SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके अरूविणी सत्ता, अणित्थंथसंठाणा, अणंतवीरिया, कयकिच्चा, सव्वाबाहाविवज्जिया, सब्बहा निरवेक्खा, थिमिया, पसंता। असंजोगिए एसाणंदे, अओ चेव परे मए । ___अवेक्खा अणाणंदे, संजोगो विओगकारणं, अफलं 5 फलमेयाओ, विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं, जमेत्तो विवज्जओ, तओ अणत्था अपज्जवसिया । एस भावरिपू परे अओ वुत्ते उ भगवया । नागासेण जोगो एयस्स । से सरूवसंठिए । नागासमण्णत्थ, न सत्ता सदंतरमुवेइ । अचिंतमेयं केवलिंगम्मं तत्तं । निच्छय10 मयमेयं । विजोगवं च जोगो ति न एस जोगो, भिण्णं लक्खणमेयस्स । न एत्थावेक्खा, सहावो खु एसो अणंतसुहसहावकप्पो । उवमा एत्थ न विज्जइ । तब्भावेऽणुभवो परं से न सहे न रूवे न गंधे न रसे न फासे, इच्चेव त्ति बेमि षष्ठ उद्देशकः । लोकसाराध्ययन समाप्तम् ॥५-६॥ 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः. तदपवर्गावाप्तौ च नथवक्तव्यताऽतिदेशात् समाप्त लोकसाराख्यं पञ्चममध्ययनमिति ॥” इति शीलाचार्यविरचितवृत्तिसहिते आचाराङ्गसूत्रे प्रथमे श्रुतस्कन्धे पञ्चमेऽध्ययने षष्ठ उद्देशके ॥ . १ अरूवी सत्ताK1. K विना ।। २ ०विरिया K1. K विना ॥ ३ ०बाहवि० KI K. विना ॥ ४ पसंता नास्ति K1 । ५ परमे पए K.॥ ६ खु यं S. । खु हं K.| ७ मोहओ K.॥८०रिवू K.॥ ९ केवलगम्मं S.K. K1 ॥ १० च नास्ति K.|| ११ तब्भावेवेणुब्भवो परं । आणा K. तब्भावाऽणुभवो परं । आणा S.. 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy