SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सेवेज्ज धम्ममित्ते विहाणेणं, अंधो विय अणुकड्ढगे, वाहिओ विव वेज्जे, दरिदो विय ईसरे, भीओ विय महानायगे। न इओ सुंदरतरमन्नं ति बहुमाणजुत्ते सिया, आणाकंखी, आणापडिच्छगे, आणाअविराहगे, आणानिष्फायगे ति ।। तथा सेवेज इत्यादि । सेवेत धर्ममित्राणि विधानेन सत्प्रतिपच्यादिना । अन्ध इवानुकर्षकान् , पातादिभयेन । व्याधित इव वैद्यान् , दुःखभयेन । दरिद्र इवेश्वरान् , स्थितिहेतुत्वेन । भीत इव महानायकान् , आश्रयणीयत्वेन । तथा न इतो धर्ममित्रसेवनात् सुन्दरतरमन्यदिति कृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु,। आज्ञाकाङ्क्षी, अदत्तायामस्यां तेषाम् । 10 आज्ञाप्रतीच्छकः, प्रदानकाले तेषामेव । आज्ञाऽविराधकः प्रस्तुतायां तेषा__ मेव । आज्ञानिष्पादक इत्यौचित्येन तेषामेव । पडिवनधम्मगुणारिहं च वट्टिज्जा गिहिसमुचिएसु गिहिसमायारेसु परिसुद्धाणुट्ठाणे परिसुद्धमणकिरिए परिसुद्धवइकिरिए परिसुद्धकायकिरिए। पडिवण्णेत्यादि । प्रतिपन्नधर्मगुणाहै च वर्तेत सामान्येनैव, गृहि. समुचितेषु गृहिसमाचारेषु नानाप्रकारेषु, परिशुद्धानुष्ठान: सामान्येनैव । ३६ परिशुद्धमनःक्रियः शास्त्रानुसारेण । परिशुद्धवाकक्रियोऽनेनैव । परिशुद्ध कायक्रियोऽनेनैव । ३८ ___ एतद्विशेषेणाभिधातुमाह१ वज्जेज्जाऽणेगोवघायकारगं गरहणिज्जं बहुकिलेसं आयइविराहगं समारंभं । न चिंतेज्ज परपीडं । न भावेज्ज दीणयं । १ विवाणुकड्ढए K1 K. विना ॥ २ विव C. D. ॥ ३ विव C. D. ॥ ४ २८ 15 20 संदरमनं K.|| ५ ० रहं K1 ॥ ६ शास्त्रानुसारेणेत्यर्थः-Aटि० ॥ ७०रणं K1॥ ८ भासेज्ज K1 ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy