SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चतुर्थं प्रव्रज्या परिपालनासूत्रम् । निदर्शनमाह - व्याधितंसुक्रियाज्ञातेन, रोगितस्य शोभनक्रियोदाहरणेन । एतदेवाह - २ से जहा के महावाहिगहिए, अणुभूयतव्वेयणे, विष्णाया त्वाद्वा आत्मना संचेत्यन्ते क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हास त्ति हासाद्भवन्ति हाससम्भूतहासा उपसर्ग एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैर्व्यन्तर्या उपयाचितं प्रतिपन्नं यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं देवतया च हासेन तद्रूपमावृत्य क्रीडितम्, अनागच्छत्सु च क्षुल्लके व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि याचित्वा तस्यै दत्तं तया तु ते दर्शिता इति । प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत् । विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः, तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति । पृथग्- भिन्ना विविध मात्रा -हासादिवस्तुरूपा येषु ते पृथग्विमात्राः, अथवा पृथग् विविधा मात्रा विमात्रा, तया, इत्येतल्लुप्ततृतीयैकवचनं पदं दृश्यम्, तथाहि -हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति तथा मानुष्षा हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती, सा च तेन दण्डेन ताडिता, विवादे च राज्ञः श्रीगृहहष्टान्तो निवेदितस्तेनेति । प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः । विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्म्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति । कुशीलम् - अब्रह्म, तस्य प्रतिषेवणं कुशीलप्रतिषेवणम्, तद्भावः कुशीलप्रतिषेवता उपसर्गः, कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः, अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायां वसत्यर्थं प्रोषितस्येर्ष्यालोगृहे प्रविष्टः साधुश्चतसृभिर्ष्यालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसरिगतो न च क्षुभितः । तथा तैरश्चा भयात् श्वादयो दशेयुः । प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान् । आहारहेतोः सिंहादयः । अपत्य-लयन संरक्षणाय काक्पादयः उपसर्गयेयुरिति । तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा, यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाकुरादि जातं घट्टयति इति । प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुद्यते । स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः । श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति । भवन्ति चात्र गाथा: - "हास १ पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्वो । एवं चित्र माणुसो कुसीलपडि सेवण चउत्थो || १ || तिरिओ भय १ प्पओसा २ ऽऽहारा ३ वच्चादिरक्खणत्थं वा ४ । घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽवसंवेओ ४ || २ || दिव्वंमि वंतरी १ संगमे २ गजइ ३ लोभणादीपा ४ । इत्युत्तरार्द्धम्, गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियोईया ४ । तिरियंमि सा १ कोसिय २ सीहा ३ अविरनुगवाई ४ | ३ || कणुग १ कुडणा २ भिपयणाइ ३ गत्तर्सलेसणादओ ४ नेया । आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया वा ॥४॥ [विशेषावश्यकभाष्ये गा. ३५५३ - ३५५४, ३५५८ - ३५६० ] इति" इति अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम् ॥ O १ ' तस्य सुक्रिया S. विना ॥ २ जहा नामए के S. K. विना ॥ Jain Education International ܘ For Private & Personal Use Only ५३ 5 10 15 20 25 30 35 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy