tattvasaMvedanAt samyagjJAnAddhatoH, tathA kuzalasiddhayA kSAyopazamikabhAva. vRddhayA, sthirAzayatvena cittasthairyaNa hetunA, tathA dharmopayogAt itikartavyatAbodhAt kAraNAt , sadA stimitaH bhAvadvandvavirahAt prshaantH| kim ? ityAha-tejolezyayA zubhaprabhAvarUpayA varddhate vRddhimanubhavati, guruM ca bahu 15 manyate bhAvavaidyakalpam , katham ? ityAha-yathocitamaucityena, asaGgaprati patyA snehrhittdbhaavprtipttyaa| kimasyA upanyAsaH? ityAha-nisargapravRttibhAvena sAMsiddhikapravRttitvena hetunA, eSA'saGgapratipattigurvI vyAkhyAtA bhagavadbhiH, kim ? ityata Aha-bhAvasArA tathaudayikabhAvaviraheNa vizeSataH asaGgapratipatteH / ihaiva yuktyantaramAha-bhagavadbahumAnena acintyacintAmaNikalpatIrthakarapratibandhena / kathamayam ? ityAha-yo mAM pratimanyate bhAvataH sa gurumityevaM tadAjJA bhagavadAjJA, itthaM tattvaM vyavasthitam / anyathetyAdi / anyathA gurubahumAnavyatirekeNa kriyA upadhipratyupekSaNAdirUpA akriyA sakriyAto'nyA / kiMviziSTA ? ityAha-kulaTAnArI kriyAsamA duHshiilvnitopvaaskriyaatulyaa| tataH kim ? ityAha-garhitA 25 tatvavedinAM viduSAm / kasmAt ? ityAha-aphalaphalayogataH, iSTaphalAdanyada phalam , mokSAt sAMsArikamityarthaH, tadyogAt / etadeva spaSTayannAha-viSAnna1 kuzalAzaddhayA SmU0 / kuzalAzayavRddhayA SsaM0 A. B. | dRzyatAM pR0 55 paM0 11 Ti0 3 // 2 tatpratibandhAt S. // 3deg tastadbhAva deg S. || 4 kriyApyakriyA pratyupe S. vinA // 5 aphalagogataH S. vinA // 20 Page #119 -------------------------------------------------------------------------- ________________ caturtha pravrajyAparipAlanAsUtram / , tRptiphalamatra jJAtamalpaM vipAkadAruNam, virAdhanAsevanAt / etadevAha - Avarta eva tatphalam Avartante prANino'sminnityAvarttaH saMsAraH, sa eva tattvataH tatphalaM virAdhanAviSajanyam / kiMviziSTa AvarttaH ? ityAha-azubhAnubandhaH, tathA tathA virAdhanotkarSeNa / evaM saphalaM gurvabahumAnamabhidhAya tadbahumAnamAha Ayata ityAdinA - Ayao guruvahumANo avajhakAraNatteNa / ao paramagurusaMjoga / tao siddhI asaMsayaM / eseha suhodae, pagiTThatayaNubaMdhe, bhavavAhitegicchI / na io suMdaraM paraM / uvamA ettha na vijjaI / se evaMpaNe evaMbhAve evaMpariNAme appaDivaDie vaDDhamANe te ulesAe duvAlasamAsieNaM pariyAeNaM aikamai savvadevateulesaM / evamAha mahAmunI / tao suke sukAbhijAI bhavai / pAyaM chiNNakammANubaMdhe / khavai logasaNNaM / paDisoyagAmI, aNusoyaniyatte, sayA suhajoge, esa jogI viyAhie / esa ArAhage sAmaNNassa / jahAgahiyapaNe savvovahAsuddhe saMghai suddhagaM bhavaM sammaM abhavasAhagaM bhogakiriyA - surUvAikappaM / tao tA saMpuNNA pAurs avigalahe ubhAvao asaMkiliTThasuharUvAo aparovatAvi NIo suMdarAo aNubaMdheNaM / na ya aNNA saMpuNNA, tattattakhaMDaNeNaM / 5 - Ayato gurubahumAnaH, sAdyaparyavasitatvena, dIrghatvAdAyato mokSaH, sa guru bahumAnaH, gurubhAvapratibandha eva mokSa ityarthaH / katham ? ityAha- avandhya1 lessAe S. // 2 deg lessaM S. // 3 pAicchittakammA * K // 4 * nitte S. mU0 / * nivitte Sio CD. / / 5 esa nAsti S. K1 K | 'esa jogI viyAhie ArAhage sAmaNNassa' ityayamapi S, K, K1 pAThaH sundara eva bhAti // 6 ahA K1 // O * aNu AB 7 8 57 5 10 15 20 Page #120 -------------------------------------------------------------------------- ________________ 58 10 AcAryazrIharibhadrasUriviracitaTIkAsamalakRte paJcasUtrake kAraNatvena mokSaM pratyapratibaddhasAmarthya hetutvena / etadevAha-ataH paramagurusaMyogaH, ato gurubhumaanaattiirthkrsNyogH| tataH saMyogAducitatatsaMbandhasvAt siddhirasaMzayaM muktirekAntena, yatazcaivamataH eSo'tra zubhodayo gurubahumAnaH, kAraNe kAryopacArAt , yathA''yughRtamiti / ayameva vizeSyateprakRSTatadanubandhaH pradhAnazubhodayAnubandhaH, tathA tathArAdhanotkarSeNa / tathA bhavavyAdhicikitsakaH gurubahumAna eva, hetuphalabhAvAt / na itaH sundaraM paraM gurubahumAnAt / upamAtra na vidyate gurubahumAne, sundaratvena bhagavadvahumAnAdityabhiprAyaH / sa evaMprajJaH, sa tAvadadhikRtapravajitaH, evaMprajJo vimalavivekAta / evaMbhAvaH, vivekAbhAve'pi prakRtyA / evaMpariNAmaH sAmAnyena gurvabhAve'pi kSayopazamAnmASatuSavat / yathoktam viveka zubhabhAva-pariNAmA vacana-guru-tadabhAveSu yaminAm [ ] iti / 1 "nanvavijJAtasuvacanaviniyogAnAmapi keSAMcicchAstre cAritrarUpaH zubhapariNAmaH zrayate, sa kathaM teSAm ? ityAzaMkayAha mAsatusAdIyANa u maggaNusAritto suho ceva / pariNAmo vinneo suhohasaNNANajogAo // 193 // mASatuSAdikAnAM svAgamaprasiddhAnAM jaDasAdhUnAM punarjIvAjIvAditattvagocaravyaktazratopayogAbhAve'pi mArgAnusAritvatastIvramithyAtvamohanIyakSayopazamabhAvAt , iha ca mArgazcanaso'vakragamanaM bhujaGgagamananalikAyAmatulyo viziSTaguNasthAnAvAptipraguNaH svarasavAhI jIvapariNati vizeSastamanusarati tacchIla. zca yaH sa tathA, tadbhAvastattvaM tasmAt , zubhazcava parizuddha evaM vyAvRttaviparyAsaduHkha eva pariNAmo vijJeyaH / nanu mArgAnusAritve'pi baTharatayA kathaM tatpariNAmazuddhirityAzaMkyAha-zubhaughasaMjJAnayogAt zubhamaviparyastamoghena sAmAnyena subahuvizeSAvadhAraNAkSamaM yatsaMjJAnaM vastutattvasaMvedanarUpaM tasya yogAt / te hi bahirbahu zrutamapaThanto'pi atitIkSNasUkSmaprajJatayA bahupAThakasthUlaprajJapuruSAnupalabdhaM tattvamavavudhyanta iti / taduktaM-"spRzanti zaravattIkSNAH svalpamantarvizanti ca / bahuspRzApi sthUlena sthIyate bahirazmavat // 1 // " kathAnakasampradAyazcavam babhUva kazcidAcAryo gugaratnamahAnidhiH / zratamatyathiziSyAlisevyamAnakramAmbujaH // // sUtrArthapAthasAM dAne mahAmbhoda ivAzramaH / saMghAdikAryabhArANAM nistAre dhuryasannibhaH // 2 // tasyaivAnyo'bhavada bhrAtA viziSTazrutavarjitaH / svecchayA sthAnanidrAdeH kartA svArthaparAyaNaH // 3 // tatra sUriH kacitkArye zrAntaH san mugdhabuddhibhiH / ajJAtAvasaraiH ziSyAkhyAnaM kAritaH kila // 4 // tato'sau zrAntadehatvAd vyAkhyAyAmakSamatvata: / cittakhedaM jagAmAtra cintayAmAsa cedRzam // 5 // dhanyo'yaM puNyavAneSa madmAtA nirguNo ytH| sukhamAste sukhaM zete pArataMtryavivarjitaH // 6 // vayaM punaradhanyA ye svaguNaireva vazyatAm / pareSAM prApitAH sthAtuM sukhena na labhAmahe // 7 // evaM 15 20 30 Page #121 -------------------------------------------------------------------------- ________________ // evaM sAmAthi valAzrayam // 2 ubhASasaMjJAnayogame caturthaM pravrajyAparipAlanAsUtram / cintayatA tena nibaddhaM karma sUriNA / jJAnAvaraNamatyugramajJAnAdinimittataH // 8 // nAlocitaM ca tattena tato mRtvA divaM gataH / tato'pyasau cyuta: kvApi satkule janma labdhavAn // 9 // kAlena sAdhusamparkAd buddho'sau jinazAsane / sadagurUNAM samIpe'tha pravavrAja virAgataH // 10 // tato'sau sUripAdAnte'dhIte sAmAyikazrutam / udIrNa ca takat tasya karma janmAntarArjitam // 11|| tasyodayAd na zaknoti grahItuM padamadhyasau / prapaThannapyavizrAmaM bahumAnayuto'pi san // 12 // tataH sUrira- 5 zaktaM taM pAThe jJAtvA tapodhanam / sAmAyikazrutasyArtha taM saMkSepAdapIpaThat // 13 // yathA mA ruSya mA tuSyetyevameva sa bhktitH| ghoSayAmAsa tatrApi vismRtistasya jAyate // 14|| tato mahAprayatnema saMsmRtya kila kiJcana / tatrAsau ghoSayAmAsa tuSTo mAsatuSetyalam // 15 // tatastadghoSaNAnnityaM mAnuSetyabhikhyayA / khyAti nIto mahAtmAsau bAlizaH krIDanAparaiH // 16 // ado'pi vismaratyeSa yadA mohAttadA takam / zUnyacittamavAcaM ca hasanto bAlakA jaguH // 17 // aho mASatuSaH sAdhureSa ___10 maunena tiSThati / evamuktaH sa tairmene sAdhu bho smAritaM mama // 18 // tato'dhIte tadevAsau manyamAno'tyanugraham / sAdhavastu tathA zrutvA vArayanti sma sAdarAH // 19 // zikSayanti sma taM sAdho mA ruSyetyA di ghoSaya / ataH pramodamApanno ghoSayAmAsa tattathA // 20 // evaM sAmAyikAdyarthe'pyazakto gurubhaktitaH / jJAnakAryamasI lebhe kAlataH kevalazriyam // 21 // 193 / / athAmumeva zubhaughasaMjJAnayogameSAM bhAvayannAha---- ruddo khalu saMsAro suddho dhammo tu osahamimassa / gurukulasaMvAse so nicchayao NAyameteNaM // 194 / / raudro viSavikArAdivaddAruNaH, khaluravadhAraNe, saMsAro naranArakAdibhramaNarUpaH sarvazarIrasAdhAraNaH pAramArthikacyAdhisvabhAvatAmApanno yataH, tataH zuddho dharma eva paJcanamaskArasmaraNAdirUpa auSadhaM nivRttiheturasya saMsArasya / yathoktam -"paMcanamokAro khalu vihidANaM sattio ahiMsA ya / iMdiyakasAyavijao eso dhammo suhapaogo // 1 // " evamavAte yadeSa punanirNItavAn tadAha --gurukulasaMvAse guroruktalakSaNasya kulaM parivArastatra samyak tadgatamaryAdayA vAse sati sa zuddho dharmo nizcayataH paramArthavRttyA sampadyate / anizcayarUpastu kRtrimasuvarNasadRzaH parIkSAmakSamamANo'nyathApi syAt / na ca tena kiJcit , saMsAraphala-venAsAratvAditi jJAtametena mASatuSAdinA sAdhujaDenApi satA // 194|| kuta etadevamiti ceducyate-- jaM kuNati evamevaM tassANaM savvahA alaMghato / ___egAgimoyaNammivi tadakhaMDaNa mo ihaM NAyaM // 195 // yadyasmAt kurute evaM nizcayataH, evaM gurukulasaMvAsaM mASatuSAdiH / kIdRza ityAha-tasya gurorAjJAbhicchA-mithyAkArAdiparipAlanarUpAM sarvathA manasA vAcA kAyena ca alaMghayannanatikrAman / 30 nanvekAkinastasya kimityAha-ekAkimocane'pi kuto'pyazivAdiparyAyAdekAkino'parasAdhusAhAyyarahitasya kvacid grAmanagarAdau guruNA sthApane satyapi tadakhaNDanA gurvAjJAnullaMghanA vartate 'mo' iti prAgvat / ayamatrAbhiprAyaH-bahusAdhumadhye lajjAbhayAdibhirapi bhavatyeva gurvAjJAnullaMghanam / yadA tvatau ekAkitayA mukto'pi gurukulavAsapravRttAM samAcArI sarvAmanuvartate, tadA jJAyate nizcayato garukulasaMvAsavAnasau, tatsA pasya kriyAkalApasya sarvathA'khaNDanAta , iha gurvAjJAnullaMghane jJAtaM dRSTAnto jJeyam // 195 // " ___ iti AcAryazrI haribhadrasUriviracite municandra pUriviracitavRttisahite upadezapade / 20 35 Page #122 -------------------------------------------------------------------------- ________________ ___10 AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake evamapratipatitaH san varddhamAnastejolezyayA niyogataH, zubhaprabhAvarUpayA / kim ? ityAha-dvAdazamAsikena paryAyeNa etAvatkAlamAnayA pravrajyayetyarthaH, atikrAmati sarvadevatejolezyAM sAmAnyena zubhaprabhAvarUpAm / ka evamAha ? ityAha-evamAha mahAmunirbhagavAn mhaaviirH| tathA cAgamaH jeme ajjattAe samaNA NiggaMthA ete NaM kassa teulesa vItivayaMti ? goyamA ! mAsapariyAe samaNe NiggaMthe vANamaMtarANaM devANaM teulesaM vIivayai / evaM dumAsapariyAe samaNe NiggaMthe asuriMdavajjiANaM bhavaNavAsINaM devANaM teulesaM vItIvayati / timAsapariyAe samaNe NiggaMthe asurakumAriMdANaM devANaM teulesaM vItIvayati / caumAsapariyAe samaNe NiggaMthe gahagaNa-Nakkhatta-tArArUvANaM jotisiyANaM teulesaM vItIvayati / paMcamAsapariyAe samaNe NiggaMthe caMdima-sUriyANaM jotisiMdANaM teulesaM vItIvayati / chammAsapariyAe samaNe jiggaMthe sohammIsANANaM devANaM teulesaM vItIvayati / sattamAsapariyAe samaNe NiggaMthe saNakumAra-mAhiMdANaM devANaM teulesaM vItIvayati / aTThamAsapariyAe samaNe NiggaMthe baMbhaloga-laMtagANaM devANaM teulesaM vItIvayati / NavamAsapariyAe samaNe NiggaMthe mahAsukka-sahassArANaM devANaM teulesaM vItIvayati / dasamAsapariyAe samaNe jiggaMthe ANaya-pANaya1 "je ime bhaMte ! ajatAe samaNA niggaMthA viharaMti ete NaM kassa teyalessaM vItIvayaMti ? goyamA! mAsapariyAe samaNe niggaMthe vANamaMtarANaM devANaM teyalessaM vIivayaMti, dumAsapariyAe samaNe niggaMthe asuriMdavajjiyANaM bhavaNavAsINaM devANaM teyalessaM vIyIvayaMti, evaM eeNaM abhilAvaNaM timAsapariyAe samaNe ni0 asurakumArANaM devANaM teya0, caummAsapariyAe sagahanakhattatArArUvANaM jotisiyANaM devANaM teya0, paMcamAsapariyAe ya sacaMdimasUriyANaM jotisiMdANa jotisarAyANaM teya, chammAsapariyAe samaNe sohammIsANANaM devANaM 0, sattamAsapariyAe saNaMkumAramAhiMdANaM devANaM 0, aTThamAsapariyAe baMbhalogalaMtagANaM devANaM teya0, navamAsapariyAe samaNe mahAmukkasahassArANaM devANaM teya0, dasamAsapariyAe ANayapANayaAraNaccuyANaM devANaM0, ekkArasamAsapariyAe gevenagANaM devANaM, bArasamAsapariyAe samaNe niggaMthe aNuttarovavAiyANaM devANaM teyalessaM vIyIvayaMti, teNa paraM suke sukkAbhijAe bhavittA tao pacchA sijhati jAva aMtaM kareti / sevaM bhaMte ! sevaM bhaMte ti jAva viharati (sUtraM 537) // 14-9|| 'je ime' ityAdi, ye ime pratyakSAH 'ajjattAe'tti AryatayA pApakarmabahi tatayA adyatayA vA-adhunAtanatayA vartamAnakAlatayetyarthaH 'teyalessaMti tejolezyAM-sukhAsikA, tejolezyA hi prazasta. lezyopalakSaNam , sA ca sukhAsikAheturiti kAraNe kAryopacArAttejolezyAzabdena sukhAsikA vivakSiteti, 'bIivayaMti' vyativrajanti vyatikrAmanti / 'asuriMdavajjiyANati camarabaliyarjitAnAm / 'teNa pati tataH saMvatsarAtparataH 'sukke tti zuklo nAmAbhinnavRtto'matsarI kRtajJaH sadArambhI hitAnubandha iti: niraticAracaraNa ityanye, 'sukkAbhijAi'tti zuklAbhijAtyaH paramazukla ityarthaH, ata evoktam"AkiJcanyaM mukhyaM brahmApi paraM sadAgamavizuddham / sarve zuklamidaM khalu niyamAtsaMvatsarAdUrdhvam // 1 // " etacca zramaNavizeSamevAzrityocyate na punaH sarva evaivaMvidho bhavatIti // caturdazazate navamaH // 14-9|| iti abhayadevasUriviracitavRttisahite bhagavatIsUtre / 30 35 Page #123 -------------------------------------------------------------------------- ________________ 5 caturtha pravrajyAparipAlanAsUtram / AraNa-uccuyANaM devANaM teulessaM vItIvayati / ekkArasamAsapariyAe samaNe NiggaMthe gevijjANaM devANaM teulesaM vItIvayati / bArasamAsapariyAe aNuttarovavAtiyANaM devANaM teulesaM vItIvayati / teNa paraM sukke sukkAbhijAtI bhavittA sinjhati, jAva aMtaM kareti / [ bhagavatI0 14.9 ] atra tejolezyA cittasukhalAbhalakSaNA / ata evAha-tataH zukla[:] zuklAbhijAtyo bhavati / tatra zuklo nAmAbhinnavRtto'matsarI kRtajJaH sadArambhI hitAnubandha iti / zuklAbhijAtyazcaitatpradhAnaH / prAyazchinnakarmAnubandhaH, na tadvedayaMstathAvidhamanyad badhnAti / prAyograhaNamacintyatvAt karmazakteH kadAcida badhnAtyapi / sa evaMbhUtaH kSapati lokasaMjJAM bhagavadvacanapratikUlAM prabhUtasaMsArAbhinandisattva kriyAprItirUpAmiti / ata evAha-pratisrotogAmI lokAcArapravAhanadIM prati / anusrotonivRttaH enAmevAdhikRtya, etadabhyAsata eva, nyAyyaM caitat / yathoktam --- 'aNusoyapaThie bahujaNaMmi paDisoyaladdhalakSeNa / paDisoyameva appA dAyabvA houkAmeNa / aNusoyasuho logo paDisoo Asavo suvihiyANaM / aNusoo saMsAro paDisoo tassa NippheNa // [dazavaikAlike gA. 561-562] 1 bhavitA S. AmU0 // 2 'atra tejolezyA cittasukhalAbhalakSaNA' iti pAThaH S madhye AmU0 madhye ca nAsti // "aNusoyapaThie bahujaNammi paDisoyaladdhalakkheNaM / paDisoyameva appA dAyavyo houkAmeNaM // 561 / / aNusoyasuho logo paDisoo Asavo suvihiyANaM / aNusoo saMsAro paDisoo tassa uttAro // 56 // " iti dazevaikAlikasUtrasya dvitIyAyAM cUlikAyAm / agastyasiMhasUrikRtAyAM dazavakAlikacUrNI 'tassa uttAro' ityasya sthAne 'tassa nippheDo' iti pAThaH / vRddhavivaraNe tu 'tassa nigghADo' iti paatthH| asya gAthAdvayasya AcAryazrI haribhadrasUrikRtA vyAkhyA--"anusrota:prasthite nadIpUrapravAhapatitakASThavad viSayakumArgadravyakriyAnukUlpena pravRtte bahujane tathA vidyAbhyAsAta prabhataloke tathA prasthAnena udadhigAmini, kimityAha-pratisrotolamadhalabhoga stasyAmeva nadyAM kathaJcid devatAniyogAt pratIpasrotaHprAptalakSyeNa, bhAvatastu viSayA divaiparItyAta kathacidavAptasaMyamalakSyeNa pratisrota eva durapAkaraNIyamapyapAkRtya viSayAdi saMyamalakSyAbhimukhameva AtmA jIvo dAtavyaH pravarttayitavyaH bhavitukAmena saMsArasamudraparihAreNa muktatayA bhavitukAmena sAdhunA, na kSudrajanAcaritAnyudAharaNIkRtyAsanmArgapravaNaM ceto'pi kartavyam , api tyAgamaikapravaNenaiva bhavitavyamiti / uktaM ca-"nimittamAsAdya yadeva kiJcana svadharmamArga visRjanti bAlizAH / 25 30 Page #124 -------------------------------------------------------------------------- ________________ 62 5 1C 15 20 25 30 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake evaM sadA zubhayogaH zrAmaNyavyApAra saGgataH / eSa yogI vyAkhyAtaH / evaMbhUto bhagavadbhiryogI pratipAditaH / yathoktam - samyaktvajJAnacAritrayogaH sadyoga ucyate / etadyogAddhi yogI syAt paramabrahmasAdhakaH // [ ] eSa evaMbhUta ArAdhakaH zrAmaNyasya, niSpAdakaH zramaNabhAvasya / yathAgRhItapratijJaH, Adita Arabhya samyakpravRtteH / evaM sarvopadhAzuddho niraticAratvena / kim ? ityAha- saMghate ghaTayati, zuddhaM bhavaM janmavizeSalakSaNaM bhavaireva / ayameva vizeSyate - samyagabhavasAdhakam, satkriyAkaraNena mokSasAdhakamityarthaH / nidarzanamAha-bhogakriyA-surUpAdikalpam, na rUpAdivikalasyaitAH samyag bhavanti / yathoktam-. 'rUpavayovaicakSaNya saubhAgyamAdhuryaizvaryANi bhogasAdhanam [ ] iti / tatastAH saMpUrNAH prApnoti surUpAdikalpAd bhavAd bhogakriyA ityarthaH / kutaH ? ityAha- avikala hetubhAvataH kAraNAditi / kiMviziSTAH ? ityAha- asaMkliSTasukharUpAH, nyUnatA'bhAvena saMklezAbhAvAt / tathA aparopatApinyo vaicakSaNyAdibhAvena / tathA sundarA anubandhenA'ta eva hetoH / na cAnyAH saMpUrNa uktalakSaNAbhyo bhogakriyAbhyaH / kutaH ? ityAhatattakhaNDanena, saMklezAdibhya ubhayalokApekSayA bhogakriyAsvarUpakhaNDaneneti bhAvaH / tapaH zrutajJAnadhanAstu sAdhavo na yAnti kRcchre parame'pi vikriyAm ||1||" tathA " kapAlamAdAya vipannavAsasA varaM dviSadvezmasamRddhirIkSitA / vihAya lajAM na tu dharmavaiza se surendratA (sA)rthe'pi samAhitaM manaH ||2||" tathA-" pApaM samAcarati vItavRNo jaghanyaH prApyApadaM savRNa eva vimadhyabuddhiH / prANAtyaye'pi na tu sAdhujanaH svavRttaM velAM samudra iva laGghayituM samarthaH || 3||" ityalaM prasaGgena / iti sUtrArthaH / adhikRtameva spaSTayannAha-- anusrotaH sukho lokaH udakanimnAbhisarpaNavat pratyAnukulaviSayAdisukho lokaH, karmagurutvAt / pratisrota eva tasmAd viparItaH AzravaH indriyajayAdirUpaH paramArthapezala: kAyavAGmanovyApAraH Azramo vA vratagrahaNAdirUpaH suvihitAnAM sAdhUnAm / ubhayaphalamAha -- anusrotaH saMsAraH zabdAdiviSayAnukUlyaM saMsAra eva, kAraNe kAryopacArAt yathA viSaM mRtyuH, dadhitrapuSI pratyakSo jvaraH / pratisrotaH uktalakSaNaH tasyeti paJcamyarthe SaSThI, 'supAM supo bhavanti' [ ] iti vacanAt tasmAt saMsArAt uttAraH, uttaraNamuttAraH, hetau phlopacArAt yathA AyurdhRtam, tandulAn varSati parjanya iti sUtrArthaH / iti AcAryazrI haribhadrasUriviracitAyAM dazavaikAlikaTIkAyAm // " " 1 rUpaM S // Page #125 -------------------------------------------------------------------------- ________________ caturthaM pravrajyAparipAlanAsUtram / 2 eyaM nANaM tacca / eyaMmi suhajogasiddhI uciyapaDivattipahANA / ettha bhAve pavattage / pAyaM viggho na vijjaDa niraNubaMdhAsuhakamprabhAveNa / akkhittA u ime jogA bhAvArAhaNAo tahA, tao sammaM pavattai, niphAi agAule / evaM kiriyA sukiriyA etanikalaMkA nikalaMkatthasAhiyA, tahA suhANubaMdhA uttaruttarajogasiddhIe / tao se sAhai paraM paratthaM sammaM takkusale sayA tehi tehiM pagArehiM sANubaMdha, mahodae bIjavIjAdiTThAvaNeNaM, kattiviriAijutte, avaMjhasuhaceTThe, samaMtabhadde, suppaNihANAseU, mohatimiradIve, rAgAmayavejje, dosANalajalanihI, saMvegasiddhikare havai arcitaciMtAmaNikappe | 6 se evaM paraparatthasAhae tahA karuNA bhAvao aNegehi bhaverhi vimucamANe pAvakammuNA, pavaDDhamANe a suhabhAvehi agabhaviyAe ArAhaNAra pAuNai savvuttamaM bhavaM caramaM acaramabhavahe avigalaparaparatthanimittaM / tattha kAUNa nikhasesa kiccaM vihUyarayamale sijjhai, bujjhai, muccai, parinivvAi, savvadukkhANamaMtaM karei tti pavvajjAparipAlaNAsuttaM samattaM // 10 O 1 pavattae A B // 3 uttarottara0 K. // K1 // 6 paraM parattha K1 caramaM caramabhAva * K. / / 9 11 sutaM catthaM sammattaM K1 // K // 2 K1 vinA-niphAeda K. / nippAie S. I nikAyaha 4 paraparatthaM K1 // 5 kattiviriyajutte S.K. vinA // * bhAvAo S. // 8deg ttamabhavI 7 * bhAva S.K. / / 10 * laparatthani K, 1 O 63 5 10 15 20 Page #126 -------------------------------------------------------------------------- ________________ 10 AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake etad jJAnamityucyate yadevamiSTavastutatvanirUpakam / etasmin shubhyogsiddhiH| etasmin jJAne sati zubhavyApAraniSpattiH lokadvaye'pISTapravRttau / kiMviziSTA ? ityAha-ucitapratipattipradhAnA, saMjJAnA(sajjJAna ?)locanena tattadanubandhekSaNAt / na jJastadArabhate yadvinAzayati / ata evAhaatra bhAvaH pravartakaH prastutapravRttau sadantaHkaraNalakSaNaH, na moha iti / ata evAha-prAyo vighno na vidyate anAdhikRtapravRttau, sdupaayyogaadityrthH| etadvIjamevAha-niranubandhAzubhakarmabhAvena, nAnIdRza itthaM pravartate iti hRdayam , sAnubandhAzubhakarmaNaH samyak pravajyA'yogAt / ata evAha-AkSiptAH svIkRtA evaite yogAH supravajyAvyApArAH / kutaH ? ityAha-bhAvArAdhanAtaH tathA, janmAntare tabahumAnAdiprakAreNa / tataH kim ? ityAha-tata AkSepAt samyak pravartate, niyamaniSpAdakatvena / tataH kim ? ityAha-niSpAdayatyanAkulaH san iSTam / evamuktena prakAreNa kriyA sukriyA bhavati, samyagjJAnAdaucityArabdhetyarthaH / iyameva vizeSyate-ekAntaniSkalaGkA, niraticAratayA / niSkalaGkArthasAdhikA, mokSasAdhiketyarthaH / yatastathA zubhAnubandhA avyvcchedenottrottryogsiddhthaa| tataH zubhAnubandhAyAH sukriyAyAH sakAzAt sa prastutaH pravajitaH sAdhayati niSpAdayati paraM pradhAnaM parArtha satyArtha samyagaviparItam / tatkuzalaH parArthasAdhanakuzalaH, sadA sarvakAlam / katham ? ityAha-taistaiH prakArairvIjabIjanyAsAdibhiH sAnubandhaM parArtham / mahodayo'sau pairaparArthasAdhanAt / etadevAha-bIjabIjAdisthApanena, bIjaM samyaktvam , bIjabIjaM tadAkSepakazAsanaprazaMsAdi, etanyAsena / kiMviziSTo'yam ? ityAha-kartavIryAdiyuktaH, paraM parArtha prati / avandhyazubhaceSTaH, etameva prati / samantabhadraH, sarvAkArasaMpannatayA / supraNidhAnAdihetuH, kvcidpynyuuntyaa| mohatimiradIpaH, tdpnynsvbhaavtyaa| rAgAmayavaidyaH, taccikitsAsamarthayogena / dveSAnalajalanidhiH, tadvidhyApanazaktibhAvAt / saMvegasiddhikaro bhavati, taddhetuyogena / acintyacintAmaNikalpaH, sttvsukhhetutyaa| __so'dhikRtaH prabajitaH evamuktanItyA paraparArthasAdhakaH dharmadAnena / 1 ata evAha S. vinA nAsti // 2 sudeg nAsti S. // 3 paraMparArtha deg S. // 4 enameva S. // 5 0 pyanUna S. // 6 dharma dAnena S.|| 15 Page #127 -------------------------------------------------------------------------- ________________ caturtha pravrajyAparipAlanAsUtram / kuto hetoH ? ityAha-tathA karuNAdibhAvataH, pradhAnabhavyatayA / kim ? ityAha-anekaibhavairjanmabhirvimucyamAnaH pApakarmaNA jJAnAvaraNIyAdilakSaNena / pravarddhamAnazca zubhabhAvaiH sNvegaadibhiH| anekabhavikayA''rAdhanayA pAramArthikayA prApnoti sarvottamaM bhavaM tIrthakarAdijanma / kiviziSTam ? ityAha-caramaM pazcimamacaramabhavahetuM mokSahetumityarthaH, avikaleparaparArtha- 5 nimittam anuttarapuNyasaMbhArabhAvena / tatra kRtvA niravazeSaM kRtyaM yaducitaM mahAsatvAnAM vidhUtarajomala: badhyamAna-prAgbaddhakarmarahito vyavahArataH siddhathati, budhyate, mucyate, parinivAti, sarvaduHkhAnAmantaM karotIti / atra sidhyati sAmAnyenANimAdyaizvarya prApnoti / budhyate kevalI bhavati / mucyate bhavopagrAhikarmaNA / parinirvAti 10 sarvataH karmavigamena / kimuktaM bhavati ? sarvaduHkhAnAmantaM karoti, sadA punabhavAbhAvAt / yadvA sidhyati sarvakAryaparisamAptyA / budhyate tatrApi kevalApratighAtena / mucyate niravazeSakarmaNA / parinirvAti samagrasukhAptyA / evaM sarvaduHkhAnAmantaM karotIti nigamanam , nayAntaramatavyavacchedArthametadevamiti pravrajyAparipAlanAsUtraM samAptam , tattvataH pravrajyAparipAlanAsUtraM smaaptm| 15 pazcasUtrakavyAkhyAyAM caturthasUtravyAkhyA samAptA // . PARAN POOOG 10laparArthanika S. / dRzyatAM pR0 63 di0 10 // 2 0trakaM S.. Page #128 -------------------------------------------------------------------------- ________________ 5 10 } 15 20 25 30 idAnI pazca vyAkhyA prakramyate / asya cAyamabhisaMbandhaH - ihAnantarasUtre pravrajitasya caryoktA, iha tu paraM tatphalamabhidhAtumAha sa evamabhisiddhe, paramabaMbhe, maMgalAlae, jamma-jarAmaraNarahie, pahINAsu, aNubaMdhasattivajjie, saMpattaniya sarUve, akirie, sahAvasaMThie, anaMtanANe, anaMtadaMsaNe / sa evamabhisiddhe paramabaMbhe maMgalAlaye jamma-jarA-maraNarahietyAdi / sa prakrAntaH pravrajyAkArI, evamuktena sukhaparamparAprakAreNa abhiSiddhaH san / kiMbhUta ityAha- paramabrahma sadAzivatvena / maGgalAlayaH, guNokarmayogena / janma- jarA - maraNarahito nimittAbhAvena / yathoktam dagdhe bIje yathA'tyantaM prAdurbhavati nAGkuraH / karmabIje tathA dagdhe na rohati bhavAGkuraH / iti [' tattvArthakA 0 8 ] prakSINAzubhaH ekAntena, anubandhazaktivarjitaH azubhamaGgIkRtya, ata eva saMprAptanijasvarUpaH kevalo jIvaH, akriyo gamanAdizUnyaH, svabhAvasaMsthitaH sAMsiddhikadharmavAn / ata evAha - anantajJAno'nantadarzanaH jJeyAnantatvAt / svabhAvazvAsyAyameva / yathoktam "sthitaH zItAMzuvajjIvaH prakRtyA bhAvazuddhayA / candrikAvacca vijJAnaM tadAvaraNamabhravat // [ yogadRSTi 0 183 ] or areas varNa-rUpAbhyAm ? ityAzaGkApohAyAha 3 na sa, na rUve, na gaMdhe, na rase, na phAse, 1 " dagdhe ityAdi / bIje'tyantaM bhasmasAt kRte nAGkurasya prAdurbhAvaH evaM karmabIje dhvaste saMsArAGkurasyAprAdurbhAva " iti tattvArthabhASyasya ante vidyamAnAnAM kArikANAM siddhasenagaNiviracitAyAM TIkAyAm // 2 " sthitaH, na sthApanIyaH, zItAMzuvaccandravat jIva:-AtmA, prakRtyA''tmIyayA bhAvazuddhayA tattvazuddhayetyarthaH // 183 / " iti yogadRSTisamuccayasya AcAryazrI haribhadrasUriviracitAyAM svopajJavRttau // 3 tulA - "accei jAImaraNassa vamaggaM vikkhAyarae, savve sarA niya Mti, takkA jattha na vijjai, maI tattha na gAhiyA, oe, appaiTTANassa kheyanne, se na dIhe, na hasse, na vaTTe, na taMse, na cauraMse, na parimaMDale, na kinhe, na nIle, na lohie, na hAlidde, na sukkille, na surabhigaMdhe, na durabhigaMdhe, na titte, na kaDue, na kasAe, na aMbile, na mahure, na kakkhaDe, na maue, na garue, na lahue, na uNhe, na niddha, na lukkhe, na kAU, na ruhe, na saMge, na itthI, na purise, na annahA, parinne, sanne, uvamA na vijae, arUvI sattA, apayassa payaM natthi / " Page #129 -------------------------------------------------------------------------- ________________ paJcamaM pravajyAphalasUtram / 5 15 'atyeti' atikrAmati jAtizca maraNaM ca jAtimaraNaM tasya 'vaTTamaggaM'ti panthAnaM mArgam upAdAnaM karmeti yAvat , tadatyeti-azeSakarmakSayaM vidhatte, tatkSayAcca kiMguNaH syAdityAha-vividham -anekaprakAraM pradhAnapuruSArthatayA''rabdhazAstrArthatayA tapaHsayamAnuSThAnArthatvena (AkhyAto) vyAkhyAto mokSaH-azeSakarmakSayalakSaNo viziSTAkAzapradezAkhyo vA tatra rato vyAkhyAtarataH AtyantikaikAntikAnAbAdhasukhakSAyikajJAnadarzanasaMpadupeto'nantamapi kAlaM saMtiSThate / kimbhUta iti cet , na tatra zabdAnAM pravRttiH, na ca sA kAcidavasthA'sti yA zabdarabhidhIyeta ityetatpratipAdayitumAha-'sarve' niravazeSAH 'svaraH' dhvanayastasmAnnivartante, tadvAcyavAcakasambandhe na pravartante, tathAhi-zabdAH pravarttamAnA rUparasagandhasparzAnAmanyatame vizeSe saGketakAlagRhIte tattulye vA pravatrteran , na caitattatra zabdAdInAM pravRttinimittamasti, ataH zabdAnabhidheyA mokSAvastheti / na kevalaM zabdAnabhidheyA, utprekSaNIyA'pi na sambhavatItyAha-sambhavatpadArthavizeSAstitvAdhyavasAya UhastarkaH 'evamevaM caitatsyAt', sa ca yatra na vidyate tataH zabdAnAM kutaH pravRttiH syAt / kimiti tatra tarkAbhAva iti cedAhamananaM matiH-manaso vyApAraH padArthacintA sautpattikyAdikA caturvidhA'pi matistatra na grAhikA, mokSAvasthAyAH sakalavikalpAtItatvAt , tatra ca mokSe kAzasamanvitaspa gamanamAhozcinniSkarmaNaH 1, na tatra karmasamanvitasya gamanamastItyetaddarzayitumAha-'ojaH' eko'zeSamalakalaGkAGkarahita:; kiMcana vidyate pratiSThAnamaudArikazarIrAdeH karmaNo vA yatra so'pratiSThAno-mokSastasya 'khedajJo' nipuNo, yadivA apratiSThAno-narakastatra sthityAdiparijJAnatayA khedajJo, lokanADiparyantaparijJAnAvedanena ca samastalokakhedajJatA AveditA bhavati / sarvasvaranivarttanaM ca yenAbhiprAyeNoktavAMstamabhiprAyamAviskuvannAha-sa' paramapadAdhyAsI lokAntakozaSaDbhAgakSetrAvasthAno'nantajJAnadarzanopayuktaH saMsthAnamAzritya na dI? na hrasvo na vRtto na vyasro na caturasro na parimaNDalo varNamAzritya na kRSNo na nIlo na lohito na hAridro na zuklo gandhamAzritya na surabhigandho na durabhigandho rasamAzritya na tikto 20 na kaTuko na kaSAyo nAmlo na madhuraH sparzamAzritya na karkazo na mRdurna laghuna gururna zIto noSNo na snigdho na rUkSo 'na kAU' ityanena lezyA gRhItA, yadivA na kAyavAn yathA vedAntavAdinAm'eka eva muktAtmA tatkAyamapare kSINaklezA anupravizanni Adityarazmaya ivAMzumantamiti, tathA na rahA, "ruha, bIjajanmani prAdurbhAve ca" [pA0 dhA0 859] rohatI.te ruhaH, na ruho'ruhaH, karmabIjAbhAvAdapunarbhAvItyarthaH, na punaryathA zAkyAnAM darzananikArato muktAtmano'pi punarbhavopAdAnamiti, uktaM ca- ___25 "dagdhendhanaH punarupaiti bhavaM pramathya, nirvANamapyanavadhAritabhIraniSThAm / muktaH svayaMkRtabhavazva parArthazUrastvacchAsanapratihateviha moharAjyam // 1 // " tathA ca na vidyate saGgo'mUtattvAdyasya sa tathA, tathA na strI na puruSo nAnyatheti-na napuMsakaH, kevalaM sarvairAtmapradezaiH pariH-samantAdvizeSato jAnAtIti parijJaH, tathA sAmAnyataH samyagjAnAti-pazyatIti saMjJaH, jJAnadarzanayukta ityarthaH, yadi nAma svarUpato na jJAyate muktAtmA tathA'pyupamAdvAreNAdityagatiriva jJAyata eveti cet , tanna, yata Aha-upamIyate ____30 sAdRzyAt paricchidyate yayA sopamA-tulyatA sA muktAtmanastajjJAnasukhayorvA na vidyate, lokAtiga. tvAtteSAm , kuta etaditi cedAha-teSAM muktAtmanAM yA sattA sA arUpiNI, arUpitvaM ca dIrghAdipratiSedhena pratipAditameva / kiM ca-na vidyate padam-avasthAvizeSo yasya so'padaH, tasya padyategamyate yenArthastatvadam-abhidhAnaM tacca 'nAsti' na vidyate, vAcyavizeSAbhAvAt , tathAhiyo'bhidhIyate sa zabdarUpagandharasasparzAnyataravizeSeNAbhidhIyate, tasya ca tadabhAva ityetadarzayitumAha. 35 yadivA dIrgha ityAdinA rUpAdivazeSanirAkaraNaM kRtam , iha tu tatsAmAnyanirAkaraNaM kartukAma Aha Page #130 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake arUviNI sattA, aNitthaMthasaMThANA, aNaMtavIriyA, kayakiccA, savvAbAhAvivajjiyA, sabbahA niravekkhA, thimiyA, psNtaa| asaMjogie esANaMde, ao ceva pare mae / ___avekkhA aNANaMde, saMjogo viogakAraNaM, aphalaM 5 phalameyAo, viNivAyaparaM khu taM, bahumayaM mohAo abuhANaM, jametto vivajjao, tao aNatthA apajjavasiyA / esa bhAvaripU pare ao vutte u bhagavayA / nAgAseNa jogo eyassa / se sarUvasaMThie / nAgAsamaNNattha, na sattA sadaMtaramuvei / aciMtameyaM kevaliMgammaM tattaM / nicchaya10 mayameyaM / vijogavaM ca jogo ti na esa jogo, bhiNNaM lakkhaNameyassa / na etthAvekkhA, sahAvo khu eso aNaMtasuhasahAvakappo / uvamA ettha na vijjai / tabbhAve'Nubhavo paraM se na sahe na rUve na gaMdhe na rase na phAse, icceva tti bemi SaSTha uddezakaH / lokasArAdhyayana samAptam // 5-6 // 'sa' muktAtmA na zabdarUpaH na rUpAtmA na gandhaH na rasaH na sparza ityetAvanta eva vastuno bhedAH syuH, tatpratiSedhAcca nAparaH kazcidvizeSaH sambhAvyate yenAsau vyapadizyateti bhAvArthaH / itiradhikAraparisamAptau, bravImIti pUrvavat / gataH sUtrAnugamaH, tadgatau cApavargamApta uddezakaH. tadapavargAvAptau ca nathavaktavyatA'tidezAt samApta lokasArAkhyaM paJcamamadhyayanamiti // " iti zIlAcAryaviracitavRttisahite AcArAGgasUtre prathame zrutaskandhe paJcame'dhyayane SaSTha uddezake // . 1 arUvI sattAK1. K vinA / / 2 0viriyA K1. K vinA // 3 0bAhavi0 KI K. vinA // 4 pasaMtA nAsti K1 / 5 parame pae K. // 6 khu yaM S. / khu haM K.| 7 mohao K.||80rivuu K. // 9 kevalagammaM S.K. K1 // 10 ca nAsti K.|| 11 tabbhAveveNubbhavo paraM / ANA K. tabbhAvA'Nubhavo paraM / ANA S.. 25 Page #131 -------------------------------------------------------------------------- ________________ paJcamaM pravrajyAphalasUtram / 5 tasseva / ANA esA jigANaM savvaNNUNaM avitahA egaMtao / na vitahatte nimittaM / na cAnimittaM kajjaM ti / se na sadde ityAdi / sa siddhaH na zabdo na rUpaM na gandho na raso na sparzaH, pudgaladharmavAdamISAm / abhAvastItyetadapi netyAha-arUpiNI sattA jJAnavat / anitthaMsthasaMsthAnA, idaMprakAramApannamittham , itthaM sthitamitthaMstham , na itthaMstham anitthaMsthaM saMsthAnaM yasyA arUpiNyAH sattAyAH sA yathoktA / anantavIryA iyaM sattA prakRtyaiva / tathA kRtakRtyA tanniSpAdanena nivRttatacchaktiH, sarvAbAdhAvivarjitA dravyato bhAvatazca / sarvathA nirapekSA, tacchaktyapagamena / ata eva stimitA prazAntA sukhaprakarSAdanukUlA nistaraGgamahodadhikalpA / etasyA eva paramasukhatvamabhidhAtumAha-asAyogika eSa 10 AnandaH sukhavizeSaH / ata eva nirapekSatvAt paro mataH pradhAna issttH| ihaiva vyatirekamAha-apekSA'nAnandaH, autsukyaduHkhatvAt / apekSyamANAptyA tannivRttau doSamAha-saMyogo viyogakAraNam , tadavasAnatayA svabhAva-... tvAt / aphalaM phalametasmAt saMyogAt / kim ? ityata Aha-vinipAtaparameva tat sAMyogikaphalam / kathamidaM bahumatam ? ityAha-bahumataM mohAdabudhAnAM 20 pRthagjanAnAm / tatrApi nibandhanamAha-yadato viparyayaH, mohAdata evAphale phlbuddhiH| tato viparyayAdanAH asatpravRttyA aparyavasitAH, sAnubandhatayA / evameSa bhAvaripuH parI mohaH ata evokto bhagavatA tIrthakareNa / yathoktam aNNANato ripU aNNo, pANiNaM Neva vijji| etto'sakkiriyA tIe, aNatthA vissatomuhA // [ ] 25 yadi saMyogo duSTaH kathaM siddhasyAkAzena na sa duSTaH ? ityAzaGkayAhanAkAzena saha yoga etasya siddhasya / kim ? ityata Aha-sa svarUpa. saMsthitaH siddhH| kathamAdhAramantareNa sthitiH ? ityAzaGkayAha-nAkAzamanyatrAdhAre / atraiva yuktiH-na sattA sadantaramupaiti, na cA'nyathA'nyadanyatra / acintyametata prastutaM kevaligamyaM tattvam / tathA nizcayamatametat , 30 1 tasseva nAsti S.K.K1 // 2 aphala phalametasmAt // 3 ajJAnato riparanyaH prANinAM naiva vidyate / ato'saskriyA tayA anarthA vizvatomukhAH / / For Private' & Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake vyayavahAramataM tvanyathA, satyapi tasminnidaM tatsaMyogazaktikSayAt sUpapannameva / abhyuccayamAha - viyogavAMzca yoga iti kRtvA naiSa yogaH siddhAkAzayoriti bhinnaM lakSaNametasyAdhikRtayogasya / na cAtrApekSA siddhasya / kathaM lokAntAkAzagamanam ? ityAha- svabhAva evaiSa tasya anantasukhasvabhAvakalpaH karmakSayavyaGgyaH kIdRzamasyAnantaM sukham ? ityAha- upamAtra na vidyate siddhamukhe / yathoktam -- svayaM vedyaM hi tad brahma kumArI strIsukhaM yathA / ayogI na vijAnAti, samyag jAtyandhavad ghaTam" // [ ] ata ezaha-tadbhAve siddhasukhabhAve anubhavaH paraM tasyaiva / etadapi kathaM jJAyate ? ityAha- AjJA eSA jinAnAM vacanamityarthaH / kiMviziSTAnAm ? ityAha- sarvajJAnAm / ata eva avitathA ekAntataH satyetyarthaH / kuta: ? ityAha-na vitathatve nimittaM rAgAdyabhAvAt / uktaM ca rAgAdvA dveSAdvA mohADA vAkyamucyate hyanRtam / yasya tu naite doSAstasyAnRtakAraNaM nAsti // [ 1 na cAnimittaM kAryamityapi / tathA jinAjJA / evaM svasaMvedyaM siddhasukhamityaptavAdaH / 1 nidaMsaNametaM tu navaraM - savvasattukkhae savvavAhivigame savva tthasaMjogeNaM savvacchAsaMpattIe jArisameyaM etto'NaMtaguNaM khutaM, bhAvasattukkhayAdito / rAgAdayo bhAvasattU, kammodayA vAhiNo, paramaladdhIo u atthA, aNicchecchA icchA / evaM suhumameyaM, na tattao iyareNa gammai / jaisuhamivAjaiNA / AruggasuhaM va rogiNa ti vibhAsA / 2 3 1 muttaM bhAva0 K. / taM tu bhAva0 S.C.D. / / 2 u nAsti K. / / 3 aTThA K. vinA // 4 suhama0 K1 / / 50suhaM vAjaiNA S. / 0suhaM va ajaiNA AB | 6 Aroga0 S.K. / Page #133 -------------------------------------------------------------------------- ________________ paJcamaM pravrajyAphalasUtram / aciMtameyaM sarUveNaM / sAiapajjavasiyaM egsiddhaavekkhaae| pavAhao annaaii| te vi bhagavaMto evaM, thaabhbyttaaibhaavo| vicittameyaM tahAphalabheeNaM / nAvicitte sahakAribheo / tadavekkho tao tti aNegaMtavAo tattavAo / sa khalu evN| iyarahegaMto / micchattameso / na etto vavatthA / aNArahayameyaM / 5 saMsAriNo u siddhattaM / nAbaddhassa muttI shtthrhiyaa| ___aNAimaM baMdho pavAheNaM aIyakAlatullo / abaddhabaMdhaNe amuttI punnobNdhpsNgaao| aviseso bddh-mukkaannN| aNAi. joge vi viogo kaMcaNovalanAeNaM / nidarzanamAtraM tu navaraM siddhasukhasyedaM vakSyamANalakSaNam / savvasattukkhayetyAdi / sarvazatrukSaye sati, tathA sarvavyAdhivigame, evaM sarvArthasaMyogena satA, tathA sarvecchAsaMprAptyA yAdRzametat sukhaM bhavati ato'nantaguNameva siddhasukham / kutaH ityaah-bhaavshtrukssyaaditH| AdizabdAd bhAvavyAdhivigamAdayo gRhyante / tathA cAha-rAgAdayo bhAvazatravaH rAga-dveSa-mohAH, jIvApakAritvAt / karmodayA vyAdhayaH, tathA jIvapIDanIt / 15 paramalabdhayassvarthAH, parArthahetutvena / anicchecchA icchA, sarvathA tnivRttyaa| evaM sUkSmametat sukham , na tattvataH paramArthena itareNa gamyate / asiddhena nidarzanamAha-yatisukhamivAyatinA, viziSTakSAyopazamikabhAvavedyatvAdasya, evamArogyasukhamiva rogiNeti / uktaM ca rAgAINamabhAve, jaM hoi suhaM tayaM jiNo muNai / Na hi saNNivAyagahio, jANai tadabhAvajaM sophkhaM // [ ] iti vibhASA krttvyaa| 10bhAvAo S. // 2 iharahe deg K. K1 vinA // 3 aNArihameyaM K1. K.S. vina // 4 0baMdhaNe vAmuttI S.C.D // 5 gao K1 K. vinA // 6 aviseso a baddhamukkANaM K1 K. vinA / / 25. Page #134 -------------------------------------------------------------------------- ________________ 72. AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake sarvathA cintyametat svarUpeNa siddhamukhaM ne tattvato materaviSayatvAt / sAdyaparyavasitaM pramANataH ekasiddhApekSayA, na tu tatpravAhamadhikRtya, pravAhatastvanAdi tadoghamAzritya / tathA cAha-te'pi bhagavantaH siddhA evam , ekasiddhApekSayA sAdyaparyavasitAH, pravAhApekSayA anAdyaparyavasitA iti / samAne bhavyatvAdau kathametadevam ? ityAha-tathAbhavyatvAdibhAvAt tathAphalaparipAkIha tathAbhavyatvam / ata evAha-vicitrametat tathAbhavyatvAdi / kutaH ? ityAha-tathAphalabhedena kaalaadibhedbhaaviphlbhedenetyrthH| samAne bhavyatve sahakAribhedAta phalabheda ityAza pohAyAha-nAvicitre tathAbhavyatvAdau shkaaribhedH| 10 kimityata Aha-tadapekSastaka iti tadatatsvabhAvatve tadupanipAtAbhAvAditi / anekAntavAdastattvavAdaH, sarvakAraNasAmarthyAMpAdanAt / sa khalvanekAntavAda evaM tathAbhavyatvAdibhAve / itarathaikAntaH, sarvathA bhavyatvAdestulyatAyAm / tataH kim ? ityAha-mithyAtvameSa ekAntaH / kutaH ? ityAha-nAto vyavasthA ekAntAt , bhavyatvAbhede sahakAribhedasyAyogAt , tatkarmatA'bhAvAt , karmaNo'pi kArakatvAt , atatsvabhAvasya ca kArakatvAsaMbhavAditi bhAvanIyam / ata evAhaanAhatametadekAntAzrayaNam / prastutaprasAdhakameva nyAyAntaramAha-saMsAriNa eva siddhatvam , nAnyasya / ko'yaM niyamaH ? ityAha-nAbaddhasya muktiH tAttvikI ityAha-zabdArtharahitA, bandhAbhAvena / __ ayaM cAnAdimAna bandhaHpravAheNa saMtatyA / kathaM yuktisaGgato'bhUtibhAvena ? ityAha-atItakAlatulyaH, sa hi pravAheNAnAdimAnanubhUtavartamAnabhAvazca / yathoktam bhavati sa nAmAtItaH, prApto yo nAma vartamAnatvam / eSyaMzca nAma sa bhavati, yaH prApsyati vartamAnatvam // [ ] kiM cA'baddhabandhane prathamam amuktirmuktybhaavH| kutaH? ityAha25 punarbandhaprasaGgAt , abaddhatvena hetunA / tathA cAha-avizeSo baddha-muktayo riti / anAdimati bandhe mokSAbhAvaH tatsvAbhAvikatvenetyAzaGkAnirAsAyAhaanAdiyoge'pi sati viyogo'viruddha eva kAzcanopalajJAtena loke tathA 1 'na cintyametat svarUpeNa siddhasukham' ityanvayo'tra jJeyaH / / 20 Page #135 -------------------------------------------------------------------------- ________________ paJcamaM pravrajyAphalasUtram / darzanAt, yogo bandha ityanarthAntaram / Na didikkhA akaraNassa / Na yAdiTThammi esA / Na sahajAe NivittI / Na nivittIya AyaTThANaM / Na yaNNahA tassesA / Na bhavvatatullA NAeNaM / Na kevalajIvarUvameyaM / Na bhAvijogAvekkhAe tullattaM, tadA kevalatteNa sayA'visesAo / tahAsahAyakappaNamappamANameva / eseva doso parikappiyAe / pariNAmabheyA baMdhAdibhedo ti sAhU, savvaNayavisuddhIe NiruvacariobhayabhAveNaM / AdAvabaddhasya dikSA, baddhamuktasya tu na seti doSAbhAvAdAdimAneva bandho'stvityAzaGkAvyapohAyAha-na didRkSA'karaNasyendriyarahitasya, baddhasya caitAni / tathA na cAdRSTe eSA dikSA, draSTumicchA didRkSeti kRtvA / sahajaivaiSetyArekAnirAkaraNAyAha-na sahajAyA nivRttirdidRkSAyAH, caitanyavat / astu veyamityabhyupetya doSamAha-na nivRttau dikSAyA AtmanaH sthAnam, tadavyatirekAt / tathA cAha - nAnyathA tasyaiSA, Atmano dikSAyogAt / tadavyatireke'pi bhavyatvasyeva tanivRttau doSAbhAva ityAzaGkApohAyAha-na bhavyatvatulyA nyAyena dikSA | kutaH ? ityAha-na kevalajIvarUpametad bhavyatvam / didRkSA tu kevalajIva rUpetyarthaH / na bhAviyogApekSayA mahadAdibhAve tadA'kevalatvena tulyatvaM dikSAyAH bhavyatvena / atra yuktimAha- tadA kevalatvena bhAviyogAbhAve sadA avizeSAt tathA sAMsiddhikatvena tadUrdhvamapi dikSApattiriti hRdayam / , evaMstrabhAvaiveyaM didRkSA yA mahadAdibhAvAd vikAradarzane kevalAvasthAyAM nivarttate ityetadAzaGkayAha - tathAsvabhAvakalpanaM kaivalyAvizeSe prakramAd didRkSAyA bhAvAbhAvasvabhAvakalpanamapramANameva / AtmanastadbhedApatteH prakRti-puruSAdhikatvena tadabhAvApatyeti garbhaH / ata evAha eSa eva doSaH pramANAbhAvalakSaNaH parikalpitAyAM dikSAyAmabhyupagamyamAnAyAm, tathAhi - parikalpitA na tadA kevalatvena S. vinA // S. vinA // 1 tasyaivA Atmano S. / / 2 tadAvya * S. // 3 4 prakRteH puruSA * S. AmU0 vinA // 5 tadbhAvA C 73 5 10 15 20 25 Page #136 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake kizcit , kathaM tatra pramANavRttiriti / tadevaM vyavasthite sati pariNAmabhedAdAtmana iti prakramaH, bandhAdibhedo bandha-mokSabheda ityetat sAdhu pramANopapannam, na khalvanyayoga-viyogau vihAya mukhyaH pariNAmabhedaH, bhavAca muktiranAdimAMzca bhava iti nItyA, ata evAha-sarvanayavizuddhayA anantaroditaM sAdhu, phalopadarzanAyAha-nirupacaritobhayabhAvena, prakramAt mukhyavandha-mokSabhAvena / evaM dravyAstikamatamadhikRtya kRtA nirUpaNA / paryAyAstikamatamadhikRtyAha Na appabhUyaM kammaM / Na parikappiyameyaM / Na evaM bhavAdibhedo / Na bhavAbhAvo u siddhii| Na taducchede aNuppAo / Na evaM samaMjasattaM / NANAdimaM bhvo| Na heuphalabhAvo / tassa tahAsahAvakappaNamajuttaM, NirAhAranayattao nniogennN| tasseva tahAbhAve juttameyaM / suhamamaTThapayaM / viciMtiyavvaM mahApaNNAe ti| nAtmabhUtaM karma, na bodhsvlkssnnmevetyrthH| tathA na parikalpitamasadevaitat karma vAsanAdirUpam / kutaH ? ityAha-naivaM bhavAdibhedaH / AtmabhUte parikalpite vA karmaNi bodhamAtrAvizeSeNa kSaNabhede'pi muktakSaNabhedavanna bhvaa'pvrgvishessH| tathA na bhavAbhAva eva siddhiH santAnocchedarUpA pradhyAtapradIpopamA / atra yuktimAha-na taducchede'nutpAdaH, na santAnocche de'nutpAdastasyaiva, kiM tarhi ? utpAda eva, yathA'sau sannucchidyate, evamasannapyutpadyatAmiti ko virodhaH? yadyevaM tataH kim ? ityAha-naivaM samaJjasatvaM nyAyopapannatvam / katham ? ityAha-evaM hi nAnAdimAn bhavaH saMsAraH, kadAcideva santAnotpatteH / tathA na hetuphalabhAvaH, caramA-''dyakSaNayorakAraNa-kAryatvAt / pakSAntaranirAsAyAha 1 * rodita sAdhu phalodeg S. AmU0 vinA // 2 deg maMta bhavo S. C. D. || 3 nayattao naeNa K. / degnnayakao NiogeNaM SsaM. C. D. || 4 0payameyaM vidhi C. D. I yadyapi TIkAnusAreNAtra C. D. pAThaH sAdhutaro bhAti, tathApi sarveSu triSvapi prAvInatAlapatrAdarzeSu vidyamAnatvAt payaM viciMdeg iti pATho'trAsmAbhirAdRtaH // 15 20 25 Page #137 -------------------------------------------------------------------------- ________________ paJcamaM pravajyAphalasUtram / / tasya tathAsvabhAvakalpanamayuktam / kutaH ? ityAha-'nirAdhArAnvayatvato niyogena, ayamatra bhAvArtha:-svo bhAva ityAtmIyA sattA svabhAvaH / evaM ca se nivRttisvabhAva iti [nivRttiH ?] svAbhAvikI AtmIyA satteti nirAdhAratvam / yadvA'nvayAbhAvastanivRttestattvAditi / niyogagrahaNam 'avazyamidamittham , anyathA zabdArthAyogAt' iti khyApanArtham / evamAdyakSaNe'pi bhAvanIyam / ata evAha-tasyaiva tathAbhAve yuktametat tathAsvabhAvakalpa namiti / sUkSmamarthapadametad bhAvagamyatvAt , 'vicintitavyaM mahAprajJayA, anyathA jJAtumazakyatvAditi / AnuSaGgikamabhidhAya prakRtamAha apajjavasiyameva(va) siddhasukkhaM / etto cevuttamaM imaM / / savvahA aNussugatte aNaMtabhAvAo / logaMtasiddhivAsiNo ee / jattha ego tattha NiyamA annNtaa| akammuNo gaI puvvapaogeNa alaabuppbhiinnaayo| niyamo ao ceva / - aphusamANagaIe gamaNaM / ukarisavisesao iyaM / avvocchedo bhavvANaM aNaMtabhAveNa / eyamaNaMtANatayaM / samayA ettha nnaayN| 15 bhavvattaM jogayAmettameva kesiMci, paDimAjoggadAruNidaMsaNeNaM / vavahAramayameyaM / eso vi tattaMgaM, pavittivisohaNeNa aNegaMta 1 nirAdhArAnvayakRto S. / nirAdhAronvayaH kRto S. vinA // 2 'sa nivRttisvabhAva iti nirAdhAro'nvayaH' iti paatthaantrm-Atti0|| idaM pAThAntaraM samIcInaM bhAti / / 3 degrthayogAt S. // 4 "iha pacuN [dhA0 pA0 9|13]-citum [dhA0 pA0 9 / 78] 20 prabhRtInAM sanakAranirdezamakRtvA uditkaraNaM curAdiNico'nityatvajJApakam ,......tena 'corati, cintati' ityAdi siddham" iti haime dhAtupArAyaNe / ato'tra 'vicintatavyam' iti prayogaH siddhH|| "citi smRtyAm [pA0 dhA0 1536],......cinteti paThitavye iditkaraNaM NicaH pAkSikatve liGgam |...cintti, cintet / etaca jJApaka sAmAnyApekSamityeke" iti pANinIyasiddhAntakaumudyAm 1 / 3 / 74 / / 5 deg meyaM K. // 6 siddhisokkha S. K. // 25 7 deghA aNusugatte K. / deghA sugatte S. // 8 jattha ya ego K. vinA // 9 viseso iyaM K. // Page #138 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake siddhio nicchayaMgabhAveNa / parisuddho u kevlN| esA ANA iha bhagavao samaMtabhaddA tikoDiparisuddhIe apunnbNdhgaaigmmaa| aparyavasitamevamuktena vidhinA siddhasaukhyam / ata eva kAraNAduttamamidam / etadeva spaSTamabhidhAtumAha-sarvathA'nutsukatve sati anantabhAvAt kAraNAt / kva nivAsa eSAm ? ityAha-lokAntasiddhivAsina ete| caturdazarajjvAtmakalokAnte yA siddhiH prazastakSetrarUpA tadvAsina ete siddhAH / kathaM vyavasthitAH ? ityAha-yatraikaH siddhastatra kSetre niyamAniyogenAnantAH siddhAH / uktaM ca jattha ya ego siddho, tattha aNaMtA bhvkkhyvimukkaa| aNNoNNamaNAbAhaM, ciThThati suhI suhaM pattA // [ Ava0 ni0 975 ] kathamiha karmakSaye lokAntagamanam ? ityAha -akarmaNaH siddhasya gatirito lokAntaM pUrvaprayogeNa hetunA tatsvAbhAvyAt / kathametadevaM pratipattavyam ? ityAha -alAbuprabhRtijJAtataH, aSTamRllepaliptajalakSiptAdhonimagnatadapagamordhvagamanasvabhAvAlAbuvat / prbhRtigrhnnaadernnddphlaadigrhH| UrdhvagamanaM tatraiva vA'sakRdgamanAgamanaM ki na? ityetadAzaGkayAha-niyamo'ta eva alAbuprabhRtijJAtataH ekasamayAdiH / utpalapatrazatavyatibhedRSTAntena ekasamaye na tadgatiyuktetyAzaGkApohAyAha-aspRzadagatyA gamanaM siddhasya siddhikSetra prati, spRzadgatimadapekSayA cotpalapatrazatavyatibhedadRSTAntaH / kathamiyaM saMbhavati ? ityAha-utkarSavizeSata iyam , gatyutkarSavizeSadarzanAdevamasTezadgatiH saMbhavatIti bhAvanIyam / siddhasyApunarAgamanAt , kAlasya cAnAditvAt , SaNmAsAntaH prAyo'nekasiddhe 1 "mRllepasaGganikSiAd yathA dRSTA'svalAvunaH / karmasaGgavinirmokSAt tathA siddhigatiH smRtA / / 11 // mRllepetyAdi / alAbuno'psu unmajanaM dRSTaM mRllepasaGganirmokSAt evaM karmASTakasaGgatyAgAt siddhagatiH siddhA // 11 // eraNDayantrapeDAsu bandhacchedAda yathA gtiH| karmabandhanavicchedAta siddhasyApi tatheSyate // 12 // eraNDetyAdi / vyAghrapAdabIjabandhanacchedAd yantrabandhanacchedAt peDAvandhanacchedAcca gatirdRSTA mijA-kASTha-peDApuTAnAmevaM karmabandhanavicchedAt siddhasya gatiH / " iti tatvArthabhASyasya antyakArikANAM siddhasenagaNiviracitAyAM vRttau // 2 cAsakRda S. vinA // 25 Page #139 -------------------------------------------------------------------------- ________________ paJcamaM pravrajyAphalasUtram / bhavyocchedaprasaGga iti vibhramanirAsArthamAha-avyavacchedo bhavyAnAmanantabhAvena tathA siddhigamanAdAvapi / vanaspatyAdiSu kAya sthitikSayadarzanAdanantasyA'pi rAzeH kSayopapatteH punaH saMzaya iti tadvayavacchityarthamAha - etadanantAnantakam / etad bhavyAnanta kramanantAnantakam, na yuktAnantakAdi, samayA atra jJAtam, teSAM pratikSaNamatikrame'nucchedo'nantatvAt / kathaM tarhi etaducyate RturvyatItaH parivarttate punaH kSayaM prayAtaH punareti candramAH / gataM gataM naiva tu saMnivarttate, jalaM nadInAM ca nRNAM ca jIvitam // [ ] iti / ucyata etad, vyavahAratastUcyate, anyathA tasyaiva parAvRttau bAlyAdyanivRttiH, tasya tadvAlyAdyApAdanasvabhAvatvAditi paribhAvanIyam / ato na kSayo bhavyAnAmiti sthitam / evaM ca sati bhavyatvaM yogyatAmAtrameva siddhiM prati hSAJcitprANinAM ye na kadAcidapi setsyanti / tathA cAgamaH bhavvA vi na sijjhasaMti keI [ ] ityAdi / bhavyatvaM siddhigamanayogyatvam / phalagamyA ca yogyatA / ko vA evama bhavyebhyo vizeSo bhavyAnAm ? ityAzaGkAvyapohAyAha - pratimAyogyadArunidarzanena, tathAhi - tulyAyAM maiti[mA]sniSpattau tathApyekaM dAru pratimAyogyaM granthayAdizunyatayA na tadanyat tayuktayetyA vidvadaGganAdisiddhametat / na cAtrApi tattasvabhAvatvAdivikalpacittA kAryA / kutaH ? ityAha-vyavahAramatametat, ayaM caivaM vyavasthita iti bhAvitameva / na cAyaM saMvRtirUpa ityAha-eSo'pi tattvAGgam, 1. " se kiM taM anaMtae ? anaMtara tivihe paNNatte, taMjahA - parittANaMtara juttANaMtara aNaMtANaMtae / se kiM taM parittANaMtae ? parittANaMtara tivihe paNNatte, taM jahA- jahaNNae, ukkosae, ajahaNNamaNukkosa e / se kiM taM juttANaMtae ? juttANaMtara tivihe paNNatte, taMjahA jahaNae, ukkosae, ajahaNamaNukosae / se kiM taM anaMtAnaMtara ? anaMtANaMtae duvihe paNNatte, taM jahA jahaNNae, ajahaNNamaNukosae / " iti anuyogadvArasUtre sU0 146 || "siddhA nigoajIvA vaNassa kAla puggalA ceva / savvamaloganahaM puNa tivaggiuM kevaladugami ||4||85 ||" iti caturthe karmagranthe / dRzyatAM SaTkhaNDAgamadhavalATIkA 1, 2, 2-3 khaNDa 1, bhAga 2, pR0 10-31 / / 2 bAlAdya * S. / / 3 ke ityAdi S A0 // 4 pratiniSpattau S A0 / pratiniSpattau Ato B. // 5 saMvRtti iti hastalikhitAdarzeSu pAThaH / " pararUpaM svarUpeNa yayA saMviyate dhiyA / ekArthapratibhAsinyA bhAvAnAzritya bhedinaH // 68 / / tayA saMvRtanAnAtvAH saMvRtyA bhedinaH svayam / 5 10 15 20 25 30 Page #140 -------------------------------------------------------------------------- ________________ 78 AcAryazrIharibhadrasUriviracitaTIkAsamalaGkRte paJcasUtrake -- eSo'pi vyavahAranayaH paramArthAGgam iha prakrame, tathA yogyatAbuddharapi sani(ni?)bandhanatvAt / tatsvabhAvAvizeSe tu dArvantaravad yogyadAruNyapi tathA buddhayasiddherityAdi nirloThitamanyatra ityanuSThAnamevAdhikRtyAha-eSo'pi tattvAGgam / yathoktam jai jiNamayaM pavajjaha tA mA vavahAranicchaye 'muyaha / vavahAraNayucchee titthuccheo jato'vassaM / / [paJcavastu ke gA0 172] ata eSo'pi vyavahAranayastattvAGgaM pravRttau mokSAGgamityarthaH / kutaH ? ityAhapravRttivizodhanena, tanmatena pratrajyAdipradAnAt paralokapravRttivizodhanena, itthamanekAntasiddhitaH sannItyA, tathA nizcayAGgabhAvena evaM pravRttyA'pUrva10 krnnaadipraapteH| parizuddhastu kevalamAjJApekSI puSTAlambanaH / eSA''jJeha bhagavata ubhayanayagarbhA, athavA sarvatra paJcasUtroktA / kiMviziSTA ? ityAhasamantabhadrA, sarvato nirdoSA / katham ? ityAha-trikoTiparizuddhayA kaSaccheda-tApaparizuddhayA / iyaM ca bhAgavatI sadAjJA sarveva apunrbndhkaadigmyaa| apunabandhakAdayo ye saccA utkRSTAM karmasthiti tathA apunarbandhakatvena ye kSapayanti 15 te khlvpunrbndhkaaH| AdizabdAnmArgAbhimukha-mArgapatitAdayaH parigRhyante dRDhapratijJAlocakAdiliGgAH, etadgamyeyam , na saMsArAbhinandigamyA, teSAM hyato viSayapratibhAsamAtraM jJAnamudeti, na taddheyatvAdivedakamiti / uktaM ca na yathA'vasthitaM zAstra, khalvako vetti jAtucit / dhyAmalAdapi bimbAttu, nirmalaH syAt svahetutaH // [ ] apunarbandhakatvAdiliGgamAha eyapiyattaM khalu ettha liMgaM, ocittapavittivinneyaM, saMvegasAhagaM niyamA / na esA annesi deyA / liMgavivajjayAo abhedina ivAbhAnti bhAvA rUpeNa kenacit // 69 // " iti pramANavArtike svaarthaanumaanpricchede| "yayA dhiyA....."rUpaM..."saMviyate pracchAdyate sA buddhiH saMvRtirucyate" iti pramANavArtikasya 25 manorathanandiviracitAyAM TIkAyAm / / 1 muhaya S. AmU. / "jai jiNamayaM pavajjaha tA mA vavahAraNicchae muaha / vavahAraNaucchee titthuccheo jao'vassaM // 172 // yadi jinamataM prapadyadhvaM yUyaM tato mA vyavahAranizcayau muzcata mA hAsiSThAH, kimityatra aha-vyavahArana yocchede tIrthocchedo yato'vazyam / ato vyavahArato'pi prajitaH prajita eva / gAthArthaH / " iti AcAryazrI haribhadrasUriviracitAyAM 30 paJcavastukasvopazavRttau // 2 tannItyA S. // 3 teSAM gRhyato S. // Page #141 -------------------------------------------------------------------------- ________________ paJcamaM pravrajyAphalasUtram / tpprinnnnaa| tayaNuggahaTThAe AmakuMbhodaganAsanAeNaM / esA karuNa tti vuccai egaMtaparisuddhA avirAhaNAphalA tiloganAhabahumANeNaM nisseyasasAhiga tti pavvajjAphalasuttaM // ||smttN paMcasuttaM // etatpriyatvaM khalvatra liGgam , AjJApriyatvamapunarbandhakAdiliGgam / priya- 5 tvamupalakSaNaM shrvnnaabhyaasaadeH| etadapyaucityapravRttivijJeyam , tadArAdhanena tadvahumAnAt / aucityabAdhayA tu pravRttau na tatpriyatyam , moha evAsAviti / etatpriyatvameva vizeSyate-saMvegasAdhakaM niyamAt / yasya bhAgavatI sadAjJA priyA tasya niyamataH saMvega iti / yata evamato naiSA anyebhyo deyA, naiSA bhAgavatI sadAjJA anyebhyo'punarvandhakAdivyatiriktebhyaH saMsArAbhinandibhyo 10 deyaa| kathaM te jJAyante ? ityAha-liGgaviparyayAta tatparijJA, prakramAdapunarbandhakAdiliGgaviparyayAt sajjJAnadveSAdilakSaNAt tatparijJA saMsArAbhinandiparijJA / uktaM ca 15 20. 1 taopariNNA K. // 2 atra pratipvIdRzAH pAThA:* sAhigatti pavajjAphalasuttaM saMmmattaM / paMcasUtraM samataM / -K1. 0 sAhigitti ||chch|| pavajja phalasuttaM samattaM ||ch|| samattaM paMcasUtraM ch||ch||-K. sAhagatti ||ch|| samattaM ca Sp0] paMcamaM sutraM ||ch|| nandramauligalitottamapArijAta mAlAcitakrama bhvntmpraajit(mpaarijaat)| nAmeya naumi bhuvanatrikapApavargadAyi......nAstagainAdikapApavarga / / 1 / / yAdRzaM pustake dRSTaM tAdRzaM likhitaM myaa| yadi zuddhamazuddhaM vA mama doSo na dIyate ||2||ch|| maMgalamastu ||ch||--S. 0sAhiga tti pavvajjAphalasutraM / samAptaM paMcasUtrakaM ||ch| kRtaM ciraMtanAcAryaivivRtaM ca jAkinImahattarAsUnuzrIharibhadrAcAryaiH ||ch| saMvat 1673 mAgarza suda 6 budhe lakhat // cha // saM 1673 varSe dA0 jIvarAjena sutarAyakaraNAdiparivAra- parivRtena paMcasUtrapustakaM livIkAritam / / --C. sAhiga tti pavvajjAphalaMsutraM / samAptaM paMcasUtrakaM ||ch|| kRtaM ciraMtanAcAryaivivRtaM ca jAkinImahattarAsUnuzrIharibhadrAcAryaH ||ch|| zubhaM bhavatu ||ch| shriishrii|| ||shrii|| kalyANaM bhUyAt // --D. 25 Page #142 -------------------------------------------------------------------------- ________________ AcAryazrIharibhadrasUriviracitaTIkAsamalate paJcasUtrake 1kSudro 2lAbharatirdIno matsarI bhayavAn zaThaH / azo bhavAbhinandI syAnniSphalArambhasaGgataH / / . __yogadRSTi 0 76, yogabindau 87] kimiti na tebhyo deyA ? ityAha-tadanugrahArtha saMsArAbhinandisattvAnu5 grahArtham / uktaM ca aprazAntamatau zAstrasadbhAvapratipAdanam / doSAyAbhinavodIrNe zamanIyamiva jvare // [lokatattvanirNaye 7] ihaiva nidarzanamAha-AmakumbhodakanyAsajJAtena / uktaM ca Ame ghaDe nihitaM, jahA jalaM taM ghaDaM viNAseha / iya siddhatarahassaM, appAhAraM viNAsei // [3paJcavastuke gA0 982] eSA karuNocyate, ayogyebhyaH sdaajnyaa'prdaanruupaa| kiMviziSTA ? ityAha-ekAntaparizuddhA, tadapAyaparihAreNa / ata eveyamavirAdhanAphalA, samyagAlocanena / na punarlAnApathyapradAnanibandhanakaruNAvat tadAbhAseti / iyaM caivaMbhUtA trilokanAthabahumAnena hetunA niHzreyasasAdhiketi / kimukta 15 bhavati ? nA'nAgamikasyeyaM bhavati, kintu pariNatAgamikasya / asya ca bhagava tyevaM bhumaanH| evaM ceyaM mokSasAdhikaiva sAnubandhazubhapravRttibhAvena / pravrajyAphalasUtraM samAptam , evaM paJcamasUtravyAkhyA smaaptaa|| // samAptaM paMJcasUtrakaM vyAkhyAnato'pi // namaH zrutadevatAyai bhagavatyai / sarvanamaskArArhebhyo nmH| sarvavandanAni 20 vande / sarvopakAriNAmicchAmo vaiyAvRtyam / sArvAnubhAvAdaucityena me dharme 1. "kSudraH kRpaNaH / lAbharatiryAjAzIlaH / dInaH sdaivaaklyaanndrshii| matsarI prklyaannduHsthitH| bhayavAn nitybhiitH| zaTho mAyAvI / ajJo mUrkhaH / bhavAbhinandI saMsArabahumAnI syAdevambhUto niSphalArambhasaMgataH sarvatrAtattvAbhinivezAditi / " iti yogadRSTisamaccayasya svopajJavRttau / / 2 lobha 1. B. // 3. "Ame ghaTe niSiktaM sat yathA jalaM taM ghaTamAmaM vinAzayati iya evaM siddhAntarahasyamapyalpAdhAraM prANinaM vinAzayatIti gaathaarthH|" iti paJcasUtrakasvopakSavRttau / / 4. 'anyebhyaH' iti kvacit pATha :-ATi0 / ayogebhyaH sadAzA'pradAnarUpA AmU0 / ayogebhyaH pradAnarUpA S. / 5 tulA-"pratrajyAvidhAnAdIni paJca vastUni yasmin prakaraNe tat paJcavastu, paJcavastveva paJcavastukaM granthaM yathAkramam....... kIrtayiSyAmi" iti AcAryazrI haribhadrasUriviracitAyAM paJcavastukaprathamagAthAsvopajJavRttau // Page #143 -------------------------------------------------------------------------- ________________ paJca meM pravrajyAphalasUtram / pravRttirbhavatu / sarve sattvAH sukhinaH santu, sarve sattvAH sukhinaH santu, sarve sattvAH sukhinaH santu // / paJcasUtrakaTIkA smaaptaa| kRtiH sitAmbarAcAryaharibhadrasya, dharmato yaakiniimhttraasuunoH|| / granthAgramanuSTupchandoddezataH zatAnyaSTAvazItyadhikAni 880 / 1 deg kAni ||ch||880||ch|| alpagranthaM mahAthai sphuTalalitapadaM sUktamanyairanuktaM granthaM kurmaH kavIndrA vayamiti hi madAMtvaiSanazcittadarthaH(madAnnaiSa nshcittdrpH)| kintu granthArthatattvagrahavizadadhiyAM komalaspaSTavAcAmabhyasyanto gurUNAM vacanakuzalatAM kAlamevaM nayAmaH // 1 // raGgadrAgAdibha(bho)giviSayaviSadhare majjatAM yo janAnAM rogoyagrAharaudre bhavasalilanidhAvakSayaM yAnapAtram / prApyante yasya cAptyA bhramadalikaraTA dantino svastriyazca protphullendivarAkSAH zazadharavadanA: so'stu vo dharmalAbhaH ||2||ch|| zubhaM bhavatu zrIH-S. 0kAni ||ch| graMthAnaM 880 / saMvat 1673 varSe mAgazara suda 4 some lkht|| zubhaM bhavatu zrI kalyANamastu ||ch|| shrii|| -A. 0kAni ||ch|| graMthAnaM 800 / saMvat 1674 varSe AsADhasUdi 8 -B // Yog Page #144 -------------------------------------------------------------------------- ________________ Connor // atha saTIkasya paJcasUtrakasya paJca pariziSTAni // 1 paJcasUtrakam [ mUlamAtram] 2 paJcasUtrakAntargatA viziSTAH zabdAH 3 paJcasUtrakaTIkAntargatA viziSTAH zabdAH 4 paJcasUtrakaTIkAyAmuddhRtAnAM pAThAnAmakArAdikramaH 5 katipayAni viziSTAni TippaNAni ESCASARGISCHGERIIGIHUSHUSHUGHUGAS Page #145 -------------------------------------------------------------------------- ________________ // aham // // zrI zaGkezvarapArzvanAthAya namaH // // zrI mahAvIrasvAmine namaH // // zrI gautamasvAmine namaH / / cirantanAcAryaviracitaM paJcasUtrakam [mUlamAtram ] [ atha prathamaM pApapratighAtaguNabIjAdhAnasUtram ] . [1] Namo vItarAgANaM savaNNUNaM deviMdapUiyANaM jahaTThiyavatthuvAINaM telokagurUNaM aruhaMtANaM bhagavaMtANaM je evamAikkhaMti-iha khalu aNAijIve, aNAdijIvassa bhave aNAdikammasaMjogaNivvattie, dukkharUve, dukkhaphale, dukkhaannubNdhe| [2] eyassa NaM vocchittI suddhdhmmaao| suddhadhammasaMpattI pAvakammavigamAo / pAvakammavigamo thaabhyttaadibhaavaao| [3] tassa puNa vivAgasAhaNANi-causaraNagamaNaM, dukkaDagarihA, sukaDAsevaNaM / ao kAyavamiNa houkAmeNaM sayA suppaNihANaM, bhujjo bhujjo saMkilise, tikAlamasaMkilise / [4] jAvajjIvaM me bhagavaMto paramatilogaNAhA aNuttarapuNNasaMbhArA khINarAgadosamohA aciMtaciMtAmaNI bhavajalahipoyA egaMtasaraNNA arahaMtA saraNaM / [5] tahA pahINajarAmaraNA aveyakammakalaMkA paNahavAbAhA kevalanANadaMsaNA siddhipuravAsI NiruvamasuhasaMgayA savvahA jayakiccA siddhA saraNaM / [6] tahA pasaMtagaMbhIrAsayA sAvajjajogavirayA paMcavihAyArajANagA parovayAranirayA paumAiNidasaNA jhANajjhayaNasaMgayA visujjhamANabhAvA sAhU saraNaM / [7] tahA surAsuramaNuyapUio. mohatimiraMsumAlI, rAga-dosavisaparamamaMto, heU sayalakallANANaM, kammavaNavihAvasU , sAhago siddhabhAvassa, kevalipaNNatto dhammo jAvajjIvaM meM bhagavaM saraNaM / [8] saraNamuvagao ya eesiM garihAmi dukkaDaM-jaNNa arahaMtesu vA, siddhesu vA, Ayariesa vA, uvajjhAemu vA, sAhasu vA, sAhuNIsu vA, annesu vA dhammaTThANesu mANaNi Page #146 -------------------------------------------------------------------------- ________________ paJcasUtrake prathama pApapratighAtaguNabIjAdhAnasUtram / jjesu pUyaNijjesu, tahA mAIsu vA, piIsu vA, baMdhUsu vA, mittesu vA, uvayArIsuvA, oheNa vA jIvesu, maggaTThiesu, amaggaTThiemu, maggasAhaNesu, amaggasAhaNesu, jaM kiMci vitahamAyariyaM aNAyariyavvaM aNicchiyavvaM pAvaM pAvANubaMdhi suhamaM vA bAyaraM vA maNeNa vA vAyAe vA kAraNa vA kayaM vA kAriyaM vA aNumoiyaM vA rAgeNa vA doseNa vA moheNa vA, ettha vA jamme jammaMtaresu vA, garahiyameyaM dukkaDameyaM ujjhiyavvameyaM, viyANiyaM mae kallANamittagurubhayavaMtavayaNAo, evameyaM ti roiyaM saddhAe, arahaMta-siddhasamakkhaM garahAmi ahamiNaM 'dukkaDameyaM ujjhiyavvameya' / ettha micchAmi dukaDaM, micchAmi dukkaDaM, micchAmi dukkaDaM / [9] hou me esA samma garahA / hou me akaraNaniyamo / bahumayaM mameyaM ti icchAmi aNusaTiM arahaMtANaM bhagavaMtANaM gurUNaM kallANamittANaM ti / hou me eehiM saMjogo / hou me esA supatthaNA / hou me ettha bahumANo / hou me io mokkhabIyaM / [10] pattesu eemu ahaM sevArihe siyA, ANArihe siyA, paDivattijutte siyA, niraiyArapArage siyaa| [11] saMviggo jahAsattIe sevemi sukaDaM / aNumoemi samvesiM arahaMtANaM aNuDhANaM, savvesi siddhANaM siddhabhAvaM, savvesi AyariyANaM AyAraM, savvesiM uvajjhAyANaM suttappayANaM, savvesiM sAhaNaM sAhukiriyaM, savvesiM sAvagANaM mokkhasAhaNajoge, evaM saMvesi devANaM savvesiM jIvANaM houkAmANaM kallANAsayANaM mggsaahnnjoge| [12] hou me esA aNumoyaNA sammaM vihipubigA, sammaM suddhAsayA, samma paDivattirUvA, samma niraiyArA, paramaguNajuttaarahaMtAdisAmatthao / aciMtasattijuttA hi te bhagavaMto vIyarAgA savvaNNU paramakallANA paramakallANaheU. sattANaM / mUDhe amhi pAve aNAimohavAsie, aNabhiNNe bhAvao hiyA hiyANaM abhiNNe siyA, ahiyanivitte siyA, hiyapavitte siyA, ArAhage siyA, uciyapaDivattIe sabasattANaM, sahiyaM ti icchAmi sukkaDaM, icchAmi supaDaM, icchAmi sukkddN| [13] evameyaM sammaM paDhamANassa suNamANassa aNuppehamANassa siDhilIbhavaMti parihAyati khijjaMti asuhakammANubaMdhA / niraNubaMdhe vA'suhakamme bhaggasAmatthe suhapariNAmeNaM kaDagabaddha viya vise appaphale siyA, suhAvaNijje siyA, apuNabhAve siyA / [14] tahA AsagalijjaMti pariposijjaMti nimmavijjati suhakammANubaMdhA / sANubaMdhaM ca suhakamma pagiheM pagiTThabhAvajjiyaM niyamaphalayaM suppautte viya mahAgae suhaphale siyA, Page #147 -------------------------------------------------------------------------- ________________ paJcasUtrake dvitIyaM sAdhudharmaparibhAvanAsUtram / muhapavattage siyA, paramasuhasAhage siyaa| ao appaDibaMdhameyaM asuhabhAvaniroheNaM suhabhAvabIyaM ti suppaNihANaM sammaM paDhiyav soyavvaM aNuppehiyavvaM ti / [15] namo namiyanamiyANaM paramaguruvIyarAgANaM / namo sesanamokArArihANaM / jayau savvaNNu sAsaNaM / paramasaMbohIe suhiNo bhavaMtu jIvA, suhiNo bhavaMtu jIvA, muhiNo bhavaMtu jIvA iti pAvapaDighAyaguNabIjAhANasuttaM samattaM // 1 - [atha dvitIyaM sAdhudharmaparibhAvanAsUtram ] [16] jAyAe dhammaguNapaDivattisaddhAe, bhAvejjA eesiM sarUvaM payaisuMdaratta, ANugAmittaM, parokyArittaM, paramatthaheuttaM / tahA duraNucarattaM, bhaMgadAruNataM, mahAmohajaNagataM, bhUyo dullahattaM ti / bhAveUNavaM jahAsattIe uciyavihANameva accaMtabhAvasAraM paDivajjejjA, taMja hA-thUlagapANAivAyaviramaNaM 1, thUlagamusAvAyaviramaNaM 2, thUlagaadattAdAnaviramaNaM 3, thUlagamehuNaviramaNaM 4, thUlagapariggahaviramaNa 5 miccaai| [17] paDivajjiUNa pAlaNe jaijjA, sayA''NAgAhage siyA, sayA''NAbhAvage siyA, sayA''NAparataMte siyA / ANA hi mohavisaparamamaMto, jalaM dosAijalaNassa, kammavAhicigicchAsatthaM, kappapAyavo sivaphalassa / [18] vajjejjA adhammamittajogaM / ciMtejjA abhiNavapAvie guNe, aNAibhavasaMgae ya aguNe, udaggasahakAritaM adhammamittANaM, ubhayalogagarahiyattaM, asuhajogaparaMparaM ca / [19] pariharejjA sammaM logaviruddha aNukaMpApare jaNANaM, na khisAvejja dhamma, saMkileso khu esA, paramabohibIyaM abohiphalamappaNo ti| evamAlocejjA na-khalu etto paro aNattho, adhattameyaM saMsArADavIe, jaNagamaNivAyANaM, aidAruNaM sarUveNaM asuhANubaMdhamaccatthaM / [20] sevejja dhammamitte vihANeNaM, aMdho viya aNukaDDhage, vAhio viva vejje, darido viya Isare, bhIo viya mhaanaayge| na io suMdarataramannaM ti bahumANajutte siyA, ANAkaMkhI, ANApaDicchage, ANAavirAhage, ANAni'phAyage tti / [21] paDivanadhammaguNArihaM ca vaTTinA gihisamuciesu gihisamAyAresu parisuddhANuhANe parisuddhamaNakirie parisuddhavaikirie prisuddhkaaykirie| [22] vajjejjA'NegovaghAyakAraMga garahaNijja bahukilesaM AyaivirAhagaM samAraMbha / na ciMtejja parapIDaM / na bhAvejja dINayaM / na gacchejja harisaM / na sevejja vitahAbhiNivesaM / Page #148 -------------------------------------------------------------------------- ________________ paJcasUtrake dvitIyaM sAdhudharmaparibhAvanAsUtram / uciyamaNapavattage siyaa| evaM na bhAsejja aliyaM, na pharusaM, na pesunna, nANibaddha / hiya-miyabhAsage siyaa| evaM na hiMsejja bhUyANi / na giNhejja adattaM / na nirikkhejja paradAraM / na kujjA aNatthadaMDaM / suhakAyajoge siyaa| [23] tahA lAbhociyadANe lAbhociyabhoge lAbhociyaparivAre lAbhociyanihikare siyA, asaMtAvage parivArassa, guNakare jahAsatti, aNukaMpApare, nimmame bhAveNaM / evaM khu tappAlaNe vi dhammo jaha'nnapAlaNe tti / savve jIvA puDho puDho, mamattaM baMdhakAraNaM / [24] tahA tesu tesu samAyAresu saisamannAgae siyA, amuge ahaM, amugakule, amugasIse, amugadhammaTThANahie, na me tacirAhaNA, na me tadAraMbho, buDUDhI mameyassa, eyamettha sAraM, eyamAyabhUyaM, eyaM hiyaM / asAramannaM savvaM visesao avihigahaNeNaM vivAgadAruNaM ca . tti / evamAha tilogabaMdhU paramakAruNige samma saMbuddhe bhagavaM arahaMte ti / evaM samAlociya tadaviruddhesu samAyAresu samma bttttejjaa| bhAvamaMgalameyaM tnissphttiie| - [25] tahA jAgarijna dhammajAgariyAe - ko mama kAlo, kimeyasma uciyaM / asArA visayA niyamagAmiNo virsaavsaannaa| bhIsaNo maccU, savAbhAvakArI, avinnAyAgamaNo, aNivAraNijjo, puNo puNo'NubaMdhI / dhammo eyassa osahaM egaMtavisuddho mahApurisasevio sabahiyakArI niraiyAro prmaannNdheuu| [26] namo imassa dhammassa / namo eyadhammapayAsayANaM / namo eyadhammapAlayANaM / namo eyadhammaparUvayANaM / namo eyadhammapavanagANaM / icchAmi ahamiNa dhamma paDivajjittae samma maNa-vayaNa-kAyajogehiM / hou mameyaM kallANaM paramakallANANaM jinnaannmnnubhaavo| muppaNihANamevaM ciMtejjA puNo puNo / eyadhammajuttANaM avasAyakArI siyA / pahANaM mohaccheyaNameyaM / evaM vimujjhamANe visujjhamANe bhAvaNAe kammApagameNaM uvei eyassa joggayaM / tahA saMsAraviratte saMvigge bhavai amame aparodhayAvI visuddhe visujjhamANabhAve tti sAhudhammaparibhAvaNAmuttaM samattaM // 2 // [atha tRtIyaM pravrajyAgrahaNavidhisUtram ] [27] paribhAvie sAhudhamme, jahodiyaguNe jaejjA sammameyaM paDivajjittae aparovatAvaM / parovatAvo hi tappaDivattivigyo / aNupAo khu eso| na khalu akusalA. bhao hiyaM / appaDibuddhe kahiMci paDivohejjA ammApiyare / ubhayalogasaphalaM jIviyaM, sapradAyakaDA kammA samudAyaphala tti / evaM sudIho aviogo / aNNahA egarukkhanivAsi Page #149 -------------------------------------------------------------------------- ________________ paJcasUtrake sRtIyaM pravrajyAgrahaNavidhisUtram / sauNatullameyaM / uddAmo maccU paccAsaNNo ya / dullahaM maNuyattaM samuddapaDiyarayaNalAbhatullaM / aippabhUyA anne bhavA dukkhabahulA mohaMdhayArA akusalANubaMdhiNo ajoggA suddhadhammassa / joggaM ca evaM poyabhUyaM bhavasamudde, juttaM sakajje niuMjiuM saMvarahaiyachidaM nANakaNNadhAraM tava. pavaNajavaNaM / khaNe esa dullahe savvakajjomAIe siddhisAhagadhammasAhagatteNa / uvAdeyA ya esA jIvANaM / jaM na imIe jammo, na jarA, na maraNaM, na iTThaviogo, nANiTThasaMpaogo, na khuhA, na pivAsA, na anno koi doso, savvahA aparataMtaM jIvAvatthANaM amubharAgAirahiyaM saMtaM sivaM avvAbAhaM ti| __ [28] vivarIo ya saMsAro imIe agavaTiyasahAvo / ettha khalu suhI vi asuhI, saMtamasaMta, suviNe va savvamAulaM ti / tA alamettha paDibaMdheNaM / kareha me aNuggahaM / ujjamaha eyaM vocchidittae / ahaM pi tumhANumaIe sAhemi eyaM niviNNo jammamaraNehiM / samijjhai ya me samIhiyaM gurupabhAveNaM / evaM sese vi bohejjA / tao samame ehi seveja dhamma / karejjociyakaraNijjaM nirAsaMso hu savvadA / eyaM paramamuNisAsaNaM / [29] abujjhamANesu ya kammapariNaIe vihejjA jahAsattiM taduvakaraNaM AovAyasuddha samaIe / kayaNNuyA khu esaa| karuNA ya dhammappahANajaNaNI jaNammi / tao aNuNNAe paDivajjejja dhamma / aNNahA aNuvahe cevovahAjutte siyaa| dhammArAhaNaM khu hiyaM savvasattANaM / tahA taheyaM sNpaaddejaa| savvahA apaDivajjamANe caena te atttthaanngilaannoshtthcaagnaaennN| [30] se jahA nAma kei purise kahaMci kaMtAragae ammApitisamee tappaDibaddha baccejjA / tesiM tattha niyamaghAI purisamittAsajjhe saMbhavaMtosahe mahAyake siyA / tattha se purise tappaDibaMdhAo evamAlociya 'na bhavaMti ee niyamao osahamaMtareNa, osahabhAve ya saMsao, kAlasahANi ya eyANi', tahA saMThaviya saMThaviya tadosahanimittaM savittinimittaM ca cayamANe sAhU / esa cAe acAe / acAe ceva cAe / phalamettha pahANaM buhANaM / dhIrA eyadaMsiNo / sa te osahasaMpADaNeNa jiivaavejjaa| saMbhavAo purisociyameyaM / [31] evaM sukkapakkhige mahApurise saMsArakaMtArapaDie ammApiisaMgae dhammapaDibaddhe vihrejjaa| tesiM tattha niyamaviNAsage apattavIjAipurisamittAsajjhe saMbhavaMtasammattAiosahe maraNAivivAge kammAyake siyaa| tattha se mukkapakkhigapurise dhammapaDibaMdhAo evaM samAlociya 'viNassaMti ee avassaM sammattAiosahaviraheNa, tassaMpAyaNe vibhAsA, kAlasahANi ya . Page #150 -------------------------------------------------------------------------- ________________ paJcasUtrake caturthaM prvjyaapripaalnaasuutrm| eyANi vavahArao', tahA saMThaviya saMThaviya ihalogaciMtAe tesiM sammattAiosahanimitta visidvagurumAibhAveNaM savittinimittaM ca kiccakaraNeNa cayamANe saMyamapaDivattIe te sAhu(hU ?) siddhIe / esa cAe acAe, tttbhaavnnaao| acAe ceva cAe, micchAbhAvaNAo / tattaphalamettha pahANaM buhANaM paramatthao / dhIrA eyadaMsiNo AsannabhavyA / [32] sa te sammattAiosahasaMpADaNeNa jIvAvejjA accaMtiyaM amaraNamaraNAvaMjhabIajogeNaM / saMbhavAo supurisociyameyaM / duppaDiyArANi ammApiINi / esa dhammo sayANaM / bhagavaM etya nAyaM pariharamANe akusalANubaMdhi ammApiisogaM ti / evamaparovatAvaM savvahA sugurusamIve, pUjiUNa bhagavaM te vIyarAge sAhU ya, tosiUNa vihayociyaM kivaNAI, suppauttAvassage suvisuddhanimite samahivAsie visuddhajoge vimujjhamANe mahayA pamoeNaM samma pavvaejjA logadhamme hito loguttaradhammagamaNeNaM / esA jiNANamANA mahAkallANa tti na virAhiyavvA buheNaM mahANatthabhayAo siddhikaMkhiNa tti payajjAgahaNavihisuttaM samattaM // 3 // [ atha caturthaM pravrajyAparipAlanAsUtram ] [33] sa evamabhipavyaie samANe suvihibhAvao kiriyAphaleNa jujjai, visuddhacaraNe mahAsatte, na vivjjymei| eyAbhAve'bhippeyasiddhI uvaaypvittiio|naavivjjttho'nnuvaae pytttti| upAo ya uveyasAhago niyameNa / tassatattaccAo aNNahA, aippasaMgAo, nicchayamayameyaM / [34 se samaleThukaMcaNe samasattumitte niyattaggahadukkhe pasamamuhasamee samma sikkhamAiyai, gurukulabAsI, gurupaDibaddhe, viNIe, bhUyasthadarisI, na io hiyataraM ti mannai, sussUsAiguNajutte tattAbhinivesA vihipare paramamaMto ti ahijjai muttaM baddhalakkhe AsaMsAvippamukke AyayahI / sa tamavei svyhaa| tao sammaM niuji| eyaM dhIrANa sAsaNaM / aNNahA aNiogo, avihigahiyamaMtanAeNaM / [35] aNArAhaNAe na kiMci, tadaNAraMbhao dhuvaM / ettha maggadesaNAe dukkhaM, avadhIraNA, appaDivattI / nevamahIyamahIyaM, avagamaviraheNa / na esA maggagAmiNo / [36] virAhaNA aNatthamuhA, atthaheU, tassAraMbhao dhuvaM / ettha maggadesaNAe aNabhiniveso. paDivattimetaM, kiriyaarNbho| evaM pi ahIyaM ahIyaM, avgmlesjogo| ayaM sabIo niyameNa / maggagAmiNo khu esA avAyabahulassa / Page #151 -------------------------------------------------------------------------- ________________ pazcasUtrake caturtha pravrajyAparipAlanAsUtram / [37] niravAe jahodie suttusakArI havai pavayaNamAisaMgara paMcasamie tigutte / aNasthapare eyaccAe aviyattassa, sisujaNaNicAyanAeNa / viyatte ettha kevalI eyaphalabhUe / sammameyaM viyANai duvihAe prinnaae| [38] tahA AsAsapayAsadIvaM saMdINA-'thirAibheyaM / asaMdINa-thiratthamujjamai / jahAsattimasaMbhaMte aNUsage, asaMsattajogArAhae bhavai / uttaruttarajogasiddhIe muccai pAvakammuNa tti vimujjhamANe AbhavaM bhaavkiriymaaraahei| pasamasuhamaNuhavai apIDie saMjama-tavakiriAe, avvahie parIsahovasaggeDiM, vAhiyasukiriyAnAeNaM / [39] se jahA kei mahAvAhigahie, aNubhUyatavveyaNe, viNAyA sarUveNa, niviNNe tattao,suvejjavayaNeNa sammaM tamavagacchiya jahAvihANao pavanne sukiriya, nirudajahicchAcAre, tucchapatthabhoI muccamANe vAhiNA niyattamANaveyaNe samuvalanbhAroggaM pavaDhamANatabbhAve, tallAbhanivvuIe tappaDibaMdhAo sirAkhArAijoge vi vAhisamAroggaviNNANeNa iTThanipphattIo aNAkulabhAvayAe kiriovaogeNa, apIDie, avvahie, suhalessAe vaDDhai, vejjaM ca bahu mnni| [40] evaM kammavAhigahie, aNubhUyajammAiveyaNe, viNNAyA dukkharUveNaM, niviSNe tattao tao, suguruvayaNeNa aNuTTANAiNA tamavagacchiya puvvuttavihANao pavanne sukiriyaM pavajja, niruddhapamAyacAre, asArasuddhabhoI, muccamANe kammavAhiNA, niyattamANiTThaviyogAiveyaNe, samuvalabbha caraNArogga pavaDDhamANasuhabhAve, tallAbhanivvuI ra tappaDibaMdhaviseso parIsahovasaggabhAve vi tattasaMveyaNAo kusalasiddhIe thirAsayatteNa dhammovogAo sayA thimie teullesAe vaiDhai, guruM ca bahu mannai jahociyaM asaMgapaDivattIe, nisaggapavittibhAveNa esA gurU viyAhiyA bhAvasArA visesao bhagavaMtabahumANeNaM / jo maM paDimannai se guruM ti tayANA / annahA kiriyA akiriyA kulaDAnArIkiriyAsamA, garahiyA tattaveINaM, aphlphljogo| visanmatattIphalamettha nAyaM / AvaTTe khu tapphalaM asuhANubaMdhe / [41] Ayao gurubahumANo avaMjhAraNatteNa / ao prmgurusNjogo| tao siddhI asaMsayaM / eseha suhodae, pagiTTatayaNubaMdhe, bhvvaahitegicchii| na io suMdaraM paraM / uvamA ettha na vijjaI / se evaMpaNNe evaMbhAve evaMpariNAme appaDivaDie vaDDhamANe teulesAe duvAlasamAsieNaM pariyAraNaM aikkamai svvdevteulesN| evamAha mahAmuNI / tao mukke mukkAbhijAI bhavai / pAyaM chiNNakammANubaMdhe / khavai logasaNNaM / paDisoyagAmI, aNusoyaniyatte, sayA 12 Page #152 -------------------------------------------------------------------------- ________________ paJcasUtrake paJcamaM pravrajyAphalasUtram / sujoge, esa jogI viyaahie| esa ArAhage sAmaNNassa / jahAgahiyapaiNe savvohAsuddhe saMghai suddhagaM bhavaM sammaM abhavasAhagaM bhogakiriyA - suruvAkappaM / tao tA saMpuNNA pAuNai afare bhAvao akilisuharUvAoM aparovatAviNIo suMdarAo aNuvaMveNaM / na ya aNNA saMpUNNA, tattattakhaMDaNeNaM / [ 42 ] eyaM nANaM ti vaccai / eyami muhajogasiddhI uciyapaDivattipahANA / ettha bhAve pavatta | pAyaM viggho na vijjara niraNubaMdhAsuhakammabhAveNa / akkhittA u ime jogA bhAvArAhaNAo tahA, tao sammaM pavatta, niSphAei agAule / evaM kiriyA kiriyA infraint nikalaMkatthasAhiyA, tahA suhANubaMdhA uttaruttara jogasiddhIe / tao se sAhai paraM paratthaM sammaM takkusale sayA tehiM tehiM pagArehiM sANubaMdhaM, mahodae bIjabIjAdidvAvaNeNaM, kattiviriAijutte, avaMjhamuhavedve, samaMtabhade, suppaNihANAiheU, mohatimiradIve, rAgAmayavejje, dosANalajalanihI, saMvegasiddhikare havai acitaciMtAmaNikappe / [43] se evaM paraparatthasAhae tahA karuNAibhAvao aNegehiM bhavehiM vimuccamANe pAvakammuNA, pavaDDhamANe a suhabhAvehiM aNegabhaviyAe ArAhaNAra pAuNai savyuttamaM bhavaM caramaM aramabhava he avigala paraparatthanimittaM / [44 ] tattha kA niravasesaM kiccaM vihnayarayamale sijjhai, bujjhai, muccai, parinivvAi, savvadukkhANamaMta karei tti pavvajjAparipAlaNAsutaM samattaM ||4|| [ atha paJcamaM pravrajyAphalasUtram ] [ 45 ] sa evamabhisiddhe, paramabaMbhe, maMgalAlae, jamma-jarA-maraNarahie, pahINAmuhe, aNubaMdhasattavajjie, saMpattaniyasarUve, akirie, sahAvasaMThie, aNaMtanANe, anaMtadaMsaNe / [46] se na sadde, na rUve, na gaMdhe, na rase, na phAse, arUviNI sattA, aNitthaMsthasaMThANA, aNavIriyA, kayakiccA, savvAbAhAvivajjiyA, savvahA niravekkhA, thimiyA, pasaMtA / ajogie esANaMde, ao ceva pare mae / [ 47 ] avekkhA aNANaMde, saMjogo viogakAraNaM, aphalaM phalameyAo, viNivAyaparaM khu taM, bahumayaM mohAo abuhANaM, jametto vivajjao, tao, aNatthA apajjavasiyA / esa bhAvaripU pare ao kutte u bhagavayA / Page #153 -------------------------------------------------------------------------- ________________ paJcasUtrake paJcamaM pravajyAphalasUtram / [48] nAgAseNa jogo eyassa / se sruuvsNtthie| nAgAsamaNNattha, na sattA sdNtrmuvei| aciMtameyaM kevaligammaM tattaM / nicchayamayameyaM / vijogavaM ca jogo tti na esa jogo, bhiNNa lakkhaNameyassa / na etthAvekkhA, sahAvo khu eso aNaMtasuhasahAvakappo / uvamA ettha na vijjai / tabbhAve'Nubhavo paraM tasseva / ANA esA jiNANaM savvaNNUNaM avitahA egNto| na vitahatte nimittaM / na cAnimittaM kajjaM ti / [49] nidasaNamettaM tu navaraM-savvasattukkhae savvavAhivigame savvatthasaMjogeNaM sabvicchAsaMpattIe jArisameya etto'NaMtaguNaM khu taM, bhAvasattukkhayAdito / rAgAdayo bhAvasattU , kammodayA vAhiNo, paramaladdhIo u atthA, aNicchecchA icchA / evaM suhamameyaM, na tattao iyareNa gammai, jaimuhamivAjahaNA, AruggasuhaM va rogiNa tti vibhAsA / [50] aciMtameyaM sarUveNaM / sAiapajjavasiyaM egasiddhAvekkhAe / pavAhao aNAI / te vi bhagavaMto evaM, thaabhvyttaaibhaavo| [51] vicittameyaM tahAphalabheeNaM / nAvicitte sahakAribheo / tadavekkho to tti aNegaMtavAo tttvaao| sa khalu evaM / iyrhegNto| micchattameso / na etto vavatthA / aNArahayameyaM / saMsAriNo u siddhattaM / nAvaddhassa muttI sahattharahiyA / [52] aNAimaM baMdho pavAheNa aIyakAlatullo / abaddhabaMdhaNe amuttI punnobNdhpsNgaao| aviseso baddha-mukANaM / aNAijoge vi viogo kaMcaNovalanAeNaM / [53] Na didikkhA akaraNassa / Na yAdimmi esA / Na sahajAe nnivittii| Na nivittIe AyaTThANaM / Na yaNNahA tassesA / Na bhavyattatullA NAe / Na kevalajIvarUvameyaM / Na bhAvijogAvekkhAe tullataM, tadA kevalatteNa syaa'visesaao| tahAsahAvakappaNamappamANameva / eseva doso parikappiyAe / pariNAmabheyA baMdhAdibhedo tti sAhU, savvaNayavisuddhIe NiruvacariobhayabhAveNaM / 54] Na appabhUyaM kammaM / Na parikappiyameyaM / Na evaM bhavAdibhedo / Na bhavAbhAvo u siddhI / Na taducchede aNuppAo / Na evaM samaMjasattaM / NANAdimaM bhavo / Na heuphalabhAvo / tassa tahAsahAvakappaNamajuttaM, NirAhAranayattao NiogeNaM / tasseva tahAbhAve juttameyaM / suhumamaTThapayameyaM / viciMtiyavvaM mahApaNNAe tti / [55] apajjavasiyameva(vaM) siddhasukkhaM / etto cevuttamaM imaM / savvahA aNussugatte aNaMtabhAvAo / logaMtasiddhivAsiNo ee / jattha ego tattha NiyamA aNaMtA / ammuNo gaI Page #154 -------------------------------------------------------------------------- ________________ paJcasUtrake paJcamaM pravrajyAphalasUtram / puvapaogeNa alAbuppabhiiNAyao / niyamo aMo ceva / aphusamANagaIe gamaNaM / ukarisavisesao iyaM / avvocchedo bhavvANaM aNaMtabhAveNa / eyamaNaMtANatayaM / samayA ettha NAyaM / bhavvattaM jogayAmettameva kesiMci, paDimAjoggadAruNidaMsaNeNaM / vavahAramayameyaM / eso vi tattaMgaM, pavittivisohaNeNa aNegaMtasiddhio nicchayaMgabhAveNa / parisuddho u kevalaM / esA ANA iha bhagavao samaMtabhaddA tikoDiparisuddhIe apuNabaMdhagAigammA / . 56] eyapiyattaM khalu ettha liMgaM, ocittapavittivinneyaM, saMvegasAhagaM niyamA / na esA annesiM deyaa| liMgavivajayAo tappariNNA / tayaNuggahaTTAe AmakuMbhodaganAsanAeNaM / esA karuNa si vuccai egaMtaparisuddhA avirAhaNAphalA tiloganAhabahumANeNaM nisseyasasAhiga tti pancajjAphalamuttaM // 5 // // samattaM paMcasuttaM // DSTwit Page #155 -------------------------------------------------------------------------- ________________ pRSThAGka: s m 28 4 ruram Nw. mom s m ` 34 34 63 26 // atha dvitIyaM pariziSTam // paJcasUtrakAntargatA viziSTA zabdAH viziSTAH zabdAH pRSThAGkaH viziSTAH zabdAH aikkamai aNabhiNNe aippasaMgAo aNabhiniveso aIyakAlatullo aNavaTThiyasahAvo aMta aNAi aMdhattaM aNAijIve aMdho aNAijoge akaraNaniyamo aNAibhavasaMgae akaraNassa ANAimohavAsie akirie agAule akiriyA aNAkulabhAbayAe akusalANubaMdhiNo aNAdikammasaMjogaNivattie akusalAraMbhao aNArayaM akkhittA aNiogo aguNe aNicchecchA acaramabhavahe 63 aNiTThavAyANaM acAe 40, 42 aNitthaMthasaMThANA aciMtaciMtAmaNikappe aNibaddhaM aciMtaciMtAmaNI aNukaMpApare aciMtasattijuttA aNukaDDhage accaMtabhAvasAraM aNuggahaM aThThapayaM aNuTThANa aTThANagilANosahatvacAganAeNa aNuttarapuNNasaMbhArA aNaMtadaMsaNe aNupAo aNatanANe aNuppAo aNaMtavIriyA aNuppehamANassa aNaMtamuhasahAvakappo 68 aNuppehiyavaM arNatANatayaM 75 aNubaMdhasattivanjie aNatthadaMDa 29 aNubaMdheNe aNatthapare aNubhUyajammAiveyaNe aNatthamuhA aNubhUyatabveyaNe aNasthA 68 aNumoyaNA aNastho aNuvahe : ` : n ma 28 Page #156 -------------------------------------------------------------------------- ________________ 28 w mmm . 0 Mmm 0"m Nva mmm - 9 m o 16, 18 m 34 my dvitIyaM pariziSTam / abhisiddha amaggaTThiesu 50 amagAsAhaNesu amaraNamaraNAvaMjhabIajogeNaM 75 amugadhammaTThANaTTie 63 amugasIse ammApiisaMgae ammApiisogaM 26 ammApiINi ammApitisamee ammApiyare arahaMtasiddhasamakkhaM arahaMtA arahaMtANaM arahaMtAdisAmatthao arahaMtesu aruhaMtANaM arUviNI sattA alAbuppabhiiNAyao aliyaM avaMjhakAraNatteNa 22 avaMjhasuhaceTDhe 57 avadhIraNA avavAyakArI avAyabahulassa avigalaparaparatthanimittaM74 avigalaheubhAvao 55 avitahA avinnAyAgamaNo aviyattassa avirAhaNAphalA avihigahaNeNaM avihigahiyamaMtanAeNaM avekkhA aveyakammakalaMkA avocchedo amvahie aNusaTiM aNusoyaniyatte aNUsage aNegaMtavAo aNegatasiddhio aNegabhaviyAe aNegovaghAyakAragaM atthaheU adhammamittajogaM adhammamittANaM annapAlaNe apajjavasiyaM apaDivajjamANe apattabIjAipurisamittAsajjhe aparataMtaM aparovatAvaM aparovatAviNIo aparokyAvI apIDie apuNabaMdhagAigammA apuNabhAve appaDibaMdhameyaM appaDivaDie appaDivatI appaNo apyaphale appabhUyaM aphalaphalajogao aphusamANagaIe abaddhabaMdhaNe abujhamANesu abohiphalaM abohibIyaM abhiNavapAvie abhiNNe abhipavvaie bhabhiSpeyasiddhI mm . GG2mNG Page #157 -------------------------------------------------------------------------- ________________ avAbAha asaM kili TThasuharUvAo asaM kili se asaMgapaDivattIe asaMjogie asaMtAvage asaMdINathiratthaM asaMsatta jogArAhae asaMsaya asArasuddhabhoI asArA asubharAgAirahiyaM asuhakamA baMdhA ahakame asuhajogaparaMparaM asuhabhAva niroheNaM asuhANubaMdha ahA baMdhe ahiyanivitte AovAyasuddha ANA ANA avirA ANAkakhI ANAgAhage ANAni phAyage ANApachi ANAparataMte ANAbhAvage ANArihe ANugAmitaM amAkuMbhodaganAsanAe AyaivirAhagaM AyaTThANaM AyayaThI Ayarisu AyariyANaM AyAraM dvitIyaM pariziSTag / 34 ArAhage 57 ArAhaNAe 7 55 68 2 19 29 50 50 8 55 31 34 21 22 26 52 27 55 19 37 26, 76 28 58 26 28 28 26 26 16 25 79 28 73 46 13 18 18 Aru AvaTTe saMtAvimukke Asagalijjati Asanna bhavvA AsAsapayA sadIvaM icchAmi sukkaDa iTThani phattoo iTThaviogo ihaloga ciMtAe Isare ukkarisavisesao uciyapaDivattipahANA uciDavatIe uciyamaNapavattage uciyavihANaM ujjhiyavvaM uttaruttara jogasiddhIe udaggasahakAritaM uddAmo ubhayalo gaga ra hiyattaM ubhaya loga saphalaM uvajjhAesu uvajjhAyANaM uvamA uarArIsu uvahAjute uvAdeyA uvAyavittIo usAhago egaMtao etanika laMkA ega parisuddhA egatavisuddho etasaraNNA 57,20 63 70 55 46 22 42 50 20 54 34 4 1 28 75 63 20 29 25 13 50, 63 26 38 26 34 13 18 68 13 37 34 45 45 69 63 79 32 8 Page #158 -------------------------------------------------------------------------- ________________ egarukkhanivAsisa uNatullaM esiddhAvekkhAe dhammapAsaNaM eyadhammapavajjagANaM eyadhammapAlayANaM eyapittaM eyaphalabhUe evaMpaNe evapariNAme evaMbhAve evamAikkhati ocittavittivinneyaM osahaM osahasaMpADaNa kaMcaNovalanAeNaM kaMtAragae kabaddhe kattiviriAijutte kappapAyavo kammapariNaIe kammavaNavihAvasU kammavAhi gahie kammavAhicimicchA sattha kammavAhaNA kammasaMjogaNivvattie kammANapagameNa kammAyake kammodayA kayakiccA kayaNNuyA karuNA karuNA bhAvao kallANamittagurubhayavaMta vayaNAo kalyANa mittANaM kallANAsANaM kAlasahANi dvitIyaM pariziSTam / kiccaM kiriovaogeNa kiriyA phaleNa kiriyAraMbho kulaDAnArI kiriyAsamA kusalasiddhIe kevalajIvarUvaM kevalanANadaMsaNA 34 75 32 32 32 32 78 46 57 57 57 3 78 32 40 71 40 22 63 26 37 11 55 26 55 3 32 41 70 68 37 37 63 13 16 19 40, 41 kevaliMgamaM kevalipaNNatto kevalI khavai khisA vejja khijjati khIrAgado samohA khuhA gaMdhe haNijjaM garahA gara hiyaM gihisamAyAre gihisamunisu guNaka guNe gurukulavAsI gurupaddhe gurubhAve gurumANa causaraNagamaNa caraNAroga cAe kimANubaMdhe jaisuha jamma-jarA-maraNarahie jamma jammI jarA 63. 54 45 46 55 55 73 9 68 11 46 57 27 21 8 34 66 28 15 12 28 28 29 26 45 45 37 57 7 55 40, 42 57 70 66 37 34 34. Page #159 -------------------------------------------------------------------------- ________________ jahaTThiyavatthuvAI jAgi jahAvihANao jahAsasIe jodiguNe jogA jogI jhaNajhaNa saMgayA Namo NiogeNa nirAhArannayattao NiruvacariomayabhAveNa NivittI takkusale tattattakhaMDaNeNaM tattabhAvaNAo tattavAo tattaveINa tattasaMveyaNAo tattAbhinivesA tapasibaMdha visesao tappaDabaMdhAo tapaDivattivigdho tappAlaNe tallAbhanivvuie tavapavaNajavaNaM tastattaccAo tahAphalaeNaM tahAbhavattAbhAvao tahAbhavattAdibhAvAo tahAsahAyakapaNa tikAlaM tikoDiyaparisuddhIe tigutte tiloganAha bahumANeNaM tucchapattha bhoI dvitIyaM pariziSTam / tumhANumaIe teulesAe 3 57 54 18, 25 34 62 57 10 3 74 74 73 73 63 57 42 71 55 55 46 55 54 34 29 54,55 34 45 71 71 6 73,74 7 76 46 79 54 te ullesAe te lokagurUNaM thimie thimiyA thirAsayatteNa thUlagaadattAdAnaviramaNaM thUlaga pariggahaviramaNaM thUlagapANA ivAyaviramaNaM lagamusAvAyaviramaNaM thUlagamehuNaviramaNa dara didikkhA dIyaM dukkaDa garihA dukkhaM dukkhaphale dukkharUve dukkhANubaMdhe duSpaDiyArANi duraNucarataM duvAlasamAsie devANa deviMda do sAijalaNassa dosANalajalanihI dhammaM dhammaguNapaDivattisaddhA e dhammajAgariyAe dhammaTThANe dhammapabaddhe dhammappahANajaNaNI dhammamitta dhammArAhaNaM dhammo 97 *335*3******* ? 36 68 55 25 25 25 25 25 28 73 28 46 3 3 3 43 25 57 18 26 63 33 25 '31 ' 1.30 410 37. 28 37 11. Page #160 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / 45 70 o mds dhammovaogAo nikalakatthasAhiyA nicchayaMgabhAveNa nicchayamayaM nidaMsaNaM niSphAe nimmavijjaMti niyattagahadukkhe niyattamANaveyaNe niyattamANihaviyogAiveyaNe niyamagAmiNo niyamaghAI niyamapalayaM niyamaviNAsage niraiArapArage niraiyArA niraiyAro niraNubaMdhAsuhakammabhAveNa niravasesa niravAe niraveskhA nirAsaMso niruddhanahicchAcAre niruddhapamAyacAre niviNNe niviNNo nisaragapavittibhAvaNa nisseyasa sAhigA paumAiNidaMsaNA paMcavihAyArajANagA paMcasamie paMcasuttaM pagir3hatayaNubaMdhe pagiDabhAvajjiyaM pacAsaNNI paDimAjoggadArUNirdasaNeNaM Mmwww.pr 02. FK paDivattimattaM paDivattirUvA paDivannadhammaguNArihaM paDisoyagAmI paDhamANassa paDhiyavvaM paNavAbAhA payaisuMdara paraM paratthaM paraparatthasAhae parapIDaM parama paramakallANahe. paramakallANA paramakallANANaM paramakAruNige paramaguNajutta paramaguruvIyarAgANaM paramagurusaMjogo paramatilogaNAhA paramatthahe uttaM paramabaMbhe paramamaMto paramamuNisAsaNaM paramaladdhIo paramasaMbohIe paramasuhasAge paramANaMdaheU parikappiyAe pariNAmabheyA pariNAe parinivvAi pariposijjaMti pariyAraNaM parivArassa parisuddhakAyakirie 10 22 .. 28 Page #161 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / V 28 28 pUyaNijjesu pesunnaM poyabhUyaM pharusaM . W pa phAse ~30 01 baMdhakAraNaM baMdhAdibhedo dmdr011>> www.. baMdhUsu 3 m mmm parisuddhamaNakirie parisuddhavaikirie parisuddhANuTThANe parisuddho parihAyati parIsahovasaggabhAve parIsahovasaggehi parovayAranirayA parovayAritaM pavajja pavajjAphalasuttaM pavaDDhamANasuhabhAve pavaDhamANe pavattai pavattage pavayaNamAisaMgae pavittivisohaNeNa pavvajjAgahaNavihisutaM pavvajjAparipAlaNAsutaM pasaMtagaMbhIrAsayA pasaMtA pasamasuhaM pasamasuhasamee pahINajarAmaraNA pahINAsuhe pAuNa pAuNaI pAvakammavigamo pAvakammuNA pAvapaDighAyaguNabIjAhANasuttaM pAvANubaMdhi piIsu pivAsA puNobaMdhapasaMgAo purisociyaM puvapaogeNa baddha-mukkANaM baddhalakkhe bahukilesa bahumANajutte bAyaraM bIjabIjAdiTThAvaNeNaM bujjhai bhaMgadAruNattaM bhagavaMtabahumANeNaM bhagavaMtANa bhaggasAmatthe bhavajalahipoyA bhavavAhitegicchI bhavasamudde bhavAdibhedo bhavAbhAvo 14.05... MS m XXGXNMEF.M.M.M.. mm 0 0 0 0 66 bhave mm 3 9 m . m Frwwm, m " bhanvattatullA bhAvakiriyaM bhAvamaMgalaM bhAvaripU bhAvasattukkhayAdito bhAvasattU bhAvasArA bhAvArAhaNAo bhAvijogAvekkhAe bhIo bhIsaNo .:..: M.. 34 A. 40 75 Page #162 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / mohatimiraMsumAlI mohavisaparamamaMto 29 rase www bhUyatthadarisI bhUyANi bhomakiriyA maMgalAlae mAmagAmiNo maggaThiesu maggadesaNAe maggasAhaNajoge maggasAhaNesu maJcU mamattaM 13 18 13 ... 31, 34 maraNaM 22 28 G WG GMC 25 rAgadosavisaparamamaMto rAgAmayavejje rUve lAbhociyadANe lAbhociyanihikare lAbhociyaparivAre lAbhociyabhoge liMga liMgavivajjayAo logaMtasiddhivAsiNo logadhamme hito logaviruddha logasaNaM loguttaradhammagamaNeNaM vaDhamANe vavatthA vavahAramayaM vAhio vAhiyasukiriyAnAeNa vAhisamAroggaviNNANeNa viogakAraNa viogo vigyo viciMtiyanva vijogavaM viNivAyaparaM viNIe viNNAyA vitahatte vitahAbhiNivesa vibhAsA vimuccamANe F mahAkallANA mahAgae mahANatthabhayAo mahAnAyage mahApaNNAe mahApurisasevio mahAmuNI mahAmohajaNagataM mahAyaMke mahAvAhigahie mahAsatte mahodae mAIsu mANaNijjesu micchAbhAvaNAo micchAmi dukkaDaM mitsu succaI 40 53 WW0 43 mUr3he mokkhanIya mokkhasAhaNajoge mohaMdhayArA mohaccheyaNaM mohatimiradIve anR. MFA Page #163 -------------------------------------------------------------------------- ________________ dvitIya pariziSTam / 27 57 saMsArADavIe saMsAriNo sattA saddattharahiyA sadde viyatte viyAhie virasAvasANA vivAgadAruNaM vivAgasAhaNANi visannatattIphalaM visayA visiTThagurumAibhAveNaM visujjhamANabhAve visujjhamANe visuddhacaraNe vise vihANeNaM vihipubvigA viyarayamale vItarAgANaM 99.9915mm 1996 mdmmmm 32 45 0GG.M.WW.NEWww. m m m m sh mhrh vejje vocchittI saisamannAgae saMkilise saMkileso saMjamatavakiriAe 11 -- .. 68 40,41 sabIo samaMjasattaM samaMtabhaddA samaMtabhadda samayA samaleThThakaMcaNe samasattumitte samahivAsie samAyAresu samAraMbha samAlociya samuddapaDiyarayaNalAbhatullaM samudAyakaDA samudAyaphalA sayalakallANANaM sarUvasaMThie savittinimitaM savvakajjovamAIe savvaNayavisuddhIe savaNNusAsaNaM savaNNUNaM samvatthasaMjogeNaM savvadukkhANaM sabadevateulesa savvavAhivigame savvasattANaM sabasattukkhae savvahA. savvAhiyakArI samvAbAhAvivajjayA samvAbhAvakArI savicchAsaMpattIe savvuttama samvovahAsuddha sahakAribheo saMThaviya 40,41 24 saMta saMdINA-'thirAibheyaM 50 saMgha 57 20,38 1m saMpattaniyasarUve saMpuNNA saMbhavatasammattAiosahe saMbhavatosahe saMyamapaDivattIe saMvaraTaThaiyachidaM saMviggo saMvegasAhagaM saMvegasiddhikare saMsArakaMtArapaDie saMsAraviratte 9 WwWAK 0 0 mp Mom , mm 71 Page #164 -------------------------------------------------------------------------- ________________ 102 dvitIyaM pariziSTam / 20 MGAR >> sahajAe sahAvasaMThie sahiyaM sAiapajjavasiyaM sANubaMdha sAmaNNassa sAvagANaM sAvajjajogavirayA sAhai sAhukiriyaM sAhuNIsu sAhudhamma sAhudhammaparibhAvaNAsuttaM m s mmu 0. Mmm No m .ur.www mmm wwwdwo mm"No mr mar Vo ` m m m m sAhU m s m h m sugurusamIve suNamANassa suttappayANaM suttattakArI suddhagaM suddhadhammasaMpattI suddhadhammassa suddhAsayA supurisociyaM suppauttAvassage suppaNihANaM suppaNihANAiheU surAsuramaNuyapUio surUvAikappaM suviNe suvisuddhanimitte suvihibhAvao suvejjavayaNeNa sussUsAiguNajutte suhakammANubaMdhA suhakAyajoge suhajogasiddhI suhajoge suhapariNAma suhapakttage suhabhAvabIyaM suhama suhalessAe suhANubaMdhA suhAvaNijje suhodae sevArihe harisaM hiyataraM hiyapavitta hiyamiyabhAsage heuphalabhAvo houkAmeNaM m m mm M"Numm"""1005000530" / s y sAhUsU sijjhai siDhIlIbhavaMti siddhamAvaM siddhabhAvassa siddhasukkhaM siddhA siddhANaM siddhi siddhikaMkhiNA siddhipuravAsI siddhesu sirAkhArAijoge pivaM sivaphalassa sisujaNaNicAyanAeNa sukaDAsevaNaM sukiriyaM sukiriyA sukkapakkhige sukkAbhijAI m m s s` s m m m 54, 55 h m w mr sukke suMdarAo suguruvayaNeNa Page #165 -------------------------------------------------------------------------- ________________ .. . . 0 2 6 atha tRtIyaM pariziSTam paJcasUtrakaTIkAntargatA viziSTAH zabdAH [atredamavadheyam-paJcasUtrakAntargatAH prAyaH sarve'pi prAkRtazabdA AcAryapravarazrIharibhadrasaribhirviracitAyAM paJcasUtrakaTIkAyAM saMskRtabhASAyAM santyeva, dvitIye pariziSTe prAyaH sarve'pi tAdRzAH zabdAH prAkRtabhASAyAM gRhItA eva iti tAn vihAya avaziSTAH paJcasUtrakaTIkAntagatA eva zabdA asmin tRtIye pariziSTe gRhItAH ] viziSTAH zabdAH pRSThAGkaH viziSTAH zabdAH pRSThAGkaH ajJAnapariNAma avidyamAnotprekSaNa ajJaH avidhiparibhogAdi aTThamAsapariyAe azokAdyaSTamahAprAtihArya aNusoyapaThie aSTamRllepa aNusoyasuho asakkiriyA aNNayaraseDhivajja asavatto atisUkSmabuddhigamyam asAyogikAnanda atItaH aspRzadgatiH anAdipAriNAmiko AjJApriyatva anRtakAraNaM Ame andha-badhiravat AyaH anyasaMbhUtiH AroggabohilAbha apadhyAnAcaritAdi AvakahAe apAyApagamAtizayaH AzvAsadvIpaH apunarbandhakatvena AsakalIkriyante appAhAraM iSTadevatAnamaskAraH aprazAntamatau utpalapatrazatavyatimeda aprItipariNAma upadhipratyupekSaNa aplAvanavAn upAyaH abhigrahapAlanena upArddhapudgalaparAvarta abhigrahabhAvasya ekkArasamAsapariyAe abhilApyAnabhilApyatva eraNDaphalAdigrahaH abhiSvaGgapariNAma eSyan abhravat kaNTaka ayogI kaNhapakkhIo artharAgAndhaH karmabIje avaDDho 42 karmormiparighaTTitAH avadhitvena kalAntarAdiH sa 0 GW " " m s m l 31 m w 8 Page #166 -------------------------------------------------------------------------- ________________ 104 kAya sthityA kAla-niyati-karma- puruSakAraNa kAlaparimANaM kumArI kRSipalAlavat kSArapAta kSud-divyAdibhiH kSudrasattvamRgayUtha saMtrAsanasiMhanAdaH kSudro khalvaGko kharAdyapagame gaNadharAdi guNasthAnakava gurukulavAsa gurutaradoSApekSayA granthibheda grahaNA - Ss sevanArUpAm caumAsapariyAe catustriMzadatizaya candramAH candrikAvat caraNovasamakhayANaM caraNamaraNAvandhyakAraNa cittasukhalAbhalakSaNA chammAsa pariyAe chAyaNe jalasthiti jAtyandhavad jiNamayaM jiNasAsaNa jinezvaram jJaparijJA jJAnAcArAdi jJAnAtizayaH jyotiSka jvara tRtIyaM pariziSTam / 35 7 8 70 48 54 52 48 80 78 54 4 19 47 49 16 47 60 77 66 26 43 61 60 15 11 70 78 52 1 50 10 5 12 49 navamAsa pariyAe Ni pheNa tadAkSepaka titthuccheo timAsapariyAe tIrthakara nAmakarma tIvrarAgAdisaMvedanarUpe trapAkaram thirayarao dasamAsapariyAe didRkSA dIno duHzIlavanitopavAsakriyAtulyA duHsvapnAdi dumAriyAe dveSavedanIyaM dharmacAriNAM dharmAviruddhaM dharmopabhogayoH dhyAmalAt nidAnatva nirupakrama nirbIjasya niryuktikAra : niSThitArthA nihittaM paMcamAsapariyA e paGkotpatti paJcasUtrakam paJcasUtrakaTIkA paca sUtrakavyAkhyA paDisoo paDisoyaladdha lakkheNaM paraparArtha paramatattvarUpAH paramabrahmAsAdhakaH 60 61 64 78 60 9 8 37 47 60 73 80 56 40 60 3 27 27 30 78 23 49 3 15 10 80 60 11 1, 80 81 1, 24, 44, 65 61 61 64 10 62 Page #167 -------------------------------------------------------------------------- ________________ tRtIyaM pariziSTam / paramAtmAnaM paramArtham parIttasaMsAra paliyapuhatteNa pAdaM pApapratighAtaguNa bIjAdhAnasUtram 1,43 78 puruSa 6 FK N rov 74 bhAvazuddhayA bhUtasamAgamaH bhogasAdhanam matsarI mahadAdibhAvAd mahAvIraM mArgapatita mArgapravRttiH mArgAbhimukha mASatuSavat mAsapariyAe miumaddavate micchAdukaDapayakkharattho muNDakevalin mUkavat mRga merAe mainyAdirUpatayA mokSonmAdAdi mohavedanIyaM yaminAm rAgavedanIya rUpavayovaicakSaNyasaubhAgyamAdhuryaizvaryANi rogAtaGka laghutarakarmaNaH lAbharatiH lokaviruddha lokAcArapravAhanadI lokAntagamanam laukikaiH vacana-guru-tadabhAveSu vanacchetR vayohAni vartamAnatvam vavahAraNayucchee vavahAranicchaye pUjAtizayaH pUrvadhAdi pRthagajanAnAM poggalapariyaTTo prakAzadIpaH prakRti-puruSAdhikatvena pratyAkhyAnaparijJA pradhyAtapradIpopamA pravajyAgrahaNavidhisUtram pravajyAparipAlanAsUtram pravajyAphalasUtram prAkRtAkSaraiH prANatyAga plAvanavAn baDizAmiSavat baladeva bahujaNaMmi bArasamAsapariyAe bimbAt baddhamukta bhaGgabhayAt bhayavAn bhartavyapoSaNe bhavakkhayavimukkA bhavanapatayaH bhavAGakuraH bhavAbhinandin bhavyatvaM bhAvadvandva Mm" . 4Vm Mmm Nw, 80 12 Page #168 -------------------------------------------------------------------------- ________________ 106 vAgatizayaH vAtAhata vAsanAdirUpam vAsavRkSaM vighnavinAyaka vidyAdharAH viprayogAntaH vibhASA viveka - zubhabhAva pariNAmA viSayapratibhAsamAtraM vissatomuhA vaimAnikA zaThaH zaratsalila zAsanaprazaMsAdi zAstrasadbhAvapratipAdanam zirAvedhakSArapAta zItAMzuvat zuddhadezanA zrAmaNya zrAvakAdi udhRtaH pAThaH aNusoyapaTThie bahujaNaMmi [dazavaikAlike gAthA 561] geet logo [dazavaikAlike gAthA 562] ] aNNANato ripU aNNa [ atyAyate'smin saMsAre [ aprazAntamatau zAstrasadbhAva [lokatattvanirNaye 7] tRtIyaM pariziSTam / ] 5 42 74 35 12 35 42 58 78 69 12 80 11 64 80 54 66 48 48 33 pRSThAGkaH 61 atha caturthe pariziSTama paJcasUtrakaTIkAntargatAnAmuddhRtapAThAnAmakArAdikramaH 61 69 30 saMsArAmbunidhau sajjJAnadveSa 80 saNNivAyagahio sattamAsapariyAe sadyoghAtI santonocchedarUpA sanmoha bIjAya salilabudabuda sAtatya satkAra vidhi sAdhudharmaparibhAvanAsUtram sAvao siddhaMtaraharusaM siddhigamana yogyatvaM siddho sukkapakkhio sukAbhijAtI suke suvarNaghaTasaMsthAnIyaM suvihiyANaM hitodayam udghRtaH pAThaH assaMkhosappiNisappiNIo bRhatsaMgrahaNyAM gAthA 333] aha sattamammi mAse [ AvazyakamUlabhASye gAthA 59 ] Ame ghaDe nihittaM [ paJcavastuke gAthA 982] [[nizIthabhASye gAthA 6243] ] AyAdarddha niyuJjIta [ AyuSi bahUpasarge vAtAhata bahupasarge 30 79 71 60 40 74 49 3 42 6 1 26 80 67 76 42 61 6.1 16 *w m 61 38 pRSThAGkaH 35 ja 80 30 42 Page #169 -------------------------------------------------------------------------- ________________ caturthaM pariziSTam / bhavati sa nAmAtItaH bhanvA vi na sijjhisaM(ssa)ti mi tti miumaddavase [Avazyakaniyuktau gAthA 686 munermArgapravRttiryA rAgAINamabhAve jaM hoi AroggabohilAbha 23 ['logassa'sUtre gAthA-6] ummAdaM va labhejjA [Avazyakaniyuktau gAthA 1414] RturyatItaH parivarttate punaH azvaghoSaviracite saundaranande 9 / 28] evaM apparivaDie sammatte 26 [vizeSAvazyakabhASye gAthA 1220] katti kaDaM me pAvaM [Avazyakaniyuktau gAthA 687] kSudro lAbharatirdIno [yogadRSTisamuccaye 76, yogabindau 87] cattAri saraNaM pavajjAbhi 12 [AvazyakasUtre, adhyayane 4] jai jiNamayaM pavajjaha [paJcavastuke gAthA 172] jattha ya ego siddho [Avazyakaniyuktau gAthA 975] jarA-maraNa-daurgatya rAgAdvA dveSAdvA mohAdvA rUpavayovaicAkSuSya rUpavayovaicakSaNya lokaH khalvAdhAraH sarveSAM [prazamaratau 131] vastu vAcAmagocaraH vAsavRkSa samAgamya [azvaghoSaviracite buddhacarite 6 / 46 ] viveka-zubhabhAva-pariNAmA zuddhadezanA hi kSudrasattvamRgayUthasantrAsanasiMhanAdaH 48 [lalitavistarA pR06] zrAmaNyasya phalaM mokSaH jassa avaDdo poggalapariyaTTo [zrAvakaprajJaptau gAthA 72] jeme ajjattAe samaNA NiggaMthA [bhagavatIsUtre 14/9] jogo jogo jiNasAsaNammi oSaniyuktau gAthA 276] NANassa hoi bhAgI [paJcAzake gAthA 11/1 dagdhe bIje yathA'tyanta [tattvArthakArikA 8] na yathA'vasthitaM zAstraM saMsArAmbunidhau sattvAH sameSu skhalannandha-badhiravanmUkavacca nirmAya eva bhAvena sammattammi u laddhe . [vizeSAvazyakabhASye gAthA 1229] samyaktvajJAnacAritrayoH pAdamAyAnnidhiM kuryAt pApenaivArtharAgAndhaH sthitaH zItAMzuvajjIvaH [ yogadRSTisamuccaye zlokaH 186] svayaM vedyaM hi. tad brahma ... praNidhAnakRtaM karma Page #170 -------------------------------------------------------------------------- ________________ 108 aMtha paJcamaM pariziSTam katipayAni viziSTAni TippaNAni pR0 2 paM.0 10 upaaiipudglpraavto......| tulA-''samyagdarzanasya ko virahakAla: 1 ekajIvaM prati jaghanyena antarmuhUrtam , utkRSTena upArdhapudgalaparivartaH" iti tattvArthabhASye 18 "ekajIvaM pratItyAdi, eko janturaupazamikaM kSAyikaM vA prApya ujjhitvA punaH kazcit muhUrtasyAntarlabhate, kazcittu anantena kAlena labhate / sa cAnantakAla evamAkhyAyate--utkRSTena upArdhapudgalaparAvartaH / pudgalaparAvarto nAma yadA jagati yAvantaH paramANavaste audArikAditayA sarve paribhuktA bhavanti, sa pudgalaparAvarta audArika-vaikriyataijasa-bhASA-prANApAna-mana:-karmabhedAt saptadhA, etatsamudAyasyAdhai gRhyate kiJcidUnam / etat kathaM pratipAdayituM zakyata iti cet , upApudgalaparAvarta ityanenocyate 'samudAyeSu hi zabdAH pravRttA avayaveSvapi vartante' iti nyAyAt / ayaM cArdhazabdaH samapravibhAgavacana:, kiJcinnyUnAbhidhAyitvAcca puMlliGgaH, upagato'rdha upArdhaH, kiJcinnyUna iti prAdisamAsaH / " iti tattvArthasUtrasya AcAryasiddhasenagaNiviracitAyAM TIkAyAm prAcIne hastalikhitAdarza, pR0 67-68 / pR0 3 paM0 11 tatra rjyte'neneti......| tulA "namiUNa vIyarAgaM samvannu tiyasapUiyaM vihiNA / jahaNAyavatthuvAdiM aciMtasatti mahAvIraM // 1 // suhabhAvajjiyatitthagaraNAmakammassa suhavivAgAto / aNuvagiyaparahiyaraya titthagaramimassa titthassa // 2 // " [dharmasaMgrahaNI, gAthA 1-21 "tatra vyAkhyA-rajyate'neneti rAgaH, rAgavedanIyaM karma kvacidiSTe vastuni tena jantorabhiSvaGgapariNAmApAdanAt , raJjanaM vA rAgaH, rAgavedanIyakarmavipAkodayasampAdito jantorabhiSvaGgapariNAma eva / vIto rAgo yena sa vItarAgaH, tam / namiUNa natvA / rAgagrahaNa dveSa-mohopalakSaNam , tato vItadveSaM vItamohaM cetyapi TraSTavyam / tatra dviSyate'neneti dveSaH-dveSavedanIyaM karma, kvacidaniSTe vastuni, tenAtmano'prAtipariNAmApAdanAt , duSaNaM vA dveSaH dveSavedanIyakarmavipAkodayajanito jantoraprItipariNAma eva / tathA muhyate'neneti mohaH mohavedanIyaM karma, tena yathAvasthitavastutattvaparicchedaviSaye jantorajJAnapariNAmApAdanAt , mohanaM vA mohaHmohanIyakarmavipAkodayajanito jantorajJAnapariNAma eva / etadupalakSaNaM rAgagrahaNam , yasmAdAha-samvannu sarvajJam / na hyavItarAga ivAvItadveSAdiH sarvajJo bhavatIti / sarva jAnAtIti sarvajJaH, yathA ca vizeSagrAhyapi jJAnaM kathaJcit sAmAnyasyApi grAhakatvAt sarvavastugrAhi bhavati tathottaratra svayamevAcAryo darzayiSyatIti nAdhunA vitanyate / nanu yo vItarAgaH sa sarvajJa eva, tato gatArthamidaM vizeSaNamiti nopAdeyam , na, chadmAvasthAbhAvivItarAgayaleTaphalatvAta / yadyevama , tarhi 'sarvajJam' ityetAvadevAstAma, alaM 'vItarAga'grahaNena, na, avItarAgA. NAmapi sakalazAstrArthopaniSadvedinAmupacAreNa loke sarvajJatvavyavahAradarzanAt , AjIvikanayamatAnusAribhizca gozAlaziSyaiH sarvajJastattvataH khalvavItarAgo'pyabhyupagamyate, 'avAptamuktipadA api tIrthanikAradarzanAdihAgacchanti' iti vacanAt , tatvato vItarAgasya cehAgamanAsambhavAt , tatastadvayavacchedArtha 'vItarAga'grahaNam / etadvizeSaNAyaivAha-tiyasapUyaM vihiNA, tridazapUjitaM vidhinA, upapAtAntarmuhUrtAnantaraM sadA tRtIyA yauvanalakSaNA dazA avasthA yeSAM te tridazAH vaimAnikAdayo devAH, pUraNArthazca vRttAvantarbhUto yathA tRtIyo bhAgastribhAga iti, taiH pUjitaH-samabhyarvito yo vidhinA tadekatAnatAdilakSaNena, tam / 'namiUNa' iti kriyApadavizeSaNaM bA, vidhinA natveti / . Page #171 -------------------------------------------------------------------------- ________________ paJcamaM pariziSTam / 109 nanu yo vItarAgaH sarvajJazca so'vazyaM tridazapUjita eveti nArtho'nena vizeSaNena, tadayuktama , muNDakevaliprabhRtInAM keSAJcidatridazapUjitAnAmapi yathoktavizeSaNaviziSTatvAt , tadvayavacchedArtha 'tridazapUjita'grahaNam / yadyevam tarhi 'tridazapUjitam' ityetAvadevAstu, kRtaM vItarAgAdigrahaNena, na, avItarAgANAmapi gaNadharAdInAM tridazapUjitatvazravaNAt , tadapanodAtha vItarAgAdigrahaNam / punarapyetadvizeSaNAyaivAha-jahanAyavatthuvAdiM yathAjJAtavastuvAdinam , bhUta-bhavada-bhAvibhAvasvabhAvAvabhAsinA kevalajyotiSA yathA yathA sadasadrUpatvAdinA prakAreNa zAtaM paricchinnaM vastu tathA tathA vadituM zIlo yathAzAtavastuvAdI, tam / / nanu yo vItarAgaH sarvajJastridazapUjitazca sa yathAjJAtavastuvAdyeveti kimanena vizeSaNena ? na, asya kuvAdi. matavyavacchedArthatvAt ! vidyate hi pareSAmevaMvidho'pyasadamyupagamo, yathA-vItarAgatvAdivizeSaNayukto'pi na yathAjJAtavastuvAdI', "vastu vAcAmagocaraH" [iti] vacanaprAmANyAt / yadyevaM tarhi yathAjJAtavastuvA. dinamityetAvadeva zobhanamalaM vItarAgAdigrahaNena, na, caturdazapUrvadharAdInAmapi yathAjJAtavastuvAditvasaMbhavAt , tatastadvayavacchedArthaM vItarAgAdigrahaNam / bhUyo'pyetadvizeSaNAyAha-acitasattimiti, acintyA-cintAtikrAntA prAkRtajanAnAmadhyavasAtumAyazakyatvAt zaktiH-svapradezaiH sakalalokAkAzapradezapUraNa sAmarthyAdilakSaNA yasyAsti so'cinyazaktistam / nanvidaM vizeSaNamapArthakam , yathoktavItarAgatvAdisvarUpopetasyAcintyazaktitvavyabhicArAbhAvAt , sati ca vyabhicArasaMbhave vizeSaNopAdAnamarthavattAmaznute, taduktam-"saMbhave vyabhicAre ca vizeSaNamarthavadbhavate, yathA nIlotpalam" [ ] iti, vyabhicArAbhAve tu tadupAdIyamAnaM na prayAsamRte anyamarthaM puSNAti, yathA kRSNo bhrabharaH, zuklA balAke ti, tasmAdacintyazaktimityatiricyate, na, abhiprAyAparijJAnAt , yasmAdiha yathoktavItarAgatvAdisvarUpopeto'cintyazaktireva nAnyatheti niyamArthatvena svarUpaparijJAnArthamidaM vizeSaNam , tato'navadyameva / na caikAntato vyabhicArasaMbhava eva vizeSaNopAdAnam , ubhayapadavyabhicAre ekapadavyabhicAre svarUpajJApane ca ziSToktiSu tatprayogadarzanAt / tatrobhayapadavyabhicAre yathA-nIlotpalama , ekapadavyabhicAre yathA-Apo dravyaM pRthvI dravyaM, svarUpajJApane yathA-paramANurapradeza iti / yadyevaM tarhi acintyazaktimityetAvadeva manoharaM, vItarAgAdigrahaNaM punarapArthakam , na, loke maNyAdInAmapi acintyazaktyupetatayA'bhyupagamAt , "acintyo hi maNimantrauSadhInAM prabhAvaH" itipravAdAt , atastatkalpo bhagavAn mA prApaditi tadvayavacchedArtha vItarAgAdigrahaNam / / etaizca vizeSaNapadairapAyApagamAtizayAdayazcatvAro mUlAtizayA nirdisstt| veditavyAH, tadyathA-apAyApagamAtizayaH jJAnAtizayaH pUjAtizayo vAgatizayazca / tatra vItarAgamityanenApAyApagamAtizayamAha, sarvajJamityanena jJAnAtizayam , tridazapUjitamityanena pUjAtizayama, yathAjJAtavastuvAdinamityanena tu vAgatizayam , acintyazaktimityanena punaH svarUpAvadhAraNamiti / nanveSAmatizayAnAmitthamupanyAse kiJcidasti prayojanamuta yathAkathaJcideSa pravatta iti, astIti bramaH, kiM taditi cet ?, ucyate-evameva bhAvaH, tathAhi-nAvItarAgaH sarvajJo bhavati, na cAsarvajJasya satastridazAstathA pUjAM kurvanti, na ca taskRtapUjopacArAbhAve bhagavAn dharmamAcaSTe iti / ete cAnyeSAmapi dehasaugandhyAdInAmatizayAnAmupalakSaNama , tatazcatustriMzadatizayasampatsamanvitaM bhagavantaM natvetyuktaM draSTavyam / tathA cAha-titthayaraM tIrthakaram , na hyapAyApagamAtizayAdirahita iva dehasaugandhyodyatizayarahitastIrthakaro bhavatIti / tatra janmajarAmaraNasalilasaGakulaM mithyAdarzanAviratigambhIraM rAgadveSapavanavikSAbhitaM nAnAvidhAniSTeSTasaMyogaviyogavIcInicayopetaM duravagAhamohAvatabhISaNaM vividhazArIramAnasAnekaduHkhaughaduSTazvApadaM mahAbhImakaSAyapAtAlaM prabalamanorathavelAkulaM sudIrghasaMsArasAgaraM tarantyaneneti tIrtham , etacca sakalajIvAjIvAdipadArthasArthaprarUpakaM trilokIgatAvadAtadharmasampayuktamahAsattvAzrayam atyantAnavadyAnyA vijJAtacaraNakaraNakriyAdhAram acintyazaktisamanvitama avisaMvAdipravacanama Page #172 -------------------------------------------------------------------------- ________________ w$$ paJcamaM pariziSTam / tadAdhArazca saGghaH, nirAdhArasya pravacanasyAbhAvAt , tatkaraNazIlastIrthakaraH, "hetutacchIlAnulomeSvazabde"tyAdinA TaH, taM natvA / kasya punastIrthasya bhagavAn kataityata Aha-'imassa titthassa' asya aidayugInajanAnAM sAkSAdupakAritayA pratyakSIbhUtasya tIrthasya pUrvavyAvarNitazabdArthasya / nanu prekSAvatAM pravRttiH phalavattayA vyAptA, anyathA prekSAvattAkSatiprasaGgAt , phalaM cedasau tIrthakaraNAdapekSate vyaktamavItarAgatvaprasaGga ityArekAnirAkaraNArthamidamAcaSTe'aNuvagiyaparahiyarayaM' anupakRtaparahitaratam , yo'nupakRta eva san parasmai yat hitaM tasmin karttavyatayA rata AsaktaH sakalatiyanarAmaragaNasAdhAraNyA vANyA tadupAyapradarzanena so'nupakRtaparahitaratastam / natveti yogaH / anupakRtatvAvizeSAcca sarveSvapi jantuSvavizeSeNa parahitakaraNe bhagavataH pravRttiriti na puurvoktdossaavkaashH| nanu ca yadyasAvupakAryaranupakRtaH svayaM cAzeSarAgAdidoSavipramoSopetastataH kathaM parahitasampAdanArthameSa pravartate, prayojanAbhAvAt ? ityAzaGkAzeSamapAcikoSuridamAha-suhabhAvajjiyAMtatthayaranAmakammassa suhavivAgAu tti, aheMdAdivAtsalyaprabhRtilakSaNena zubhena bhAvena-adhyavasAyena yat arjitaM tIrthakaranAmakarma tasya yaH zubho vipAka udayadAnAbhimukhyaM tasmAdanupakRtaparahitaratam / etaduktaM bhavati-arhadvAtsalyAdinimittatIrthakaranAmakarmodayasAmarthyAt tatsvabhAvatayA saviteva prakAzamupakAryakRtopakArAnapekSaH zAstrArthamAtanoti, tato na yathoktadoSaprasaGga iti / nanu yo vItarAgatvAdiguNakalApayuktaH so'vazya tIrthakara eveti nArtho'nena vizeSaNena, na, gaNabhRtAM samutpanna kevalajyotiSAM sakalasyApi vizeSaNakalApasya ghaTanAt , atastadyavacchedAtha tIrthakaragrahaNam / yadyevaM tatastIrthakaramityetAvadevocyatAmalaM vItarAgAdigrahaNena, ucyate, iha saridAdInAM viSamasthAneSu ye sukhAvatArAya tIrthakaraNazIlAste'pi loke tIrthakarA uccyante, tanmA bhUdatimugdhabuddhInAM saMpratyaya iti tadapanodAya vItarAgAdebrahaNam / kaM punarevaMbhUtaM natvetyato vizeSyamAha-mahAvIramiti 'Ira gatipreraNayo 'rityasya vipUrvasya vizeSeNa Irayati-prerayati pinAzayati karma yAti ca zivamiti vIraH, mahAMzvAsau vIrazca mahAvIrastaM natvA / nanu yo mahAvIra: sa vItarAgatvAdiguNakalApopeta evetyapArthakaM vItarAgAdyupAdAnam , na, nAmamahAvIrAdibhedavyudAsakAritayA asya sapharatvAt / evaM dhAdisaMyogA. pekSayA'pi vicitranayamatAbhizena yathAzakti vizeSaNasAphalyaM vAcyamityalaM prasaGgena // 1-2 // " iti dharmasaMgrahaNeH AcArya zrImalayagirisUriviravitAyAM TIkAyAm , pR0 2-4 // pR0 7 paM0 3 kAla-svabhAva-niyati-puruSakAraNapariprahaH / tulA "kAlo sahAva NiyaI puSvakayaM purisakAraNegaMtA / micchattaM te cevA(va) samAsao hoMti sammattaM // " [sanmati0 3 / 53] kAla-svabhAva-niyati-pUrvakRta puruSakAraNarUpA ekAntAH sarve'pi ekakA mithyAtvam / ta eva samuditAH parasparAjahadavRttayaH samyaktvarUpatAM pratipadyante iti tAtparyArthaH" iti AcAryazrIabhayadevasariviracitAyAM sanmativRttau / "kAlo sahAva NiyaI puvakayaM purisakAraNegaMtA / micchataM te ceva u samAsao hoMti sammattaM // 3 // 53 // kAlaH...svabhAvaH...niyatiH...pUrvakRtaM karmAkhyaM...purisakAraNa puruSakAraNaM brahmAkhyapuruSo'sAdhAraNahetusvena...ityevam egaMtA micchattaM ekAntA mithyAtvam / te ceva u samAsao honti sammattaM ta eva tu samAsato bhavanti samyaktvam / " iti AcAryazrIdarzanasariviracitAyAM sanmatervRttau / "kAla-svabhAva niyati-pUrvakRta puruSakAraNarUyA ekAntAH sarve'pyekakA mithyAtvam , ta eva samuditAH parasparAvajavRttayaH samyaktvarUpatAM pratipadyanta iti gAvAtAtparyArthaH' iti AcAryazrImunicandrasUriviracitAyAm upadezapadavRttau pR0 140 A / Page #173 -------------------------------------------------------------------------- ________________ paJcamaM pariziSTam / 111 "kiM kAraNaM brahma kutaH sma jAtAH jIvAma kena kva ca sampratiSThAH / adhiSThitAH kena sukhetareSu vartAmahe brahmavido vyavasthAm // 1 // kAlaH svabhAvo niyatiyedRcchA bhUtAni yoniH puruSa iti cintyam / / saMyoga eSAM na tvAtmabhAvAdAtmApyanIzaH sukhaduHkhahetoH // 2 // te dhyAnayogAnugatA apazyan devAtmazakti svaguNairnigUDhAm / yaH kAraNAni nikhilAni tAni kAlAtmayuktAnyadhitiSThatyekaH // 3 // " iti zvetAzvataropaniSadi prathame'dhyAye / pR0 7 paM0 6 cusrnngmnnN......| tulA-- "causaraNagamaNa dukkaDagarahA sukaDANumoyaNA ceva / esa gaNo aNavarayaM kAyadhvo kusalaheu tti // 50|| catuHzaraNagamanam arhat-siddha-sAdhu-kevaliprazaptadharmazaraNagamanam , AcAryopAdhyAyayoH sAdhuSvevAntarbhAvAt , kevaliprajJaptadharmasya cAnAditvena pRthagupAdAnAt / na hyatazcatuSTayAdanyaccharaNyamasti, guNAdhikasya zaraNyatvAt , guNAdhikatvenaiva tato rakSopapatteH, rakSA ceha tattasvabhAvatayA evAbhidhyAnataH kliSTakarmavigamena zAntiriti / tathA duSkRtagardA, anAdAvapi saMsAre'nAbhogAdinA prakAreNa kAyAdibhiH karaNabhUtaiH yAni duSkRtAni arhat-siddhAdisamakSaM saMvegApannena cetasA teSAM jugupsetyarthaH / bhavatyatastadeyatvabhAvanayA anubandhAdivyavacchedaH zobhanazcAyaM mahAnarthanivRtteriti / / tathA sukRtAnumodanA caiva, sakalasatvasaGgata mokSAnukUlaM yadanuSThAnam anekabhedabhinnam tasya mahatA pakSapAtena svabhAvacintAsArA prazaMseti bhAvaH, tadupAdeyatAyAM tadbahumAnavizeSe niyogata iyam , nAnyathA / evaM ca mahadetat kalyANAGgaM vanacchetR-baladeva-mRgodAharaNena suprasiddhameveti / eSa gaNa: catuHzaraNagamanAdiH sarva eva anavarataM prAyaH sarvakAlameva kartavyaH anuSTheyaH, bhAvanIya iti yAvat , kuzalahetuH apAyaparihAreNa kalyANaheturiti kRtvA / tathA ca mahatI gambhIga cAsya kuzalahetutA, bhAvasAratayA tattvamArgapravezAt / paribhAvanIyametadacintyacintAmaNikalpaM bhAvadharmasthAnam / iti gAthArthaH // 50 // iti AcAryazrIharibhadrasUriviracite svopajJaTIkAsahite yogazatake / / "svakRtaM duSkRtaM garhan sukRtaM cAnumodayan / nAtha tvacaraNau yAmi zaraNaM zaraNojjhitaH // 1 // manovAkkAyaje pApe kRtAnumatikAritaiH / mithyA me duSkRtaM bhUyAdapunaHkriyayAnvitam // 2 // yat kRtaM sukRta kizcid ratnatritayagocaram / tat sarvamanumanye 'haM mArgamAtrAnusAryapi // 3 // sarveSAmahadAdInAM yo yo'rhattvAdiko guNaH / anumodayAmi taM taM sarva teSAM mahAtmanAm // 4 // tvAM tvatphalabhUtAn siddhAMstvacchAsanastAn munIn / tvacchAsanaM ca zaraNaM pratipanno'smi bhAvataH // 5 // kSamayAmi sarvAn sattvAn sarve kSAmyantu te mayi / maivyastu teSu sarveSu tvadekazaraNasya me // 6 // eko'haM nAsti me kazcid na cAhamapi kasyacit / tvadaMhizaraNasthasya mama dainyaM na kiJcana // 7 // yAvannApnomi padavIM parAM tvadanubhAva jAm / tAvanmayi zaraNyatvaM mA muJca zaraNaM zrite // 8 // " iti AcAryazrIhemacandrasUriviracite vItarAgastotre saptadaze prakAze / / pR0 17 paM0 1 dayA .. / "dayA bhUteSu vairAgyaM vidhivad gurupUjanam / vizuddhA zIlavRttizca puNyaM puNyAnubandhyadaH // 8 // " iti AcAryazrIharibhadrasUriviracite caturviMzatitame'STake / pR0 35 paM0 12 vaasvRkss...| zloko'yam azvaghoSaviracite buddhacarite mahAkAvye SaSThe sarge SaTcatvAriMzattamaH / Page #174 -------------------------------------------------------------------------- ________________ 112 paJcamaM pariziSTam / pR0 44 paM0 4-5 pUjayitvA......toSayitvA / atra AsaM0 vinA sarvatra S. Avo B madhye pUjitvA......toSitvA iti pATha upalabhyate / ayamapi pAThaH samIcIna eva bhAti, dRzyatAM pR0 75 tti04|| __pR0 47 paM0 8-9 deg vijJAne(no)hA.'pohadeg / atra 'vizAnehA-'poha'' iti sarveSvapi hastalikhitAdarzaSUpalabhyamAnaH pAThaH samIcIna eva / tulA. "samAhitasya sataH zuzrUSA, tataH zravaNam , zravaNAda grahaNa dhAraNehApohAH, tataH saMsAratattvAdhigamaH" iti tattvArthasUtrasya aSTamyAH sambandhakArikAyA devaguptasUriviracitAyASTIkAyAH prAcIne hastalikhite Adarza // pR0 63 paM0 13 aNegabhaviyAe......tulA-"anekajanmasaMsiddhastato yAti parAM gatim / [6 / 45] .....bahUnAM janmanAmante zAnavAn mAM prapadyate / " [7 / 19] iti bhagavadgItAyAm / pR0 64 paM0 3-4 saMjJAnA(sajjJAnA?)locanena / tulA- "tiivrpaapaabhibhuuttvaajjnyaanlocnvrjitaaH| sadavitarantyeSu na satvA gahanAndhavat // 85 // " iti yogabindau / pR0 78 paM0 13 iyaM c...| tulA-- "asyaiSA mukhyarUpA syAt pUrvasevA yathoditA / kalyANAzayayogena zeSasyApyupacArataH // 179 // " [ yogabinduH ] "asya apunarbandhakasya eSA prAguktA mukhyarUpA nirupacaritA syAd bhavet pUrvasevA devapUjAdirUpA... zeSasyApi...sakRdvandhakAdeH upacArata aupacArikI pUrvasevA syAt / iha kecid mArgapatita-mArgAbhimukhAvapi zeSazabdenAhuH / tacca na yujyate, apunarbandhakAvasthAvizeSarUpatvAt tayorapunarbandhakagrahaNenaiva gatatvAt / yato lalitavistarAyAM mArgalakSaNamitthamuktam --' iha mArgazcetaso'vakragamanaM bhujaGgamanalikAyAna(ma)tulyo viziSTaguNasthAnAvAptipraguNaH svarasavAhI kSayopazamaH' [pR0 162] iti / tatra praviSTo mArgapatitaH / mArgapravezayogyabhAvApanno mArgAbhimukhaH / evaM ca naitAvapunarbandhakAvasthAyAH para-paratarAvasthAmAjau vaktumucitau, bhagavadAjJAvagamayogyatayA pazcasUtrakavRttAvanayoruktatvAt / yathoktaM tatra----- iyaM ca bhAgavatI sadAzA sarvaiva apunarbandhakAdigamyA / apunarbandhakAdayo ye sattvA utkRSTAM karmasthitiM tathA apunarbandhakatvena kSapayanti te khalvapunarbandhakAH / 'Adi'zabdAd mArgapatita-mArgAbhimukhAdayaH parigRhyante, dRDhapratijJAlocanA(kA?)digamyaliGgAH / etadgamyeyam , na saMsArAbhinandigamyA [paJcasUtrakavRttiH pR0 78 ] iti / saMsArAbhinandina zvApunarbandhakaprAgavasthAbhAjo jIvA iti / " iti yogabinduvRttau / pR0 77 paM0 7 RtuyNtaatH......| zloko'yaM bauddhAcAryeNa azvaghoSeNa viracite saundaranande mahAkAvye navame sarge'STAviMzatitamaH / pa074 paM0 17 viSayapratibhAsamAtra jJAna... tulA-- "viSayapratibhAsaM cAtmapariNatimattathA / tattvasaMvedanaM caiva zAnamAhumaharSayaH // 1 // viSa-kaNTaka-ratnAdau bAlAdipratibhAsavat / viSayapratibhAsaM syAt taddheyatvAdyavedakam // 2 // nirapekSapravRttyAdi liGgametadadAhatam / ajJAnAvaraNApAyaM mahApAyanibandhanama | // 3 // pAtAdiparatantrasya tadoSAdAvasaMzayam / anarthAdyAptiyuktaM cAtmapariNatimanmatam // 4 // tathAvidhapravRttyAdivyaGgaya sadanubandhi ca / jJAnAvaraNahAsotthaM prAyo vairAgyakAraNama | // 5 // svasthavRtteH prazAntasya taddheyatvAdinizcayam / tattvasaMvedanaM samyag yathAzakti phalapradam // 6 // 1 'maggadayANaM' iti padasya vyAkhyAyAm // Page #175 -------------------------------------------------------------------------- ________________ paJcamaM pariziSTam / 113 TI 0 sametaH, mata mata nyAyyAdI zuddhavRttyAdigamyametat prakIrtitam / sajjJAnAvaraNApAyaM mahodayanibandhanam // 7 // etasmin satataM yatnaH kugrahatyAgato bhRzam / mArgazraddhAdibhAvena kArya AgamatatparaiH // 8 // " iti haribhadrasUriviracite jJAnASTakAkhye navame'STake / / pR080 paM0 9 Ame ghdde...| nizIthabhASye 6243 tamIyaM gAthA / "avatte aprAptachedasutta vAejjamANe idaM dosadaMsagaM udAharaNaMAme ghaDe nihitaM jahA jalaM taM ghaDaM vigAseti / iya siddhaMtarahassaM appAhAraM viNAsei // 6243 // NihitaM(taM) pakkhittaM / sihaM kahiyaM / apA AhAratA jattha taM appAhAraM appadhAraNasAmarthamityarthaH" iti nizIthacUrNau pR0 263 / / pR0 81 paM0 11 rnggdraagaadi...| ayaM zloko hastalikhitAdarzAnusAreNa zuddha itthaM paThitavyaH-- raGgadrAgAdibhane viSayaviSadhare manjatAM yo janAnAM rogograyAharaudre bhavasalilanidhAvakSayaM yAnapAtram / prApyante yasya cAptyA bhramadalikaraTA dantino'zvAH striyazca protphullendIvarAkSyaH zazadharavadanAH so'stu vo dharmalAbhaH // 2 // zuddhipatrakam pR0 paM0 mudritam zuddham mudritam zuddham 5 15 temyaH tebhyaH sameta: 10 3 surava deg deg sukha 11 22 bartante vartante 484 manyabhAna manyamAna yathoktam yathoktam-- mameyaMti mameyaM ti bhaMsejjA" bhaMsejjA // / 20 bhunicandra deg municandra 24 sabeSu sarveSu 2 kAyavvA // kAyayo / pUNa pUrNa AbhavaM Abhavama 1. 4 jJA(jA)yate idAnI idAnIM 23 26 bandhaM H. // vandha deg H. || mAvisku mAviSku bhavantu bhavaMtu 70 21 gammai / gammai, siA siyA 70 21 deg jaiNA / jaiNA, 29 1 sevejjA sevejja 77 9 / ] [saundaranande 9 / 28] 32 21 visuddhamANabhAve visujjhamANabhAve sijjhatati sinjhisaM(ssa)ti savvahA- savahA 3 paJca nizIthabhASye 6243 34 22 vitA vinA paJca0 [ ] [buddhacarite 6 / 46] paJcasUtrakasvo0 paJcavastukasvo0 35 21 bhavaThi,I bhavaThiI, *bha(bho)giviSaya degbhane viSaya bhAvene bhAvene dantino dantino'zvAH 37 25 deg pahANA0 0 pahANA svastriyazca striyazca kriyAmANA kriyamANA 81 14 'ndivarAkSA: ndIvarAkSyaH 0 03 bv"""""" V 488 www. m M or jJAyate AY .22 MY MY Page #176 -------------------------------------------------------------------------- ________________ ABOUT THE WORK This is the first ever critical edition of the ancient treatise Pancastraka, with the Commentary of Acarya Haribhadrasuri on it, based on old palm-leaf and important paper manuscripts. This work has over many centuries occupied a position of high esteem among the postagama works on Jain Dharma. It has been regarded by tradition as a priceless jewel among the post-canonical religious works of the Jains. In its short course, it describes effectively the preliminary stage of sravakadharma that prepares for the intensified stage of sadhu-dharma which in its own way leads to the mumuksu's cherished goal of moksa. The Sravakas, the Sravikas, the Sadhus and the Sadhvis, especially belonging to the Svetambara sect, daily recite, if not all the five sutras, at least the first sutra. This sutra declares: When it is properly recited, heard, and meditated upon, the inauspicious karmans are... destroyed and... auspicious karmans are attracted... begin to yield results and in due course lead to moksa." With this promise and hope held out, the Jains recite, hear and meditate upon this sutra. Page #177 -------------------------------------------------------------------------- ________________ For Private & Personal Lise Daly