SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 5 द्वितीयं साधुधर्मपरिभायनासूत्रम् । न गच्छेज्ज हरिसं । न सेवेज्जा वितहाभिणिवेसं । उचियमणपवत्तगे सिया। एवं न भासेज्ज अलियं, न फरुसं, न पेसुन्नं, नाणिबद्धं । हियमियभासगे सिया । एवं न हिंसेज्ज भूयाणि । न गिण्हेज्ज अदत्तं । न निरिक्खेज्ज परदारं । न कुज्जा अणत्थदंडं । सुहकायजोगे सिया। .. वर्जयेत् अनेकोपघातकारकं सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं प्रवृत्तौ, आयतिविराधकं परलोकपीडाकरम् , समारम्भम् अङ्गारकर्मादिरूपम् । तथा न चिन्तयेत् परपीडां सामान्येन । न भावयेद दीनतां कस्यचिदसंप्रयोगे । न गच्छेद्धर्ष कस्यचित् संप्रयोगे । न सेवेत वितथाभिनिवेशम् अतत्त्वाध्यवसायम् । किन्तु उचितमनःप्रवर्तकः स्याद वचनानु- 10 सारेण । एवं न भाषेतानृतमभ्याख्यानादि, न परुषं निष्ठुरम् , न पैश(शु)न्यं परप्रीतिहारि, नानिबद्धं विकथादि । किन्तु हितमितभाषकः स्यात् सूत्रनीत्या । एवं न हिंस्याद् भूतानि पृथिव्यादीनि । न गृह्ण यादत्तं स्तोकमपि । न निरीक्षेत परदारं रागतः । न कुर्यादनर्थदण्डं अपध्यानाचरितादि । किन्तु शुभकाययोगः स्यात् , आगमनीत्या । 15 ४६ तहा लाभोचियदाणे लाभोचियभोगे लाभोचियपरिवारे लाभोचियनिहिकरे सिया,, असंतावगे परिवारस्स, गुणकरे जहासत्ति, अणुकंपापरे, निम्ममे भावेण । एवं खु तप्पालणे वि धम्मो जहऽन्नपालणे त्ति । सव्वे जीवा पुढो पुढो, ममत्तं बंधकारण । 20 तथा लाभोचियदाणेत्यादि । तथा लाभोचितदानः, अष्टभागाद्यपेक्षया। तथा लाभोचितभोगः, अष्टभागाद्यपेक्षया । लाभोचितपरिवारः, चतुर्भागादिभर्तव्यपरिमाणेन । लाभोचितनिधिकरः स्यात् , चतुर्भागाद्यपेक्षयैव । १ वधकारणं K1 ॥ २ ° कारः Sसं. A B | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy