SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ५४ 5 10 15 20 25 आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सरूवेण, निव्विण्णे तत्तओ, सुवेज्जवयणेण सम्मं तमवगच्छिय जहाविहाणओ पवन्ने सुकिरियं निरुद्धजहिच्छाचारे, तुच्छपत्थभोई मुचमाणे वाहिणा नियत्तमाणवेयणे समुवलब्भारोग्गं पवढमाणत भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोगे विवाहिसमारोग्गविष्णाणेण इट्ठनिष्पत्तीओ अणाकुलभावयाए किरिओवओगेण, अपीडिए, अव्वहिए, सुहलेस्साए वड्ढइ, वेज्जं च बहु मन्नइ । २ सेत्यादि । तद्यथा - कश्चित् सस्वो महाव्याधिगृहीतः कुष्ठादिग्रस्त इत्यर्थः । अनुभूततद्वेदनः, अनुभूतव्याधिवेदनः । विज्ञाता स्वरूपेण वेदनायाः, न कण्डूगृहीतकण्डूयनकारिखद् विपर्यस्तः । निर्विण्णस्तत्त्वतः तद्वेदनयेति प्रक्रमः । ततः किम् ? इत्याह- सुवैद्यवचनेन हेतुभूतेन सम्यगवैपरीत्येन तं व्याधिeart यथाविधानतो यथाविधानेन देवतापूजादिलक्षणेन, प्रपन्नः सुक्रियां परिपाचनादिरूपाम्, निरुद्यदृच्छाचारः सन् प्रत्यपायमयात्, तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः अनेन प्रकारेण मुच्यमानो व्याधिना खसराद्यपगमेन, निवर्तमान वेदनः कण्ड्वाद्यभावात्, समुपलभ्यारोग्यं सदुपलम्भेन, प्रवर्द्धमानतद्भावः प्रवर्द्धमानारोग्यभावः, तल्लाभनिर्वृत्या आरोग्गला मनिर्वृच्या, तत्प्रतिबन्धात् आरोग्यप्रतिबन्धाद्धेतोः, शिराक्षारादियेोगेऽपि शिरावेधक्षारपातभावेऽपीत्यर्थः । व्याधिशमारोग्यविज्ञानेन, व्याधिशमाद् यदारोग्यं तदवबोधेनेत्यर्थः । किम् इत्याह- इष्टनिष्पत्तेरारोग्य निष्पत्तेर्हेतोरना कुलभावतया निबन्धनाभावात्, तथा क्रियोपयोगेन इतिकर्त्तव्यतायां बोवेन हेतुना, अपीडितः, अव्यथितो निवातस्थानाsserपानादिना । किम् ? इत्याह- शुभलेश्यया प्रशस्तभावरूपया वर्द्धते ० १ रोगं S. K. ॥ २ ● रोग • S. ॥ ३ अपीडिए नास्ति K. ॥ सुश्रुतसंहितायां तृतीये शारीरस्थानेऽष्टमेऽध्याये सिराव्यधविधौ, तथा प्रथमे एकादशेऽध्याये क्षारपाकविधौ ॥ Jain Education International For Private & Personal Use Only ४ दृश्यत सूत्रस्था www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy