________________
५२
5
1C
15
20
52
30
35
श्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
'जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजतो । अण्णोष्णमबाहंतो असवन्तो होइ कायव्या ।। [ ओघनि० २७६] एवमुत्तरोत्तर योगसिद्ध्या धर्मव्यापार सिद्धयेत्यर्थः । किम् ? इत्याहमुच्यते पापकर्मणा तत्तद्गुणप्रतिबन्धकेन इति एवं विशुद्धयमानः सन् आभवं आजन्म आसंसारं वा भावक्रियां निर्वाणसाधिकामाराधयति निष्पादयत्यौचित्यारम्भनिर्वहणरूपाम् । तथा प्रशमसुखमनुभवति ताच्चिकम् । कथम् ? इत्याह- अपीडितः 'संयम तपः क्रियया आश्रवनिरोधा ऽनशनादिरूपया । तथा अव्यथितः सन् परीष होपसर्गेः क्षुद्-दिव्यादिभिः । कथमेतदेवम् ? इति १ " जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजंतो । अण्णोष्णमबाहाए असवत्तो होइ कायव्वो || २७७ ||
योगो योग इति वीप्सा, ततश्च व्यापारो जिनशासने प्रयुज्यमानो दुःखक्षयाय 'प्रयुज्यमानः ' क्रियमाणः, कथम् ? 'अन्योऽन्याबाधया' परस्परापीडया, एतदुक्तं भवति यथा क्रियाक्रियमाणा 'क्रियान्तरेण न बाध्यते एवमन्योऽन्याबाधया प्रयुज्यमानः 'असवत्तो' असपत्नः अविरुद्धो भवति कर्त्तव्य इति । इदानीं फलं प्रदर्शयन्नाह -
जोगे जोगे जिणसासणंमि दुक्खक्खया पउंजंते । एकिमि अनंता वहंता केवली जाया ||२७८ ||
सुगमा । नवरम् एकैकस्मिन् 'योगे' व्यापारे वर्त्तमाना अनन्ताः केवलिनो जाताः ॥" इति द्रोणाचार्यविरचितायाम् ओघनियुक्तिटीकायाम् ॥
१ " इमे ते खलु बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा जेच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्नेजा, तंजहा - दिगिंछापरीस हे १, पिवासापरीस हे २, सीयपरीसहे ३, उसिणपरीस हे ४, दंसमसयपरीस हे ५, अचेलपरीसदे ६, अरइपरीस हे ७, इत्थी परीसहे ८, चरियापरीस हे ९, निसीहियापरीस हे १०, सेज्जापरी सहे ११, अक्कोसपरीस हे १२, वहपरीस हे १३, जायणापरीस हे १४, अलाभपरीस हे १५, रोगपरी सहे १६, तणफासपरीस हे १७, जलपरीसहे १८, सक्कारपुरकारपरीस हे १९, पन्नापरीस हे २०, अन्नाणपरीस हे २१, दंसणपरीस हे २२” इति उत्तराध्ययनसूत्रे द्वितीयाध्ययने ||२||
"क्षुत्-पिपासा - शीतोष्ण- दंशमशक-नाग्न्याऽरति स्त्रीचर्या निषद्या शय्या ऽऽक्रोश-वध-याचना- लाभरोग-तृण-स्पर्श-मल-सत्कारपुरस्कार - प्रज्ञा ऽज्ञान- दर्शनानि ॥” इति तत्त्वार्थाधिगमसूत्रे ९/९ |
" चउविहा उवसग्गा पन्नत्ता, तंजहा दिव्वा, माणुसा, तिरिक्खजोणिया, आतसंचेयणिज्जा १ | दिव्वा उवसग्गा चउव्विहा पन्नत्ता, तंजहा -हासा, पओसा, वीमंसा, पुढोवेमाता २ | माणुसा उवसग्गा चविधा पन्नत्ता, तंजहा -हासा, पओसा, वीमंसा, कुसीलपडि सेवणया ३ । तिरिक्खजोगिया उवसग्गा चउन्विहा पन्नत्ता, तंजहा भता, पदोसा, आहारहेउं, अवचलेगसारक्खणया ४। आतसंचेयणिना उवसग्गा चउव्विहा पन्नत्ता, तंजहा - घट्टणता, पवडणता, थंभगता, लेसणता ५ । " इति स्थानाङ्गसूत्रे सू० ३६१ । " उपसर्जनानि उपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा बाधाविशेषाः, ते च कर्तृभेदाच्चतुर्विधाः, आह च--" उवसज्जण मुवसग्गो तेण तओ य उवसिज्जए जहा । सो दिव्यमयतेरिच्छआय संचेयणाभेओ || १ || ” [ विशेषावश्यकभाष्ये गा० ३५५२ ] इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org