SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ३० 5 10 15 20 25 उक्तं चात्र लौकिकै: سال आचार्यश्रीहरिभद्रसूरिविरचितटीका समलङ्कृते पञ्चसूत्रके X ] इत्यादि । तथा असन्तापकः परिजनस्य, स्यादिति वर्त्तते, शुभप्रणिधानेन । गुणकरो यथाशक्ति भवस्थितिकथनशीलत्वेनं । अनुकम्पापरः, प्रतिफलनिरपेक्षतया । निर्ममो `भावेन भवस्थित्यालोचनात् । एवं गुणः स्यात् ? इत्याह-एवं यस्मात् तत्पालनेऽपि धर्मः, जीवोपकारभावात् । यथाऽन्यपालन इति जीवाविशेषेण । किमित्येतदेवम् ? इत्याह- सर्वे जीवाः पृथक् पृथग् वर्त्तन्ते सलक्षणभेदेन, किन्तु ममत्वं बन्धकारणम्, लोभरूपत्वात् । उक्तं चसंसाराम्बुनिधौ सत्त्वाः कर्मोपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते तत्र कः कस्य बान्धवः ॥ [ ] १वादमायान्निधिं कुर्यात् पादं वित्ताय वर्द्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ [ तथाऽन्यैरप्युक्तम् आयादर्द्ध नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ [ तथा Jain Education International अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । वो नैवात्यसौ कश्चिद्यो न बन्धुरनेकधा ॥ [ सर्वथा परिभावनामात्रमेतत्स्वजनो न स्वजन इति । तहा तेसु तेसु समायारे सइसमन्नागए सिया, अमुंगे अहं, अमुगकुले, अमुगसीसे, अमुगधम्मट्ठाणट्ठिए, न मे तव्विराहणा, न मे तदारंभो, बुड्ढी ममेयस्स, एयमेत्थ सारं, मायभूयं एयं हियं । असारमन्नं सव्वं विसेसओ अविहि गहणेणं * विवागदारुणं च ति । एवमाह तिलोगबंधू परम १ अक्षरशः समानप्रायमिदं लोकद्वयं धर्मबिन्दुटीकायामपि [पृ० ८] उद्धृतमाचार्यश्री मुनिचन्द्रसूरिभिः, तथा योगशास्त्रवृत्तौ [पृ० १५२] आचार्यश्री हेमचन्द्रसूरिभिः ॥ २ एवं कृते को गुणः स्यादित्याशयः ॥ ३ अमुगेहं K K1 विना ॥ ४° गसिस्से K. K1 विना ॥ ५** एतदन्तर्गतः पाठः S. K. K1 विना नास्ति ॥ 7 ] ॥ इत्यादि ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy