SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ श्री शङ्केश्वरपार्श्वनाथाय नमः ॥ ॥ श्री महावीरस्वामिने नमः ॥ ॥ श्री गौतमस्वामिने नमः ।। चिरन्तनाचार्यविरचितं पञ्चसूत्रकम् [मूलमात्रम् ] [ अथ प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् ] . [१] णमो वीतरागाणं सवण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोकगुरूणं अरुहंताणं भगवंताणं जे एवमाइक्खंति-इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे। [२] एयस्स णं वोच्छित्ती सुद्धधम्माओ। सुद्धधम्मसंपत्ती पावकम्मविगमाओ । पावकम्मविगमो तहाभयत्तादिभावाओ। [३] तस्स पुण विवागसाहणाणि-चउसरणगमणं, दुक्कडगरिहा, सुकडासेवणं । अओ कायवमिण होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे । [४] जावज्जीवं मे भगवंतो परमतिलोगणाहा अणुत्तरपुण्णसंभारा खीणरागदोसमोहा अचिंतचिंतामणी भवजलहिपोया एगंतसरण्णा अरहंता सरणं । [५] तहा पहीणजरामरणा अवेयकम्मकलंका पणहवाबाहा केवलनाणदंसणा सिद्धिपुरवासी णिरुवमसुहसंगया सव्वहा जयकिच्चा सिद्धा सरणं । [६] तहा पसंतगंभीरासया सावज्जजोगविरया पंचविहायारजाणगा परोवयारनिरया पउमाइणिदसणा झाणज्झयणसंगया विसुज्झमाणभावा साहू सरणं । [७] तहा सुरासुरमणुयपूइओ. मोहतिमिरंसुमाली, राग-दोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू , साहगो सिद्धभावस्स, केवलिपण्णत्तो धम्मो जावज्जीवं में भगवं सरणं । [८] सरणमुवगओ य एएसिं गरिहामि दुक्कडं-जण्ण अरहंतेसु वा, सिद्धेसु वा, आयरिएस वा, उवज्झाएमु वा, साहसु वा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु माणणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy