SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रके चतुर्थं प्रवज्यापरिपालनासूत्रम्। एयाणि ववहारओ', तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्त विसिद्वगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु(हू ?) सिद्धीए । एस चाए अचाए, तत्तभावणाओ। अचाए चेव चाए, मिच्छाभावणाओ । तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्या । [३२] स ते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अच्चंतियं अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं । भगवं एत्य नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति । एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूजिऊण भगवं ते वीयरागे साहू य, तोसिऊण विहयोचियं किवणाई, सुप्पउत्तावस्सगे सुविसुद्धनिमिते समहिवासिए विसुद्धजोगे विमुज्झमाणे महया पमोएणं सम्म पव्वएज्जा लोगधम्मे हितो लोगुत्तरधम्मगमणेणं । एसा जिणाणमाणा महाकल्लाण त्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिण त्ति पयज्जागहणविहिसुत्तं समत्तं ॥३॥ [ अथ चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ] [३३] स एवमभिपव्यइए समाणे सुविहिभावओ किरियाफलेण जुज्जइ, विसुद्धचरणे महासत्ते, न विवज्जयमेइ। एयाभावेऽभिप्पेयसिद्धी उवायपवित्तीओ।नाविवज्जत्थोऽणुवाए पयट्टइ। उपाओ य उवेयसाहगो नियमेण । तस्सतत्तच्चाओ अण्णहा, अइप्पसंगाओ, निच्छयमयमेयं । [३४ से समलेठुकंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसममुहसमेए सम्म सिक्खमाइयइ, गुरुकुलबासी, गुरुपडिबद्धे, विणीए, भूयस्थदरिसी, न इओ हियतरं ति मन्नइ, सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतो ति अहिज्जइ मुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययही । स तमवेइ सव्यहा। तओ सम्मं निउजइ। एयं धीराण सासणं । अण्णहा अणिओगो, अविहिगहियमंतनाएणं । [३५] अणाराहणाए न किंचि, तदणारंभओ धुवं । एत्थ मग्गदेसणाए दुक्खं, अवधीरणा, अप्पडिवत्ती । नेवमहीयमहीयं, अवगमविरहेण । न एसा मग्गगामिणो । [३६] विराहणा अणत्थमुहा, अत्थहेऊ, तस्सारंभओ धुवं । एत्थ मग्गदेसणाए अणभिनिवेसो. पडिवत्तिमेतं, किरियारंभो। एवं पि अहीयं अहीयं, अवगमलेसजोगओ। अयं सबीओ नियमेण । मग्गगामिणो खु एसा अवायबहुलस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy