SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । वृद्धिमाप्नोति । तथा वैद्यं च बहु मन्यते, महापायनिवृत्तिहेतुरयं ममेति सम्यग् ज्ञानात् । एष दृष्टान्तः ।। अयमर्थोपनयः एवं कम्मवाहिगहिए, अणुभूयजम्माइवेयणे, विण्णाया दुक्खरूवेणं, निविण्णे तत्तओ तओ, सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिय पुव्वुत्तविहाणओ पवन्ने सुकिरियं पज्जं, निरुद्धपमायचारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, नियत्तमाणिद्ववियोगाइवेयणे, समुवलब्भ चरणारोग्गं पवढमाणसुहभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावे वि तत्तसंवेयणाओ कुसलसिद्धीए थिरासयत्तेण धम्मोवओगाओ 10 सया थिमिए तेउल्लेसाए वढइ, गुरुं च बहु मन्नइ जहोचियं असंगपडिवत्तीए, निसग्गपवित्तिभावेण एसा गुरू वियाहिया भावसारा विसेसओ भगवंतवहुमाणेणं । जो मं पडिमन्नइ से गुरुं ति तयाणा । अन्नहा किरिया अकिरिया कुलडानारीकिरियासमा, गरहिया तत्तवेईणं, अफलफलजोगओ । विसन्न- 15 तत्तीफलमेत्थ नायं । आवट्टे खु तप्फलं असुहाणुबंधे । ___ एवमित्यादि । एवं कर्मव्याधिगृहीतः प्राणी । किंविशिष्टः ? इत्याहअनुभूतजन्मादिवेदनः। आदिशब्दाज्जरा-मरणादिग्रहः । विज्ञाता दुःख १० रोगं S. ॥ २० निव व्व ?)त्तीए K. ॥ ३ कुसलसुद्धीए थिरा० K. । कुसलसिद्धिओ थिरा ° S. । कुसलासयवुड्ढी थिरा° C. D. ॥ ४ ° वओगमो K10 10 ५. णिस्संगप° S.॥ ६. गुरु विया° K। गुरुई S.C.D. || ७ अफलजोगओ S. K. K1 विना ॥ ८ तेत्ती . S. K. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy