SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रके पञ्चमं प्रवज्याफलसूत्रम् । [४८] नागासेण जोगो एयस्स । से सरूवसंठिए। नागासमण्णत्थ, न सत्ता सदंतरमुवेइ। अचिंतमेयं केवलिगम्मं तत्तं । निच्छयमयमेयं । विजोगवं च जोगो त्ति न एस जोगो, भिण्ण लक्खणमेयस्स । न एत्थावेक्खा, सहावो खु एसो अणंतसुहसहावकप्पो । उवमा एत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वण्णूणं अवितहा एगंतओ। न वितहत्ते निमित्तं । न चानिमित्तं कज्जं ति । [४९] निदसणमेत्तं तु नवरं-सव्वसत्तुक्खए सव्ववाहिविगमे सव्वत्थसंजोगेणं सब्विच्छासंपत्तीए जारिसमेय एत्तोऽणंतगुणं खु तं, भावसत्तुक्खयादितो । रागादयो भावसत्तू , कम्मोदया वाहिणो, परमलद्धीओ उ अत्था, अणिच्छेच्छा इच्छा । एवं सुहममेयं, न तत्तओ इयरेण गम्मइ, जइमुहमिवाजहणा, आरुग्गसुहं व रोगिण त्ति विभासा । [५०] अचिंतमेयं सरूवेणं । साइअपज्जवसियं एगसिद्धावेक्खाए । पवाहओ अणाई । ते वि भगवंतो एवं, तहाभव्यत्ताइभावओ। [५१] विचित्तमेयं तहाफलभेएणं । नाविचित्ते सहकारिभेओ । तदवेक्खो तो त्ति अणेगंतवाओ तत्तवाओ। स खलु एवं । इयरहेगंतो। मिच्छत्तमेसो । न एत्तो ववत्था । अणारहयमेयं । संसारिणो उ सिद्धत्तं । नावद्धस्स मुत्ती सहत्थरहिया । [५२] अणाइमं बंधो पवाहेण अईयकालतुल्लो । अबद्धबंधणे अमुत्ती पुणोबंधपसंगाओ। अविसेसो बद्ध-मुकाणं । अणाइजोगे वि विओगो कंचणोवलनाएणं । [५३] ण दिदिक्खा अकरणस्स । ण यादिम्मि एसा । ण सहजाए णिवित्ती। ण निवित्तीए आयट्ठाणं । ण यण्णहा तस्सेसा । ण भव्यत्ततुल्ला णाए । ण केवलजीवरूवमेयं । ण भाविजोगावेक्खाए तुल्लतं, तदा केवलत्तेण सयाऽविसेसाओ। तहासहावकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो त्ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं । ५४] ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिद्धी । ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं, णिराहारनयत्तओ णिओगेणं । तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयमेयं । विचिंतियव्वं महापण्णाए त्ति । [५५] अपज्जवसियमेव(वं) सिद्धसुक्खं । एत्तो चेवुत्तमं इमं । सव्वहा अणुस्सुगत्ते अणंतभावाओ । लोगंतसिद्धिवासिणो एए । जत्थ एगो तत्थ णियमा अणंता । अम्मुणो गई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy