SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चतुःशरणगमनानन्तरं एएसिमित्यादिना - प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । दुष्कृतगता । तामाह सरणमुवगओ य A सरणमुवगओ य एएस गरिहोमि दुक्कडं जण्णं अरहंतेसु वा. सिद्धेसु वा आयरिसु वा उवज्झाएसु वा साहस वा, साहुनीसुवा, अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूयणिज्जे, तहा माईसु वा पिईसु वा बंधूसुवा, मित्सुवा, उवयारीसुवा, ओहेण वा जीवेसु, मग्गट्ठिएसु, अमग्गट्ठिएसु, मगसाहणे, अमग्गसाहणेसु, जं किंचि वितहमायरियं अणायरियव्वं अणिच्छियव्वं पावं पावाणुबंधि सुहमं वा वायरं वा मणेण वा वाया वा कारण वा कयं वा कारियं वा अणुमोइयं वा रागेण वा दोसेण वा मोहेण वा एत्थ वा जम्मे जम्मंतरेसु वा, गरहियमेयं दुक्कडमेयं उज्झियव्वमेयं, विआणियं म कल्लाणमित्तगुरुभयवंतवयणाओ एवमेयं ति रोइयं सद्धाए, अरहंत-सिद्धसमक्खं गरहामि अहमिणं 'दुक्कडमेयं उज्झियव्वमेयं । एत्थ मिच्छामि दुक्कडं, मिच्छामि दुकडं, 15 मिच्छामि दुक्कडं । - ८३ ३ Jain Education International " शरणमुपगतश्च सन्ने तेषामहदादीनां गर्हे दुष्कृतम् । किंविशिष्टम् ? इत्याह-जं णं अरहंतेसु वा इत्यादि । यत् इति दुष्कृतनिर्देशः, णं इति वाक्यालङ्कारे । अर्हत्सु वा अर्हद्विषयं वा । एवं सिद्धेषु वा, आचार्येषु वा १ नास्ति S. ॥ २ भोघेण KI. ॥ ३ अणुमोईयं K1 ॥ ४ "पापप्रतिघात गुणवीजाधान सूत्रे हरिभद्रसूरिभिरप्येतद्भव सम्बन्धि भवान्तर सम्बन्धि वा पापं यत्तत्पदाभ्यां परामृश्य मिथ्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । मुवाओ अ एएसि गरिहामि दुक्कडं । जगणं अरहंतेसु वा सिद्धेसु वा आयरिएसु वा उवज्झाएसु वा साहूसु वा साहुणी वा अन्नेसु वा धम्मागेसु मागणिज्जेसु पूआणिजजेसु तहा माईसु वा पिईसु वा बन्धूसु वा मित्तेसु वा उवयारिसु वा ओहेण वा जीवेसु मागलिएसु वा अमग्गदिउएसु वा मग्गसाहणे वा अमग्गसाहणेसु वा जं किंचि तथाहि - "सरण-. For Private & Personal Use Only १३ 5 10 20 25 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy