SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । कुतो हेतोः ? इत्याह-तथा करुणादिभावतः, प्रधानभव्यतया । किम् ? इत्याह-अनेकैभवैर्जन्मभिर्विमुच्यमानः पापकर्मणा ज्ञानावरणीयादिलक्षणेन । प्रवर्द्धमानश्च शुभभावैः संवेगादिभिः। अनेकभविकयाऽऽराधनया पारमार्थिकया प्राप्नोति सर्वोत्तमं भवं तीर्थकरादिजन्म । किविशिष्टम् ? इत्याह-चरमं पश्चिममचरमभवहेतुं मोक्षहेतुमित्यर्थः, अविकलेपरपरार्थ- 5 निमित्तम् अनुत्तरपुण्यसंभारभावेन । तत्र कृत्वा निरवशेषं कृत्यं यदुचितं महासत्वानां विधूतरजोमल: बध्यमान-प्राग्बद्धकर्मरहितो व्यवहारतः सिद्धथति, बुध्यते, मुच्यते, परिनिवाति, सर्वदुःखानामन्तं करोतीति । अत्र सिध्यति सामान्येनाणिमाद्यैश्वर्य प्राप्नोति । बुध्यते केवली भवति । मुच्यते भवोपग्राहिकर्मणा । परिनिर्वाति 10 सर्वतः कर्मविगमेन । किमुक्तं भवति ? सर्वदुःखानामन्तं करोति, सदा पुनभवाभावात् । यद्वा सिध्यति सर्वकार्यपरिसमाप्त्या । बुध्यते तत्रापि केवलाप्रतिघातेन । मुच्यते निरवशेषकर्मणा । परिनिर्वाति समग्रसुखाप्त्या । एवं सर्वदुःखानामन्तं करोतीति निगमनम् , नयान्तरमतव्यवच्छेदार्थमेतदेवमिति प्रव्रज्यापरिपालनासूत्रं समाप्तम् , तत्त्वतः प्रव्रज्यापरिपालनासूत्रं समाप्तम्। 15 पश्चसूत्रकव्याख्यायां चतुर्थसूत्रव्याख्या समाप्ता ॥. PARAN POOOG १०लपरार्थनिक S.। दृश्यतां पृ० ६३ दि० १० ॥ २ ०त्रकं S.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy